ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Satadhammajātakaṃ
     tañca appañca ucchiṭṭhanti idaṃ satthā jetavane viharanto
ekavīsatividhaṃ anesanaṃ ārabbha kathesi.
     Ekasmiṃ hi kāle bahū bhikkhū vejjakammena dūtakammena pahiṇagamanena
jaṅghapesanikena dantakaṭṭhadānena veḷudānena pupphadānena phaladānena
cuṇṇadānena garubhaṇḍadānena osadhadānena piṇḍapātikenāti
evarūpāya ekavīsatividhāya anesanāya jīvitaṃ kappesuṃ. Sā sāketajātake
āvibhavissati. Satthā tesaṃ jīvitakappanabhāvaṃ ñatvā etarahi bahū bhikkhū
@Footnote: 1 saggapadantipi.

--------------------------------------------------------------------------------------------- page108.

Anesanāya jīvitaṃ kappenti, te pana evaṃ jīvataṃ kappetvā yakkhattabhāvā petattabhāvā na muccissanti, dhuragoṇā vā hutvā nibbattissanti, niraye ca paṭisandhiṃ gaṇhissanti, etesaṃ hitatthāya sukhatthāya mayā attajjhāsayaṃ sakapaṭibhāṇaṃ ekaṃ dhammadesanaṃ kathetuṃ vaṭṭatīti bhikkhusaṅghaṃ sannipātāpetvā na bhikkhave ekavīsatividhāya anesanāya paccayā uppādetabbā, anesanāya hi uppannapiṇḍapāto ādittalohaguḷasadiso halāhalavisūpamo, anesanā hi nāmesā buddhapaccekabuddhabuddhasāvakehi garahitā paṭikuṭṭhā, anesanāya uppannapiṇḍapātaṃ bhuñjantassa hi hāso vā somanassaṃ vā natthi, evaṃ uppanno hi piṇḍapāto mama sāsane caṇḍālassa ucchiṭṭhabhojanasadiso, tassa paribhogo satadhammamāṇavassa caṇḍālassa ucchiṭṭhabhattaparibhogo viya hotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto caṇḍālayoniyaṃ nibbattetvā vayappatto kenacideva karaṇīyena pātheyyataṇḍule ca bhattapuṭañca gahetvā maggaṃ paṭipajji. Tasmimpi kāle bārāṇasiyaṃ eko māṇavo atthi satadhammo nāma nāmena udiccabrāhmaṇamahāsālakule nibbatto. Sopi kenacideva karaṇīyena taṇḍulaṃ vā bhattapuṭaṃ vā agahetvā maggaṃ paṭipajji. Te ubhopi mahāmagge samāgacchiṃsu. Māṇavo bodhisattaṃ kiṃ jātikosīti pucchi. So ahaṃ caṇḍāloti vatvā tvaṃ kiṃ jātikosīti māṇavaṃ pucchi. So ahaṃ udiccabrāhmaṇoti. Sādhu gacchāmāti te ubhopi maggaṃ agamaṃsu.

--------------------------------------------------------------------------------------------- page109.

