ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Tindukajātakaṃ
     dhanuhatthakalāpehīti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Satthā hi mahābodhijātake viya ummaṅgajātake viya ca attano
paññāya vaṇṇaṃ vaṇṇitaṃ sutvā na bhikkhave idāneva tathāgato
paññavā pubbepi paññavā upāyakusalo yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
vānarayoniyaṃ nibbattitvā asītisahassavānaraparivāro himavantappadese

--------------------------------------------------------------------------------------------- page101.

Vāsaṃ kappesi. Tassāsanne eko paccantagāmo kadāci vasati kadāci ubbasati, 1- tassa pana gāmakassa majjhe sākhāviṭapasampanno madhuraphalo eko tindukarukkho 2- atthi. Vānaragaṇo ubbasitakāle 3- āgantvā tassa phalāni khādati. Athāparasmiṃ phalavāre so gāmo puna manussavāso ahosi naḷaparikkhitto dvārayutto. Sopi rukkho phaladharo namitasākho aṭṭhāsi. Vānaragaṇo cintesi mayaṃ pubbe asukagāme tindukaphalāni khādāma, phaliko nu kho so etarahi rukkho udāhu no, āvāsiko gāmo udāhu noti, evañca pana cintetvā gaccha, imaṃ pavattiṃ jānāhīti ekaṃ vānaraṃ pesesi. So gantvā rukkhassa phalitabhāvaṃ gāmassa ca gāḷhavāsabhāvaṃ ñatvā āgantvā ārocesi. Vānarā tassa phalitabhāvaṃ sutvā madhurāni tindukaphalāni khādissāmāti ussāhajātā vānarindassa tamatthaṃ ārocesuṃ. Vānarindo gāmo āvāso anāvāsoti pucchi. Āvāso devāti. Tena hi na gantabbaṃ, manussā hi bahumāyā hontīti. Deva manussānaṃ paṭisallānavelāya aḍḍharattikasamaye khādissāmāti bahū vatvā 4- vānarindaṃ sampaṭicchāpetvā himavantato otaritvā tassa gāmassa avidūre manussānaṃ paṭisallānakālaṃ āgamayamānā mahāpāsāṇapiṭṭhe sayitvā majjhimayāme manussesu niddaṃ okkamantesu rukkhaṃ āruyha phalāni khādiṃsu. Atheko puriso sarīrakiccena gehā nikkhamitvā gāmamajjhaṃ gato vānare disvā manussānaṃ ācikkhi. Bahū manussā dhanukalāpaṃ sannayhitvā @Footnote: 1 ubbisatītipi. 2 tiṇḍukarukkhotipi. @3 ubbisitakāletipi. 4 gantvātipi.

--------------------------------------------------------------------------------------------- page102.

Nānāvudhahatthā leḍḍudaṇḍādīni ādāya pabhātāya rattiyā vānare gaṇhissāmāti rukkhaṃ parivāretvā aṭṭhaṃsu. Asītisahassā vānarā manusse disvā maraṇabhayatajjitā natthi no añño paṭisaraṇo aññatra vānarindāti tassa santikaṃ gantvā paṭhamaṃ gāthamāhaṃsu dhanuhatthakalāpehi nettiṃsavaradhāribhi samantā parikiṇṇamhā, kathaṃ mokkho bhavissatīti. Tattha dhanuhatthakalāpehīti dhanukalāpahatthehi dhanūni ceva sarakalāpe ca gahetvā ṭhitehīti attho. Parikiṇṇamhāti parivāritamhā. Kathanti kena nu kho upāyena amhākaṃ mokkho bhavissatīti. Tesaṃ kathaṃ sutvā vānarindo mā bhāyittha, manussā nāma bahukiccā, ajjāpi majjhimayāmo vattati, api nāma tesaṃ amhe māressāmāti parivāretvā ṭhitānaṃ imassa kiccassa antarāyakaraṃ aññaṃ kiccaṃ uppajjeyyāti vānare samassāsetvā dutiyaṃ gāthamāha appeva bahukiccānaṃ attho jāyetha koci naṃ, atthi rukkhassa acchinnaṃ khajja taññeva tindukanti. Tattha nanti nipātamattaṃ. Appeva bahukiccānaṃ manussānaṃ añño koci attho uppajjeyyāti ayamettha attho. Atthi rukkhassa acchinnanti imassa rukkhassa phalānaṃ ākaḍḍhanaparikaḍḍhanavasena acchinnabahukāraṃ atthi. Khajja taññeva tindukanti tindukaphalaṃ khajjatha yeva tumhe, yāvatakena vo attho atthi, tattakaṃ khādatha, amhākaṃ paharaṇakāle jānissāmāti.

--------------------------------------------------------------------------------------------- page103.

Mahāsatto kapigaṇaṃ samassāsesi. Ettakaṃ hi assāsaṃ alabhamānā sabbepi te phalitehi hadayehi jīvitakkhayaṃ pāpuṇeyyuṃ. Mahāsatto pana evaṃ vānaragaṇaṃ assāsetvā sabbe vānare samānethāti āha. Samānentā tassa bhāgineyyaṃ senakaṃ nāma vānaraṃ adisvā senako nāgacchatīti ārocesuṃ. Sace senako nāgato, tumhe mā bhāyittha, idāni vo so sotthiṃ karissatīti. Senakopi vānaragaṇassa āgamanakāle niddāyitvā pacchā pabuddho kañci adisvā padānupadiko hutvā āgacchanto manusse disvā vānaragaṇassa bhayaṃ uppannanti ñatvā ekasmiṃ pariyantagehe aggiṃ jāletvā suttaṃ kantantiyā mahallakitthiyā santikaṃ gantvā khettaṃ gacchanto gāmadārako viya ekaṃ ummukaṃ gahetvā uparivāte ṭhatvā gāmaṃ padīpeti. Manussā makkaṭe chaḍḍetvā aggiṃ nibbāpetuṃ agamaṃsu. Vānarā palāyantā senakassa atthāya ekekaṃ phalaṃ gahetvā palāyiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā bhāgineyyasenako mahānāmasakko ahosi, vānaragaṇā buddhaparisā, vānarindo pana ahamevāti. Tindukajātakaṃ sattamaṃ. -------------


             The Pali Atthakatha in Roman Book 37 page 100-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1995&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1995&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1254              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1254              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]