ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Sakuṇagghijātakaṃ
     seno balasā patamānoti idaṃ satthā jetavane viharanto attano
ajjhāsayaṃ sakuṇovādasuttaṃ ārabbha kathesi.
     Ekadivasaṃ hi satthā bhikkhū āmantetvā gocare bhikkhave caratha
sake pettike visayeti imaṃ saṃyuttaṃ mahāvagge suttantaṃ kathento
tumhe tāva tiṭṭhatha, pubbepi tiracchānagatāpi sakaṃ visayaṃ pahāya
agocare carantā paccāmittānaṃ hatthapathaṃ gantvā attano
paññāsampattiyā upāyakosallena paccāmittānaṃ hatthā mucciṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
lāpasakuṇayoniyaṃ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṃ
kappesi. So ekadivasaṃ sakavisaye gocaragahaṇaṃ pahāya paravisaye
gocaraṃ gahessāmīti aṭavipariyantaṃ agamāsi. Atha naṃ tattha gocaraṃ
pariggaṇhantaṃ disvā sakuṇagghi sahasā ajjhappattā aggahesi.

--------------------------------------------------------------------------------------------- page77.

So sakuṇagghiyā hariyamāno evaṃ paridevesi mayameva mahāalakkhikā mayaṃ appapuññā yeva, mayaṃ agocare carimhā paravasaye, sacajja mayaṃ gocare careyyāma sake pettikavisaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyāti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Atha naṃ sakuṇagghi sake bale atthaddhā amuñci gaccha bho tvaṃ lāpa, tatthāpi gantvā na mokkhasīti. So tattha gantvā mahantaṃ leḍḍuṃ abhirūhitvā ehi khodāni sakuṇagghīti senaṃ avhayanto aṭṭhāsi. Sakuṇagghi sake bale apatthaddhā ubho pakkhe sandhāya lāpasakuṇa sahasā ajjhappattā. Yadā pana taṃ lāpo bahuāgato kho myāyaṃ sakuṇagghīti aññāsi, atha parivattitvā tasseva leḍḍussa antaraṃ paccāpādi. Sakuṇagghi vegaṃ sandhāretuṃ asakkonto tattheva uraṃ paccaphālesi. Evaṃ so bhinnena hadayena nikkhantehi akkhīhi jīvitakkhayaṃ pāpuṇi. Satthā imaṃ atītaṃ dassetvā evaṃ bhikkhave tiracchānagatāpi agocare carantā amittahatthaṃ gacchanti gocare pana sake pettike visaye carantā amitte niggaṇhanti, tasmā tumhepi mā agocare caratha paravisaye, agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ lacchati māro ārammaṇaṃ, ko ca bhikkhave bhikkhuno agocaro paravisayo yadidaṃ pañcakāmaguṇā, katame pañca, cakkhuviññeyyā rūpā sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā, ayaṃ kho bhikakhave bhikkhuno agocaro

--------------------------------------------------------------------------------------------- page78.

Paravisayoti vatvā abhisambuddho hutvā paṭhamaṃ gāthamāha seno balasā patamāno lāpaṃ gocaraṭṭhāyinaṃ sahasā ajjhappatto va maraṇaṃ tenupāgamīti. Tattha basasā patamānoti lāpaṃ gaṇhissāmīti balena thāmena patamāno. Gocaraṭṭhāyinanti sakavisayā nikkhamitvā gocaratthāya aṭavipariyante ṭhitaṃ. Ajjhappattoti sampatto. Tenupāgamīti tena kāraṇena maraṇaṃ patto. Tasmiṃ pana maraṇaṃ upagate lāpo nikkhamitvā diṭṭhā vata me paccāmittassa piṭṭhīti tassa hadayeva ṭhatvā udānaṃ udānento dutiyaṃ gāthamāha sohaṃ nayena sampanno pettike gocare rato apetasattu modāmi sampassaṃ atthamattanoti. Tattha nayenāti upāyena. Atthamattanoti attano arogabhāvasaṅkhātaṃ vuḍḍhiṃ. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū bhikkhū sotāpattiphalādīni sampāpuṇiṃsu. Tadā seno devadatto ahosi, lāpo pana ahamevāti. Sakuṇagghijātakaṃ aṭṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 37 page 76-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1517&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1517&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1188              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1172              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1172              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]