ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page59.

3 Susīmajātakaṃ kāḷā migā setadantā tava imeti idaṃ satthā jetavane viharanto chandakadānaṃ ārabbha kathesi. Sāvatthiyaṃ hi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ deti. Kadāci gaṇabandheneva bahukā ekato hutvā denti. Kadāci vīthisabhāgena. Kadāci sakalanagaravāsino chandakaṃ saṃharitvā dānaṃ denti. Imasmiṃ pana kāle nagaravāsino chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā dve koṭṭhāsā hutvā ekacce imaṃ sabbaparikkhāradānaṃ aññatitthiyānaṃ dassāmāti āhaṃsu, ekacce buddhappamukhassa bhikkhusaṅghassāpi dassāmāti. Evaṃ punappunaṃ kathāya vattamānāya aññatitthiyasāvakehi aññatitthiyānaññevāti buddhasāvakehi buddhappamukhassa bhikkhusaṅghassevāti ca vutte yaṃ bahulaṃ karissāmāti taṃ bahulatāya kathāya buddhappamukhassa bhikkhusaṅghassa dassāmāti vadanti yeva bahū jātā, tesaññeva kathā patiṭṭhāsi. Aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyaṃ kātuṃ nāsakkhiṃsu. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Satthā anumodanaṃ katvā mahājanaṃ maggaphalehi bodhetvā jetavanavihārameva gantvā bhikkhusaṅghena vatte dassite gandhakuṭippamukhe ṭhatvā sugatovādaṃ datvā gandhakuṭiṃ pāvisi. Sāyaṇhasamaye bhikkhū dhammasabhāyaṃ sannipatitvā

--------------------------------------------------------------------------------------------- page60.

Kathaṃ samuṭṭhāpesuṃ āvuso aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyakaraṇatthāya vāyamantāpi antarāyaṃ kātuṃ nāsakkhiṃsu, taṃ sabbaparikkhāradānaṃ buddhānaññeva pādamūle āgataṃ, aho buddhabalannāma mahantanti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave ete aññatitthiyasāvakā idāneva mayhaṃ dātabbassa antarāyāya vāyamanti, pubbepi vāyamiṃsu, so pana parikkhāro sabbakālampi mameva pādamūle āgacchatīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ susīmo nāma rājā ahosi. Tadā bodhisatto tassa purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa soḷasavassikakāle pitā kālamakāsi. So pana dharamānakāle rañño hatthimaṅgalakārako ahosi. Hatthīnaṃ maṅgalakaraṇaṭṭhāne ābhataṃ upakaraṇabhaṇḍañca hatthālaṅkārañca sabbaso yeva alattha. Evamassa ekekasmiṃ maṅgale koṭimattaṃ dhanaṃ uppajji. Atha tasmiṃ kālakate hatthimaṅgalachaṇo sampāpuṇi. Sesabrāhmaṇā rājānaṃ upasaṅkamitvā mahārāja hatthimaṅgalachaṇo sampatto, maṅgalaṃ kātuṃ vaṭṭati, purohitabrāhmaṇassa pana putto atidaharo neva tayo vede jānāti, na hatthisuttaṃ, mayaṃ hatthimaṅgalaṃ karissāmāti āhaṃsu. Rājā sādhūti sampaṭicchi. Brāhmaṇā purohitaputtassa hatthimaṅgalaṃ kātuṃ adatvā hatthimaṅgalaṃ katvā mayaṃ dhanaṃ gaṇhissāmāti haṭṭhatuṭṭhā vicaranti. Atha catutthe divase hatthimaṅgalaṃ bhavissatīti bodhisattassa

--------------------------------------------------------------------------------------------- page61.

Mātā taṃ pavattiṃ sutvā hatthimaṅgalakaraṇaṃ nāma yāva sattamā kulaparivaṭṭā amhākaṃ, vaṃso ca no osakkhissati, dhanā ca parihāyissāmāti anusocamānā parodi. Bodhisatto kasmā amma rodasīti vatvā taṃ kāraṇaṃ sutvā mā soci, nanu amma ahaṃ maṅgalaṃ karissāmīti āha. Tāta tvaṃ neva tayo vede jānāsi, na hatthisuttaṃ, kathaṃ maṅgalaṃ karissasīti. Amma kadā pana hatthimaṅgalaṃ karissantīti. Ito catutthe divase tātāti. Amma ta yo vede paguṇe katvā hatthisuttaṃ jānanakā ācariyā kahaṃ vasantīti. Tāta evarūpo disāpāmokkho ācariyo ito vīsatiyojanasatamatthake gandhāraraṭṭhe takkasilāyaṃ vasatīti. Amma amhākaṃ vaṃsaṃ na nāsessāmi, ahaṃ sve ekadivaseneva takkasilaṃ gantvā ekaratteneva tayo vede hatthisuttañca uggaṇhitvā punadivase āgantvā catutthe divase hatthimaṅgalaṃ karissāmi, mā rodīti mātaraṃ samassāsesi. Bodhisatto punadivase pāto va bhuñjitvā ekako va nikkhamitvā ekadivaseneva takkasilaṃ gantvā ācariyaṃ vanditvā ekamante nisīdi. Atha naṃ ācariyo kuto āgatosi tātāti pucchi. Bārāṇasito ācariyāti. Kenatthenāti. Tumhākaṃ santike tayo vede hatthisuttañca uggaṇhanatthāyāti. Sādhu tāta uggaṇhāti. Bodhisatto ācariya mayhaṃ kammaṃ accāyikanti sabbaṃ pavattiṃ ārocetvā ahaṃ ekadivaseneva vīsayojanasataṃ āgato, ajja ekarattaṃ mayhaṃ yeva okāsaṃ karotha, ito tatiye hatthimaṅgalaṃ bhavissati, ahaṃ ekeneva uddesamattena sabbaṃ uggaṇhissāmīti vatvā ācariyaṃ

--------------------------------------------------------------------------------------------- page62.

