ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                  3 Kalyāṇadhammavaggavaṇṇanā
                      -----------
                   1 kalyā dhemmajātakaṃ.
     Kalyāṇadhammoti idaṃ satthā jetavane viharanto ekaṃ badhirasassuṃ
ārabbha kathesi.
     Sāvatthiyaṃ hi eko kuṭumbiko saddho pasanno tisaraṇagato
pañcasīlasamannāgato. So ekadivasaṃ bahūni sappiādīni bhesajjāni
ceva pupphagandhavatthādīni ca gahetvā jetavane satthu santike
dhammaṃ sossāmīti agamāsi. Tassa tattha gatakāle sassu khādanīyaṃ
bhojanīyaṃ gahetvā dhītaraṃ daṭṭhukāmā taṃ gehaṃ agamāsi. Sā ca thokaṃ
badhīradhātukā hoti. Sā dhītarā saddhiṃ bhuttabhojanā bhattasammadaṃ
vinodayamānā dhītaraṃ pucchi kiṃ amma bhattā te sammodamāno avivadamāno
piyasaṃvāsaṃ vasatīti. Kiṃ amma kathetha, yādiso tumhākaṃ jāmātā
sīlena ceva ācārasampadāya ca tādiso pabbajitopi dullabhoti.
Upāsikā dhītu vacanaṃ sādhukaṃ asallakkhetvā pabbajitoti padameva
gahetvā amma kasmā te bhattā pabbajitoti mahāsaddaṃ akāsi.
Taṃ sutvā sakalagehavāsino amhākaṃ kira kuṭumbiko pabbajitoti
viraviṃsu. Tesaṃ saddaṃ sutvā dvārena sañcarantā kinnāma kiretanti
pucchiṃsu. Imasmiṃ kira gehe kuṭumbiko pabbajitoti. Sopi kho kuṭumbiko
Dasabalassa dhammaṃ sutvā vihārā nikkhamma nagaraṃ pāvisi. Atha naṃ
antarāmagge yeva eko puriso disvā samma tvaṃ kira pabbajito,
tava gehe puttadāraparijano 1- paridevatīti āha. Athassa etadahosi
ayaṃ apabbajitameva kira maṃ pabbajitoti vadati, uppanno kho pana
kalyāṇasaddo na antaradhāpetabbo, ajjeva mayā pabbajituṃ vaṭṭatīti.
Tato va nivattitvā satthu santikaṃ gantvā kinnu kho upāsaka idāneva
buddhupaṭṭhānaṃ katvā gantvā idāneva paccāgatosīti vutte tamatthaṃ
ārocetvā bhante kalyāṇasaddo nāma uppanno antaradhāpetuṃ
na vaṭṭati, tasmā pabbajitukāmo hutvā āgatomhīti āha.
So pabbajjañca upasampadañca labhitvā sammāpaṭipanno na cirasseva
arahattaṃ pāpuṇi. Idaṃ kira kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ.
Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma
kuṭumbiko uppanno kalyāṇasaddo na antaradhāpetabboti pabbajitvā
idāni arahattaṃ pattoti. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte bhikkhave
porāṇakapaṇḍitāpi uppanno kalyāṇasaddo vināsetuṃ na vaṭṭatīti
pabbajiṃsu yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi.
So ekadivasaṃ nivesanā nikkhamitvā rājupaṭṭhānaṃ agamāsi. Athassa
@Footnote: 1 puttadāraparijanā paridevantītipi.
Sassu dhītaraṃ passissāmīti taṃ gehaṃ agamāsi. Sā thokaṃ badhiradhātukāti
sabbaṃ paccuppannavatthusadisameva. Taṃ pana rājupaṭṭhānaṃ katvā attano
gharaṃ āgacchantaṃ disvā eko puriso tumhe kira pabbajitāti
tumhākaṃ gehe mahāparidevo vattatīti āha. Bodhisatto uppanno
kalyāṇasaddo nāma na antaradhāpetuṃ vaṭṭatīti tato va nivattitvā
rañño santikaṃ gantvā kiṃ tvaṃ mahāseṭṭhi idāneva gantvā puna
āgatosīti vutte deva gehe jano kira maṃ apabbajitameva pabbajitoti
vatvā paridevati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo,
pabbajissāmahaṃ, pabbajjaṃ me anujānāhīti etamatthaṃ pakāsento
imā gāthā avoca
                 kalyāṇadhammoti yadā janinda
                 loke samaññaṃ anupāpuṇāti
                 tasmā na hiyyetha naro sapañño,
                 hiriyāpi santo dhuramādiyanti,
                 sāyaṃ samaññā idha majja pattā
                 kalyāṇadhammoti janinda loke,
                 tāhaṃ samekkhaṃ idha pabbajissaṃ,
                 na hi matthi chando idha kāmabhogeti.
     Tattha kalyāṇadhammoti sundaradhammo. Samaññaṃ anupāpuṇātīti
yadā sīlavā kalyāṇadhammo pabbajitoti idaṃ paṇṇattivohāraṃ
pāpuṇāti. Tasmā na hiyyethāti tato samaññato na parihāyetha.
Hiriyāpi santo dhuramādiyanti mahārāja sappurisā nāma ajjhattasamuṭṭhitāya
hiriyāpi bahiddhā samuṭṭhitena ottappenāpi etaṃ pabbajjādhuraṃ
gaṇhanti. Idha majja pattāti idha mayā ajja pattā.
Tāhaṃ samekkhanti taṃ ahaṃ guṇavasena laddhaṃ samaññaṃ samekkhanto
sampassanto. Na hi matthi chandoti na hi me atthi chando.
Idha kāmabhogeti imasmiṃ loke kilesakāmena ceva vatthukāmena ca
paribhogeti.
     Bodhisatto evaṃ vatvā rājānaṃ pabbajjaṃ anujānāpetvā
himavantappadesaṃ gantvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo
ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājā ānando ahosi, bārāṇasīseṭṭhī pana ahamevāti.
                  Kalyāṇadhammajātakaṃ paṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 83-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1641              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1641              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1201              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]