ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Makkaṭajātakaṃ
     tāta māṇavako esoti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi.
     Vatthu pakiṇṇakanipāte uddālakajātake āvibhavissati.
     Tadā pana satthā bhikkhave nāyaṃ bhikkhu idāneva kuhako pubbepi
makkaṭo hutvāpi aggissa kāraṇā kohaññaṃ akāsi yevāti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Ekasmiṃ kāsikagāmake brāhmaṇakule nibbattitvā vayappatto
takkasilāyaṃ sippaṃ uggaṇhitvā gharāvāsaṃ saṇṭhapesi. Athassa brāhmaṇī
ekaṃ puttaṃ vijāyitvā puttassa ādhāvitvā paridhāvitvā
vicaraṇakāle kālamakāsi. Bodhisatto tassā petakiccaṃ katvā kiṃ me
idāni gharāvāsena, puttaṃ gahetvā pabbajissāmīti assumukhaṃ
ñātimittavaggaṃ pahāya puttaṃ ādāya himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā tattha vanamūlaphalāhāro vāsaṃ kappesi. So ekadivasaṃ
vassānakāle deve vassante sāradārūni jāletvā visibbento
phalakaṭṭhantare 1- nipajji. Puttopissa tāpasakumārako pitu pāde
sambāhanto nisīdi. Atheko vanamakkaṭo sītena pīḷiyamāno tassa
paṇṇasālāya taṃ aggiṃ disvā sacāhaṃ ettha pavisissāmi, makkaṭo
makkaṭoti maṃ pothetvā nīharissanti, aggiṃ visibbetuṃ na labhissāmīti
atthi idāni me upāyoti tāpasavesaṃ gahetvā kohaññaṃ katvā
pavisissāmīti cintetvā ekassa matatāpasassa vakkalāni nivāsetvā
pacchiñca aṅkusañca yaṭṭhiñca gahetvā paṇṇasāladvāre ekaṃ
tālarukkhaṃ nissāya saṅkuṭiko aṭṭhāsi. Tāpasakumārako taṃ disvā
makkaṭabhāvaṃ ajānanto eko mahallakatāpaso sītena pīḷito aggiṃ
visibbetuṃ āgato bhavissatīti tāpasassa kathetvā ekaṃ paṇṇasālaṃ
pavesetvā visibbetuṃ vaṭṭatīti cintetvā pitaraṃ ālapanto paṭhamaṃ
gāthamāha
@Footnote: 1 phalakattharetipi.
           Tāta māṇavako eso   tālamūlaṃ apassito,
           agārakañcidaṃ atthi,     handa demassagārakanti.
     Tattha māṇavakoti sattādhivacanaṃ. Tena tāta eso eko
māṇavo satto eko tāpasoti dīpeti. Tālamūlaṃ apassitoti
tālakhandhaṃ nissāya ṭhito. Agārakañcidaṃ atthīti idañca amhākaṃ
pabbajitāgāraṃ atthi, paṇṇasālaṃ sandhāya vadati. Handāti vavassaggatthe
nipāto. Demassagārakanti etassa ekamante vasanatthāya agāraṃ
dema.
     Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya paṇṇasāladvāre
ṭhatvā olokento tassa makkaṭabhāvaṃ ñatvā tāta manussānaṃ nāma
na evarūpaṃ mukhaṃ hoti, makkaṭo na yidha pakkositabboti vatvā dutiyaṃ
gāthamāha
           mā kho taṃ tāta pakkosi,  dūseyya no agārakaṃ,
           netādisaṃ mukhaṃ hoti        brāhmaṇassa susīlinoti.
     Tattha dūseyya no agārakanti ayaṃ hi idha paviṭṭho samāno
imaṃ kicchena kataṃ paṇṇasālaṃ agginā vā jhāpento uccārādīni
vā karonto dūseyya. Netādisanti na etādisaṃ brāhmaṇassa
susīlino mukhaṃ hoti.
     Makkaṭo esoti vatvā bodhisatto ekaṃ ummukaṃ gahetvā kiṃ
ettha tiṭṭhasīti khipitvā taṃ palāpesi. Makkaṭopi vakkalāni chaḍḍetvā
rukkhaṃ abhirūhitvā vanasaṇḍaṃ pāvisi. Bodhisatto cattāro
Brahmavihāre bhāvetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
makkaṭo kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana
ahamevāti.
                    Makkaṭajātakaṃ tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 89-92. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1775              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1775              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1221              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]