ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Samiddhijātakaṃ
     abhutvā bhikkhasi bhikkhūti idaṃ satthā rājagahaṃ upanissāya
tapodārāme viharanto samiddhittheraṃ ārabbha kathesi.
     Ekadivasaṃ hi āyasmā samiddhitthero sabbarattiṃ padhānaṃ padahitvā
aruṇuggamanavelāya nhātvā suvaṇṇavaṇṇaṃ attabhāvaṃ sukkhāpayamāno
antaravāsakaṃ nivāsetvā uttarāsaṅgaṃ hatthena gahetvā aṭṭhāsi.
Suparikammakatā viya suvaṇṇapaṭimā attabhāvasamiddhiyā yeva hissa
samiddhīti nāmaṃ ahosi. Athassa sarīrasobhaggaṃ disvā ekā
devadhītā paṭibaddhacittā theraṃ evamāha tvaṃ khosi bhikkhu daharo
yuvā susu kāḷakeso bhaddena yobbanena samannāgato abhirūpo dassanīyo
pāsādiko, evarūpassa tava kāme aparibhuñjitvā ko attho

--------------------------------------------------------------------------------------------- page74.

Pabbajjāya, kāme tāva paribhuñjassu, pacchā pabbajitvā samaṇadhammaṃ karissasīti. Atha naṃ thero āha devadhīte asukasmiṃ nāma vaye ṭhito marissāmīti mama maraṇakālaṃ na jānāmi, esa me kālo aparicchinno, tasmā taruṇakāle yeva samaṇadhammaṃ katvā dukkhassa antaṃ karissāmīti. Sā therassa santikā paṭisanthāraṃ alabhitvā tattheva antaradhāyi. Thero satthāraṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā na kho samiddhi tvañceva etarahi devadhītāya palobhito, pubbepi devadhītaro paṇḍitapabbajite palobhiṃsu yevāti tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantappadese ekaṃ jātassaraṃ nissāya vāsaṃ kappesi. Sopi sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nhātvā ekaṃ vakkalaṃ nivāsetvā ekaṃ hatthena gahetvā sarīraṃ nirodakaṃ karonto aṭṭhāsi. Athassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā paṭibaddhacittā ekā devadhītā bodhisattaṃ palobhayamānā paṭhamaṃ gāthamāha abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi, bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagāti.

--------------------------------------------------------------------------------------------- page75.

Tattha abhutvā bhikkhasi bhikkhūti bhikkhu tvaṃ daharakāle kilesakāmavasena vatthukāme abhuñjitvā bhikkhāya carasi. Na hi bhutvāna bhikkhasīti nanu nāma pañcakāmaguṇe bhuñjitvā bhikkhāya caritabbaṃ, tvaṃ kāme abhuñjitvāva bhikkhācariyaṃ upagatosi. Bhutvāna bhikkhu bhikkhassūti bhikkhu daharakāle tāva kāme bhuñjitvāna pacchā mahallakakāle bhikkhassu. Mā taṃ kālo upaccagāti ayaṃ kāme bhuñjanakālo daharakāle mā taṃ atikkamatūti. Bodhisatto devadhītāya vacanaṃ sutvā attano ajjhāsayaṃ pakāsento dutiyaṃ gāthamāha kālaṃ vohaṃ na jānāmi, channo kālo na dissati, tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagāti. Tattha kālaṃ vohaṃ na jānāmīti voti nipātamattaṃ. Ahaṃ paṭhamavaye vā mayā maritabbaṃ majjhimavaye vā pacchimavaye vāti evaṃ attano maraṇakālaṃ na jānāmi. Atipaṇḍitenāpi hi puggalena jīvitaṃ byādhi kālo ca dehanikkhepanaṃ gati pañcete jīvalokasmiṃ animittā na ñāyareti. Channo kālo na dissatīti yasmā asukasmiṃ nāma vayakāle vā hemantādi- utukāle vā mayā maritabbanti mayhampesa channo kālo na dissati supaṭicchanno hutvā ṭhito na paññāyati. Tasmā abhutvā bhikkhāmīti tena kāraṇena kāmaguṇe abhutvā va bhikkhāmi. Mā maṃ kālo upaccagāti maṃ samaṇadhammassa karaṇakālo mā atikkamatu, iminā

--------------------------------------------------------------------------------------------- page76.

Kāraṇena daharova samāno pabbajitvā samaṇadhammaṃ karomīti. Devadhītā bodhisattassa vacanaṃ sutvā tattheva antaradhāyi. Satthā imaṃ dhammadesanaṃ āharitvā, jātakaṃ samodhānesi. Tadā devadhītā ayañca devadhītā, ahameva tena samayena tāpaso ahosinti. Samiddhijātakaṃ sattamaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 73-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1459&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1459&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1165              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]