ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page56.

2 Santhavajātakaṃ na santhavasmā paramatthi pāpiyoti idaṃ satthā jetavane viharanto aggijuhanaṃ ārabbha kathesi. Vatthu heṭṭhā naṅguṭṭhajātake kathitasadisameva. Bhikkhū te aggiṃ juhante disvā bhante jaṭilā nānappakāraṃ micchātapaṃ karonti, atthi nu kho ettha vuḍḍhīti bhagavantaṃ pucchiṃsu. Na bhikkhave ettha kāci vuḍḍhi nāma atthi, porāṇakapaṇḍitāpi aggijuhanena vuḍḍhi atthīti saññāya ciraṃ aggiṃ juhitvā tasmiṃ kamme avuḍḍhimeva disvā aggiṃ udakena nibbāpetvā sākhādīni pothetvā puna nivattitvāpi taṃ na olokesunti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbatti. Mātāpitaro tassa jātaggiṃ gahetvā taṃ soḷasavassuddesikaṃ āhaṃsu kintāta jātagagiṃ gahetvā araññe aggiṃ paricarissasi udānu tayo vede uggaṇhitvā kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasissasīti. So na me gharāvāsena attho, araññe aggiṃ paricaritvā brahmalokaparāyano bhavissāmīti jātaggiṃ gahetvā mātāpitaro vanditvā araññe pavisitvā paṇṇasālāya vāsaṃ kappetvā aggiṃ paricari. So ekadivasaṃ nimantanaṭṭhānaṃ gantvā sappinā pāyāsaṃ labhitvā imaṃ pāyāsaṃ mahābrahmuno dassāmīti 1- taṃ pāyāsaṃ @Footnote: 1 yajissāmītītipi.

--------------------------------------------------------------------------------------------- page57.

Āharitvā aggiṃ saritvā aggiṃ pūjayitvā aggiṃ tāva bhagavantaṃ sappiyuttaṃ pāyāsaṃ pāyemīti pāyāsaṃ aggimhi pakkhipi. Bahusinehe pāyāse aggimhi pakkhitamatte yeva aggi jalitvā accuggatāni acchīhi paṇṇasālaṃ jhāpesi. Brāhmaṇo bhītatasito palāyitvā bahi ṭhatvā kāpurisehi nāma santhavo na kātabbo, idāni me iminā agginā kicchena katā paṇṇasālā jhāpitāti vatvā paṭhamaṃ gāthamāha na santhavasmā paramatthi pāpiyo yo santhavo kāpurisena hoti, santappito sappinā pāyāsena kicchā kataṃ paṇṇakuṭiṃ adaḍḍahīti. Tattha na santhavasmāti taṇhāsanthavāpi mittasanthavāpi duvidhāpi etasmā santhavā paraṃ uttariṃ aññaṃ pāpataraṃ lāmakataraṃ nāma natthīti attho. Yo santhavo kāpurisenāti yo pāpakena kāpurisena saddhiṃ duvidhopi esa santhavo tato pāpataraṃ aññaṃ natthi. Kasmā. Santappito adaḍḍahīti yasmā sappinā ca pāyāsena ca santappitopi ayaṃ aggi mayā kicchena kataṃ paṇṇasālaṃ jhāpesīti attho. So evaṃ vatvā na me mittadubbhinā atthoti taṃ aggiṃ udakena nibbāpetvā sākhāhi pothetvā antohimavantaṃ pavisitvā

--------------------------------------------------------------------------------------------- page58.

Ekaṃ sāmaṃ nāma migiṃ sīhassa ca byagghassa ca dīpino ca mukhaṃ lehantiṃ disvā sappurisehi saddhiṃ santhavā paraṃ seyyo nāma natthīti cintetvā dutiyaṃ gāthamāha na santhavasmā paramatthi seyyo yo santhavo sappurisena hoti, sīhassa byagghassa ca dīpino ca sāmā mukhaṃ lehati santhavenāti. Tattha sāmā mukhaṃ lehati santhavenāti sāmā nāma migī imesaṃ tiṇṇaṃ janānaṃ santhavena sinehena mukhaṃ lehatīti. Evañca pana vatvā bodhisatto antohimavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Ahantena samayena tāpaso ahosinti. Santhavajātakaṃ dutiyaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 56-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1109&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1109&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1120              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1120              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]