Bodhisatto pātarāsavelāya udakaphāsukaṭṭhāne nisīditvā hatthe dhovitvā bhattapuṭaṃ mocetvā māṇava bhattaṃ bhuñjāhīti āha. Natthi hare caṇḍāla mama bhattena atthoti. Bodhisatto sādhūti puṭabhattaṃ ucchiṭṭhaṃ akatvā va attano yāpanamattaṃ aññasmiṃ paṇṇe pakkhipitvā puṭakaṃ bandhitvā ekamante ṭhapetvā bhuñjitvā pānīyaṃ pivitvā tato hatthapāde dhovitvā taṇḍule ca sesabhattañca ādāya gacchāma māṇavāti maggaṃ paṭipajji. Te sakaladivasaṃ gantvā sāyaṃ ubhopi ekasmiṃ udakaphāsukaṭṭhāne nhātvā paccuttariṃsu. Bodhisatto phāsukṭṭhāne nisīditvā bhattapuṭaṃ mocetvā māṇavaṃ anāpucchitvā bhuñjituṃ ārabhi. Māṇavo sakaladivasaṃ maggagamanena kilanto chātajjhatto sace me bhattaṃ dassati, bhuñjissāmīti olokento aṭṭhāsi. Itaro kiñci avatvā bhuñjateva. Māṇavo cintesi ayaṃ caṇḍālo mayhaṃ avatvā va sabbaṃ bhuñjati, nippīḷetvā piṇḍaṃ gahetvā upariucchiṭṭhabhattaṃ chaḍḍetvā sesaṃ bhuñjituṃ vaṭṭatīti. So tathā katvā ucchiṭṭhabhattaṃ bhuñji. Athassa bhuttamattasseva mayā attano jātigottakulappadesānaṃ ananucchavikaṃ kammaṃ kataṃ, caṇḍālassa nāma me ucchiṭṭhabhattaṃ bhuttanti balavavippaṭisāro uppajji. Tāvadevassa salohitaṃ bhattaṃ mukhato uggañchi. So appamattakassa bhattassa vata me kāraṇā ananucchavikaṃ kammaṃ katanti uppannabalavasokatāya paridevamāno paṭhamaṃ gāthamāha tañca appañca ucchiṭṭhaṃ tañca kicchena no adā, sohaṃ brāhmaṇajātiko, yaṃ bhuttaṃ tampi uggatanti.

--------------------------------------------------------------------------------------------- page110.

Tatrāyaṃ saṅkhepattho yaṃ mayā bhuttaṃ taṃ appañca ucchiṭṭhañca, tañca no so caṇḍālo na attano ruciyā adāsi, atha kho nippīḷiyamāno kicchena kasirena adāsi, so ahaṃ parisuddhabrāhmaṇajātiko, teneva me yaṃ bhuttaṃ tampi saddhiṃ lohitena uggatanti. Evaṃ māṇavo paridevitvā kiṃ dāni me evarūpaṃ ananucchavikaṃ kammaṃ katvā jīvitenāti araññaṃ pavisitvā kassaci attānaṃ adassetvā anāthamaraṇaṃ patto. Satthā imaṃ atītaṃ dassetvā seyyathāpi bhikkhave satadhammamāṇavassa taṃ caṇḍālucchiṭṭhaṃ bhuñjitvā attano ayuttabhojanassa bhuttattā neva hāso na somanassaṃ uppajji, evameva yo imasmiṃ sāsane pabbajito anesanāya jīvitaṃ kappento tathāladdhaṃ paccayaṃ paribhuñjati, tassa buddhapaṭikuṭṭhāya garahitajīvikāya jīvitabhāvato neva hāso na somanassaṃ uppajjīti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha evaṃ dhammaṃ niraṃkatvā yo adhammena jīvati satadhammova lābhena laddhenāpi na nandatīti. Tattha dhammanti ājīvapārisuddhisīlaṃ dhammaṃ. Niraṃkatvāti nīharitvā chaḍḍetvā. Adhammenāti evaṃ ekavīsatiyā anesanasaṅkhātena micchājīvena. Satadhammoti tassa nāmaṃ. Sutadhammotipi pāṭho. Na nandatīti yathā satadhammo māṇavo caṇḍālucchiṭṭhakaṃ me laddhanti tena lābhena na nandati, evaṃ imasmimpi sāsane pabbajito kulaputto anesanāya laddhalābhaṃ paribhuñjanto na nandati na tussati buddhagarahitajīvikāya

--------------------------------------------------------------------------------------------- page111.

Jīvāmīti domanassappatto va hoti. Tasmā anesanāya jīvitaṃ kappentassa satadhammamāṇavasseva araññaṃ pavisitvā anāthamaraṇaṃ marituṃ varanti. Evaṃ satthā imaṃ dhammadesanaṃ āharitvā cattāri ariyasaccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu. Tadā ahameva caṇḍālaputto ahosinti. Satadhammajātakaṃ navamaṃ. -------------


             The Pali Atthakatha in Roman Book 37 page 107-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2137&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2137&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1285              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1271              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1271              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]