ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       4 Gijjhajātakaṃ
     yannu gijjho yojanasatanti idaṃ satthā jetavane viharanto
ekaṃ mātuposakabhikkhuṃ ārabbha kathesi.
     Vatthu sāmajātake āvibhavissati.
     Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu gihī posesīti pucchitvā
saccanti vutte kiṃ pana te hontīti pucchitvā mātāpitaro me bhanteti
vutte sādhu sādhūti sādhukāraṃ datvā mā bhikkhave imaṃ bhikkhuṃ ujjhāyittha,
porāṇakapaṇḍitāpi guṇavasena aññātakānampi upakāraṃ akaṃsu, imassa
pana mātāpitūnaṃ bhāro yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gijjhapabbate gijjhayoniyaṃ nibbattitvā mātāpitaro poseti.
Athekasmiṃ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṃ sahituṃ
asakkontā sītabhayena bārāṇasiṃ gantvā pākārasamīpe parikhāsamīpe
ca sītena kampamānā nisīdiṃsu. Tadā bārāṇasīseṭṭhī nagarā
nikkhamitvā nhāyituṃ gacchanto te gijjhe kilamamante disvā ekasmiṃ
anovassakaṭṭhāne sannipātetvā aggiṃ kārāpetvā gosusānaṃ pesetvā
gomaṃsaṃ āharāpetvā tesaṃ dāpetvā ārakkhaṃ ṭhapesi. Gijjhā
vūpasantāya vātavuṭṭhiyā kallasarīrā hutvā pabbatameva agamaṃsu.
Tattheva sannipatitvā evaṃ mantayiṃsu bārāṇasīseṭṭhinā amhākaṃ
Upakāro kato, katupakārassa nāma paccupakāraṃ kātuṃ vaṭṭatīti,
tasmā ito paṭṭhāya tumhesu yo yaṃ vatthaṃ vā ābharaṇaṃ vā
labhati tena taṃ bārāṇasīseṭṭhissa gehe ākāsaṅgaṇe pātetabbanti.
Tato paṭṭhāya gijjhā manussānaṃ vatthābharaṇāni ātape sukkhāpentānaṃ
pamādaṃ oloketvā senā viya maṃsapesiṃ sahasā gahetvā
bārāṇasīseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṃ
ābharaṇabhāvaṃ ñatvā sabbāni tāni visuṃ yeva ṭhapāpesi. Gijjhā
nagaraṃ vilumpantīti rañño ārocesuṃ. Rājā ekaṃ gijjhampi tāva
gaṇhatha, sabbaṃ āharāpessāmīti tattha tattha pāse ceva jālāni
ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi. Taṃ gahetvā
rañño dassessāmāti nenti. Bārāṇasīseṭṭhī rājupaṭṭhānaṃ gacchanto
te manusse gijjhaṃ gahetvā gacchante disvā mā imaṃ gijjhaṃ
bādhayiṃsūti saddhiññeva agamāsi. Gijjhaṃ rañño dassesuṃ. Atha
naṃ rājā pucchi tumhe nagaraṃ vilumpitvā vatthādīni gaṇhathāti.
Āma mahārājāti. Kassa dinnānīti. Bārāṇasīseṭṭhissāti.
Kiṃkāraṇāti. Amhākaṃ tena jīvitaṃ dinnaṃ, upakārassa nāma paccupakāraṃ
kātuṃ vaṭṭati, tasmā adamhāti. Atha naṃ rājā gijjhā kira
yojanasatamatthake ṭhatvā kuṇapaṃ passanti kasmā tvaṃ attano
oḍḍitaṃ pāsaṃ na passasīti vatvā paṭhamaṃ gāthamāha
            yannu gijjho yojanasataṃ    kuṇapāni avekkhati,
            kasmā jālañca pāsañca   āsajjāpi na bujjhasīti.
     Tattha yanti nipātamattaṃ. Nūti nāmatthe nipāto. Gijjho
nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati passatīti
attho. Āsajjāpīti āsādetvāpi sampāpuṇitvāpīti attho.
Tvaṃ attano atthāya oḍḍitaṃ jālañca pāsañca patvāpi kasmā
na bujjhasīti pucchi.
     Gijjho tassa vacanaṃ sutvā dutiyaṃ gāthamāha
            yadā parābhavo hoti      poso jīvitasaṅkhaye
            atha jālañca pāsañca      āsajjāpi na bujjhatīti.
     Tattha parābhavoti vināso. Posoti satto.
     Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi saccaṃ mahāseṭṭhi
gijjhehi tumhākaṃ gehe vatthādīni ābhatānīti. Saccaṃ devāti.
Kahaṃ tānīti. Deva mayā sabbāni visuṃ visuṃ ṭhapitāni, yaṃ yesaṃ
santakaṃ, taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethāti. Gijjhaṃ
vissajjāpetvā mahāseṭṭhī sabbesaṃ santakāni dāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ānando ahosi, bārāṇasīseṭṭhī sāriputto,
mātuposakagijjho pana ahamevāti.
                    Gijjhajātakaṃ catutthaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 65-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1289              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1289              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1143              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]