ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                     6 Upasalhajatakam
     upasalhakanamananti idam sattha jetavane viharanto ekam
upasalhakam nama susanasuddhikam brahmanam arabbha kathesi.
     So kira addho ahosi mahaddhano ditthigatikatta pana
dhuravihare vasantanampi buddhanam sangaham nama na akasi. Putto
panassa pandito ahosi nanasampanno. So mahallakakale
puttam aha ma kho mam tata annassa vasalassa jhapitasusane
jhapehi, ekasmim pana anucchitthasusane yeva mam jhapeyyasiti.
Tata aham tumhakam jhapetabbayuttakam thanam na janami, sadhu vata
mam adaya gantva imasmim thane mam jhapeyyasiti tumhe va
acikkhathati. Brahmano sadhu tatati tam adaya nagara
nikkhamitva gijjhakutamatthakam abhiruhitva tata idam annassa vasalassa
na jhapitatthanam, ettha mam jhapeyyasiti vatva puttena saddhim
pabbata otaritum arabhi. Sattha pana tam divasam paccusakale
bodhaneyyabandhave olokento tesam pitaputtanam sotapattimaggassa
Upanissayam addasa, tasma tam maggam gahetva thitaluddako viya
pabbatapadam gantva tesam pabbatamatthaka otarantanam agamayamano
nisidi. Te otaranta sattharam addasamsu. Sattha patisantharam
karonto kaham gamittha brahmanati pucchi. Manavo tam attham
arocesi. Sattha tena hi ehi, tava pitara acikkhitatthanam
gacchamati ubho pitaputte gahetva pabbatamatthakam aruyha kataram
thananti pucchi. Manavo imesam tinnam pabbatanam antaram acikkhi
bhanteti aha. Sattha na kho manava tava pita idaneva
susanasuddhiko, pubbepi susanasuddhiko va na ceso idaneva imasmim
yeva thane mam jhapeyyasiti tava acikkhati, pubbepi imasmim yeva
thane attano jhapanabhavam acikkhiti vatva yacito atitam ahari.
     Atite imasmim yeva rajagahe ayameva upasalhako brahmano
ayameva cassa putto ahosi. Tada bodhisatto magadharatthe brahmanakule
nibbattitva paripunnasippo isipabbajjam pabbajitva abhinna
ca samapattiyo ca nibbattetva jhanakilam kilanto himavantappadese
ciram vasitva lonambilasevanatthaya gijjhakute pannasalayam vihasi.
Tada so brahmano imina va niyamena puttam vatva puttena tumhe
yeva me tatharupam thanam acikkhathati vutte idameva thanam acikkhitva
puttena saddhim otaranto bodhisattam disva tassa santikam upasankami.
Bodhisatto ca imina va niyamena pucchitva manavassa
vacanam sutva ehi, tava pitara acikkhitatthanassa ucchitthabhavam va
Anucchitthabhavam va janissamati tehi saddhim pabbatamatthakam aruyha idam
tinnam pabbatanam antaram anucchitthatthananti manavena vutte manava
imasmim yeva thane jhapitakanam pamanam natthi, taveva pita imasmim yeva
rajagahe brahmanakule yeva nibbattitva upasalhako yeva nama
hutva imasmim pabbatantare cuddasa natisahassani jhapito, pathaviyam hi
ajjhapitatthanam va asusanatthanam va sisanam anivethitatthanam va laddhum
na sakkati pubbenivasananena paricchinditva imam gathadvayamaha
         upasalhakanamanam       sahassani catuddasa
         asmim padese daddhani    natthi loke anamatam.
         Yamhi saccanca dhammo ca   ahimsa sannamo damo
         etadariya sevananti     etam loke anamatanti.
     Tattha anamatanti amatatthanam hi upacaravasena amatanti
vuccati. Tam patisedhento anamatanti aha. Amatantipi patho.
Lokasmim hi anamatatthanam 1- asusanatthanam nama natthiti attho.
Yamhi saccanca dhammo cati yasmim puggale catusaccavatthukam
pubbabhagasaccanananceva lokuttaradhammo ca atthi. Ahimsati paresam
avihesa avihetthana. Sannamoti silasannamo. Damoti indriyadamanam.
Idanca gunajatam yasmim puggale atthi. Etadariya sevantiti
ariya buddha ca paccekabuddha ca buddhasavaka ca etam thanam
sevanti evarupam puggalam upasankamanti bhajantiti attho. Etam loke
@Footnote: 1 amatatthanantipi.
Anamatanti etam gunajatam loke amatabhavasadhanato amatam nama.
     Evam bodhisatto pitaputtanam dhammam desetva cattaro
brahmavihare bhavetva brahmalokaparayano ahosi. Sattha imam
dhammadesanam aharitva saccani pakasetva jatakam samodhanesi.
Saccapariyosane ubho pitaputta sotapattiphale patitthahimsu. Tada
pitaputta va etarahi pitaputta ahesum, tapaso pana ahamevati.
                   Upasalhajatakam chattham.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 70-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1394&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1394&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1157              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1157              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]