ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Upasāḷhajātakaṃ
     upasāḷhakanāmānanti idaṃ satthā jetavane viharanto ekaṃ
upasāḷhakaṃ nāma susānasuddhikaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira aḍḍho ahosi mahaddhano diṭṭhigatikattā pana
dhūravihāre vasantānampi buddhānaṃ saṅgahaṃ nāma na akāsi. Putto
panassa paṇḍito ahosi ñāṇasampanno. So mahallakakāle
puttaṃ āha mā kho maṃ tāta aññassa vasalassa jhāpitasusāne
jhāpehi, ekasmiṃ pana anucchiṭṭhasusāne yeva maṃ jhāpeyyāsīti.
Tāta ahaṃ tumhākaṃ jhāpetabbayuttakaṃ ṭhānaṃ na jānāmi, sādhu vata
maṃ ādāya gantvā imasmiṃ ṭhāne maṃ jhāpeyyāsīti tumhe va
ācikkhathāti. Brāhmaṇo sādhu tātāti taṃ ādāya nagarā
nikkhamitvā gijjhakūṭamatthakaṃ abhirūhitvā tāta idaṃ aññassa vasalassa
na jhāpitaṭṭhānaṃ, ettha maṃ jhāpeyyāsīti vatvā puttena saddhiṃ
pabbatā otarituṃ ārabhi. Satthā pana taṃ divasaṃ paccūsakāle
bodhaneyyabandhave olokento tesaṃ pitāputtānaṃ sotāpattimaggassa
Upanissayaṃ addasa, tasmā taṃ maggaṃ gahetvā ṭhitaluddako viya
pabbatapādaṃ gantvā tesaṃ pabbatamatthakā otarantānaṃ āgamayamāno
nisīdi. Te otarantā satthāraṃ addasaṃsu. Satthā paṭisanthāraṃ
karonto kahaṃ gamittha brāhmaṇāti pucchi. Māṇavo taṃ atthaṃ
ārocesi. Satthā tena hi ehi, tava pitarā ācikkhitaṭṭhānaṃ
gacchāmāti ubho pitāputte gahetvā pabbatamatthakaṃ āruyha kataraṃ
ṭhānanti pucchi. Māṇavo imesaṃ tiṇṇaṃ pabbatānaṃ antaraṃ ācikkhi
bhanteti āha. Satthā na kho māṇava tava pitā idāneva
susānasuddhiko, pubbepi susānasuddhiko va na ceso idāneva imasmiṃ
yeva ṭhāne maṃ jhāpeyyāsīti tava ācikkhati, pubbepi imasmiṃ yeva
ṭhāne attano jhāpanabhāvaṃ ācikkhīti vatvā yācito atītaṃ āhari.
     Atīte imasmiṃ yeva rājagahe ayameva upasāḷhako brāhmaṇo
ayameva cassa putto ahosi. Tadā bodhisatto magadharaṭṭhe brāhmaṇakule
nibbattitvā paripuṇṇasippo isipabbajjaṃ pabbajitvā abhiññā
ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto himavantappadese
ciraṃ vasitvā loṇambilasevanatthāya gijjhakūṭe paṇṇasālāyaṃ vihāsi.
Tadā so brāhmaṇo iminā va niyāmena puttaṃ vatvā puttena tumhe
yeva me tathārūpaṃ ṭhānaṃ ācikkhathāti vutte idameva ṭhānaṃ ācikkhitvā
puttena saddhiṃ otaranto bodhisattaṃ disvā tassa santikaṃ upasaṅkami.
Bodhisatto ca iminā va niyāmena pucchitvā māṇavassa
vacanaṃ sutvā ehi, tava pitarā ācikkhitaṭṭhānassa ucchiṭṭhabhāvaṃ vā
Anucchiṭṭhabhāvaṃ vā jānissāmāti tehi saddhiṃ pabbatamatthakaṃ āruyha idaṃ
tiṇṇaṃ pabbatānaṃ antaraṃ anucchiṭṭhaṭṭhānanti māṇavena vutte māṇava
imasmiṃ yeva ṭhāne jhāpitakānaṃ pamāṇaṃ natthi, taveva pitā imasmiṃ yeva
rājagahe brāhmaṇakule yeva nibbattitvā upasāḷhako yeva nāma
hutvā imasmiṃ pabbatantare cuddasa ñātisahassāni jhāpito, paṭhaviyaṃ hi
ajjhāpitaṭṭhānaṃ vā asusānaṭṭhānaṃ vā sīsānaṃ aniveṭhitaṭṭhānaṃ vā laddhuṃ
na sakkāti pubbenivāsañāṇena paricchinditvā imaṃ gāthadvayamāha
         upasāḷhakanāmānaṃ       sahassāni catuddasa
         asmiṃ padese daḍḍhāni    natthi loke anāmataṃ.
         Yamhi saccañca dhammo ca   ahiṃsā saññamo damo
         etadariyā sevananti     etaṃ loke anāmatanti.
     Tattha anāmatanti amataṭṭhānaṃ hi upacāravasena amatanti
vuccati. Taṃ paṭisedhento anāmatanti āha. Amatantipi pāṭho.
Lokasmiṃ hi anamataṭṭhānaṃ 1- asusānaṭṭhānaṃ nāma natthīti attho.
Yamhi saccañca dhammo cāti yasmiṃ puggale catusaccavatthukaṃ
pubbabhāgasaccañāṇañceva lokuttaradhammo ca atthi. Ahiṃsāti paresaṃ
avihesā aviheṭṭhanā. Saññamoti sīlasaññamo. Damoti indriyadamanaṃ.
Idañca guṇajātaṃ yasmiṃ puggale atthi. Etadariyā sevantīti
ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaṃ ṭhānaṃ
sevanti evarūpaṃ puggalaṃ upasaṅkamanti bhajantīti attho. Etaṃ loke
@Footnote: 1 amataṭṭhānantipi.
Anāmatanti etaṃ guṇajātaṃ loke amatabhāvasādhanato amataṃ nāma.
     Evaṃ bodhisatto pitāputtānaṃ dhammaṃ desetvā cattāro
brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ
dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi.
Saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṃsu. Tadā
pitāputtā va etarahi pitāputtā ahesuṃ, tāpaso pana ahamevāti.
                   Upasāḷhajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 70-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1394              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1394              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1157              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1157              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]