ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Sigālajātakaṃ
     asamekkhitakammantanti idaṃ satthā kūṭāgārasālāyaṃ viharanto
vesālivāsikaṃ ekaṃ nhāpitaputtaṃ ārabbha kathesi.
     Tassa kira pitā rājūnaṃ rājorodhānaṃ rājakumārānaṃ
rājakumārikānañca massukaraṇakesasaṇṭhāpanaaṭṭhapadaṭṭhapanādīni sabbakiccāni
karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantarena
satthu dhammaṃ suṇanto kālaṃ vītināmeti. So ekadivasaṃ
rājanivesane kammaṃ kātuṃ gacchanto attano puttaṃ gahetvā gato.

--------------------------------------------------------------------------------------------- page7.

So tattha ekaṃ devaccharapaṭibhāgaṃ alaṅkatapaṭiyattaṃ licchavikumārikaṃ disvā kilesavasena paṭibaddhacitto hutvā pitarā saddhiṃ rājanivesanā nikkhamitvā etaṃ kumārikaṃ labhamāno jīvissāmi, alabhamānassa me ettheva maraṇanti āhārūpacchedaṃ katvā mañcakaṃ parissajitvā nipajji. Atha naṃ pitā upasaṅkamitvā tāta avatthumhi chandarāgaṃ mā kari, hīnajacco tvaṃ nhāpitaputto, licchavikumārikā khattiyadhītā jātisampannā, sā tumhākaṃ ananucchavikā, aññaṃ te jātigottehi sadisaṃ kumārikaṃ ānessāmīti āha. So pitu kathaṃ na gaṇhāti. Atha naṃ mātā bhātā bhaginī cullamātā cullapitāti sabbepi ñātakā ceva mittasuhajjā ca sannipatitvā saññāpentāpi saññāpetuṃ nāsakkhiṃsu. So tattheva sussitvā jīvitakkhayaṃ pāpuṇi. Athassa pitā sarīrakiccapetakiccāni katvā tanugate soke satthāraṃ vandissāmīti bahūni gandhamālādivilepanāni gahetvā mahāvanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno kinnu kho upāsaka imāni divasāni na dissasīti vutte tamatthaṃ ārocesi. Satthā na kho upāsaka idāneva tava putto avatthusmiṃ chandarāgaṃ uppādetvā vināsaṃ pāpuṇi, pubbepi patto yevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese sīhayoniyaṃ nibbatti, tassa cha kaniṭṭhabhātaro ekā ca bhaginī ahosi. Sabbepi kāñcanaguhāyaṃ vasanti. Tassā pana guhāya avidūre rajaṭapabbate ekā phalikaguhā atthi.

--------------------------------------------------------------------------------------------- page8.

Tattheko sigālo vasati. Aparabhāge sīhānaṃ mātāpitaro kālamakaṃsu. Te bhaginiṃ sīhapotikaṃ kāñcanaguhāyaṃ ṭhapetvā gocarāya pakkamitvā maṃsaṃ āharitvā tassā denti. So sigālo taṃ sīhapotikaṃ disvā paṭibaddhacitto ahosi. Tassā pana mātāpitūnaṃ amatakāle okāsaṃ nālattha. So sattannampi tesaṃ gocarāya pakkantakāle phalikaguhāya otaritvā kāñcanaguhadvāraṃ gantvā sīhapotikāya purato lokāmisapaṭisaṃyuttaṃ evarūpaṃ rahassakathaṃ kathesi sīhapotike ahaṃ catuppado, tvampi catuppadā, tvaṃ me pajāpatī hohi, ahante pati bhavissāmi, te mayaṃ samaggā sammodamānā vasissāma, tvaṃ ito paṭṭhāya maṃ kilesavasena saṅgaṇhāhīti. Sā tassa vacanaṃ sutvā cintesi ayaṃ sigālo catuppādānaṃ antare hīno paṭikuṭṭho caṇḍālasadiso, mayaṃ uttamarājakulasammatā, esa kho mayā saddhiṃ asabbhaṃ ananucchavikaṃ kathaṃ kathesi, ahaṃ evarūpaṃ kathaṃ sutvā jīvitena kiṃ karissāmi, nāsāvātaṃ sannirumhitvā marissāmīti. Athassā etadahosi mayhaṃ evameva maraṇaṃ ayuttaṃ, bhātikā tāva me āgacchanti, tesaṃ kathetvā marissāmīti. Sigālopi tassā santikā paṭivacanaṃ alabhitvā idāni esā mayi na sambajjhatīti domanassappatto phalikaguhāyaṃ pavisitvā nipajji. Atheko sīhapotako mahisavāraṇādīsu aññataraṃ vadhitvā maṃsaṃ khāditvā bhaginiyā bhāgaṃ āharitvā amma maṃsaṃ khādassūti āha. Bhātika nāhaṃ khādāmi, marissāmīti. Kiṃkāraṇāti. Sā taṃ pavuttiṃ ācikkhi. Idāni

--------------------------------------------------------------------------------------------- page9.