Okāsaṃ kāretvā ācariyassa pāde dhovitvā sahassatthavikaṃ purato ṭhapetvā vanditvā ekamantaṃ nisinno pariyattiṃ paṭṭhapetvā aruṇe uggacchante tayo vede ca hatthisuttañca niṭṭhāpetvā aññampi atthi ācariyāti pucchitvā natthi tāta sabbaṃ niṭṭhitanti vutte ācariya imasmiṃ ganthe ettakaṃ padaṃ paccābhaṭṭhaṃ ettakaṃ sajjhāyamuḷhaṭṭhānaṃ, ito paṭṭhāya antevāsike evaṃ vāceyyāthāti ācariyassa sippaṃ sodhetvā pātova bhuñjitvā ācariyaṃ vanditvā ekadivaseneva bārāṇasiyaṃ paccāgantvā mātaraṃ vanditvā uggahitaṃ te tāta sippanti vutte āmāti vatvā mātaraṃ paritosesi. Punadivase hatthimaṅgalachaṇo paṭipāṭiyā ṭhapayittha 1-. Sakamatte hatthī sovaṇṇālaṅkāre sovaṇṇadhaje hemajālapaṭicchanne katvā ṭhapesuṃ. Rājaṅgaṇe alaṅkariṃsu. Brāhmaṇā mayaṃ hatthimaṅgalaṃ karissāmāti maṇḍitapasādhitā aṭṭhaṃsu. Susīmopi rājā sabbālaṅkārapaṭimaṇḍito upakaraṇabhaṇḍaṃ gāhāpetvā maṅgalaṭṭhānaṃ agamāsi. Bodhisattopi kumāraparihārena alaṅkato attano parisāya purakkhitaparivārito rañño santikaṃ gantvā saccaṃ kira mahārāja tumhe amhākaṃ ca attano ca vaṃsaṃ nāsetvā aññehi brāhmaṇehi hatthimaṅgalaṃ kāretvā hatthālaṅkārañceva upakaraṇāni ca tesaṃ dassāmāti avacutthāti vatvā paṭhamaṃ gāthamāha kāḷā migā setadantā tava ime parosataṃ hemajālābhichannā @Footnote: 1 paṭiyādiyitthātipi.

--------------------------------------------------------------------------------------------- page63.

Tete dadāmīti susīma brūsi anussaraṃ pettipitāmahānanti. Tattha tete dadāmīti susīma brūsīti te ete tava santike. Kāḷā migā setadantāti evaṃ saṅkhyaṃ gate 1- parosataṃ sabbālaṅkārapaṭimaṇḍite hatthī aññesaṃ brāhmaṇānaṃ dadāmīti, saccaṃ kira bho susīma evaṃ brūsīti attho. Anussaraṃ pettipitāmahānanti amhākañca attano ca vaṃse pitupitāmahānaṃ āciṇṇaṃ saranto yeva. Idaṃ vuttaṃ hoti mahārāja yāva sattamā hi kulaparivaṭṭā tumhākaṃ pitupitāmahānaṃ amhākaṃ pitupitāmahā hatthimaṅgalaṃ karonti, so tvaṃ evaṃ anussarantopi amhākañca attano ca vaṃsaṃ nāsetvā saccaṃ kira evaṃ brūsīti. Susīmo rājā bodhisattassa vacanaṃ sutvā dutiyaṃ gāthamāha kāḷā migā setadantā mama ime parosataṃ hemajālābhichannā tete dadāmīti vadāmi māṇava anussaraṃ pettipitāmahānanti. Tattha tete dadāmīti te ete hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccameva māṇava vadāmi. Te te hatthī brāhmaṇānaṃ dadāmīti te brāhmaṇe saccaṃ evaṃ vadāmīti attho. Anussaranti pitupitāmahānampi kiriyaṃ anussarāmi yeva, no nānussarāmi. Amhākaṃ @Footnote: 1 gatantipi.

--------------------------------------------------------------------------------------------- page64.

Pittipitāmahānaṃ hatthimaṅgalaṃ tumhākaṃ pittipitāmahā karontīti puna anussarantopi evaṃ vadāmi yevāti adhippāyenevamāha. Atha naṃ bodhisatto etadavoca mahārāja amhākañca attano ca vaṃsaṃ anussaranto yeva kasmā maṃ ṭhapetvā aññehi hatthimaṅgalaṃ kārāpethāti. Tvaṃ kira tāta tayo vede ca hatthisuttañca na jānāsīti mayhaṃ ārocesuṃ, tenāhaṃ aññehi brāhmaṇehi kārāpemīti. Tena hi mahārāja ettakesu brāhmaṇesu eko brāhmaṇopi vedesu vā suttesu vā ekadesampi yadi mayā saddhiṃ kathetuṃ samattho atthi uṭṭhahatu, tayo vede hatthisuttañca saddhiṃ hatthimaṅgalakaraṇena maṃ ṭhapetvā añño sakalajambudīpepi jānanto nāma natthīti sīhanādaṃ nadi. Eko brāhmaṇopi tassa paṭisattu hutvā uṭṭhahituṃ nāsakkhi. Bodhisatto attano kulavaṃsaṃ patiṭṭhāpetvā maṅgalaṃ katvā bahudhanaṃ ādāya nivesanaṃ agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, susīmo ānando, disāpāmokkho ācariyo sāriputto, māṇavo pana ahamevāti. Susīmajātakaṃ tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 59-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1165&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1165&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1145              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1131              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1131              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]