Kahaṃ so sigāloti vutte phalikaguhāyaṃ nipannasigālaṃ ākāse nipannoti maññamānā bhātika kiṃ na passasi, eso rajaṭapabbate ākāse nipannoti. Sīhapotako tassa phalikaguhāyaṃ nipannabhāvaṃ ajānanto ākāse nipannoti saññī hutvā māressāmi nanti sīhavegena pakkhanditvā phalikaguhaṃ hadayeneva pahari. So hadayena phalitena tattheva jīvitakkhayaṃ patvā pabbatapāde pati. Atha aparo āgacchi. Sā tassāpi tatheva kathesi. Sopi tatheva katvā jīvitakkhayaṃ patvā pabbatapāde pati. Evaṃ chasupi bhātikesu matesu sabbapacchā bodhisatto āgacchati. Sā tassāpi taṃ kāraṇaṃ ārocetvā idāni so kahanti vutte eso rajaṭapabbatamatthake ākāse nipannoti āha. Bodhisatto cintesi sigālānaṃ ākāse patiṭṭhā nāma natthi, phalikaguhāya nipanno bhavissatīti. So pabbatapādaṃ otaritvā cha bhātike mate disvā ime attano bālatāya pariggaṇhanapaññāya abhāvena phalikaguhāyaṃ nipannabhāvaṃ ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitvā atituritaṃ karontānaṃ kammaṃ nāma evarūpaṃ hotīti vatvā paṭhamaṃ gāthamāha asamekkhitakammantaṃ turitābhinipātinaṃ tāni kammāni tappenti uṇhaṃ vajjhohitaṃ mukheti. Tattha asamekkhitakammantaṃ turitābhinipātinanti yo puggalo yaṃ kammaṃ kātukāmo hoti tattha dosaṃ asamekkhitvā anupadhāretvā

--------------------------------------------------------------------------------------------- page10.

Turito hutvā vegeneva taṃ kammaṃ kātuṃ abhinipatati pakkhandati paṭipajjati taṃ asamekkhitakammantaṃ turitābhinipātinaṃ tādisāni kammāni tappenti socenti kilamenti. Yathā kiṃ. Uṇhaṃ vajjhohitaṃ mukheti yathā bhuñjantena idaṃ sītalaṃ idaṃ uṇhanti anupadhāretvā uṇhaṃ ajjhoharanīyaṃ mukhe ajjhohitaṃ ṭhapitaṃ mukhampi kaṇṭhampi kucchimpi dahati soceti kilameti, evaṃ tathārūpaṃ puggalaṃ tāni kammāni tappenti. Iti so sīho imaṃ gāthaṃ vatvā mama bhātikā anupāyakusalā sigālaṃ māressāmāti ativegena pakkhanditvā sayaṃ matā, ahaṃ pana evaṃ akatvā sigālassa phalikaguhāyaṃ nipannasseva bhītabhītassa hadayaṃ phālessāmīti. So sigālassa ārohanaorohanamaggaṃ sallakkhetvā tadabhimukho hutvā tikkhattuṃ sīhanādaṃ nadi. Paṭhaviyā saddhiṃ ākāsaṃ ekaninnādaṃ ahosi. Sigālassa phalikaguhāyaṃ nipannasseva bhītabhītassa hadayaṃ phali. So tattheva jīvitakkhayaṃ pāpuṇi. Satthā evaṃ so sigālo sīhanādaṃ sutvā jīvitakkhayappattoti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha sīho ca sīhanādena daddaraṃ abhinādayi, sutvā sīhassa nigghosaṃ sigālo daddare vasaṃ bhīto santāsamāpādi, hadayañcassa apphalīti. Tattha sīhoti cattāro sīhā tiṇasīho paṇḍusīho kāḷasīho surattahatthapādo kesarasīhoti, tesu kesarasīho idha adhippeto. Daddaraṃ abhinādayīti tena asanisatasaddabheravena sīhanādena rajaṭapabbataṃ

--------------------------------------------------------------------------------------------- page11.

Abhinādayi ekaninnādaṃ akāsi. Daddare vasanti phalikamissake rajaṭapabbate vasanto. Bhīto santāsamāpādīti maraṇabhayena bhīto cittutrāsaṃ āpādi. Hadayañcassa apphalīti tena cassa bhayena hadayaṃ phalitaṃ. Evaṃ sīho sigālassa jīvitakkhayaṃ pāpetvā bhātaro ekasmiṃ ṭhāne paṭicchādetvā tesaṃ matabhāvaṃ bhaginiyā ācikkhitvā taṃ samassāsetvā jīvapariyantaṃ kāñcanaguhāyaṃ ṭhatvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Tadā sigālo nhāpitaputto ahosi, sīhapotikā licchavikumārikā, cha kaniṭṭhabhātaro aññataratherā ahesuṃ, jeṭṭhabhātikasīho pana ahamevāti. Sigālajātakaṃ dutiyaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 6-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=114&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=114&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1012              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]