ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                       3 Sukarajatakam
     catuppado aham sammati idam sattha jetavane viharanto
annataram mahallakattheram arabbha kathesi.
     Ekasmim divase rattim dhammassavane vattamane satthari
gandhakutidvare manisopanaphalake thatva bhikkhusanghassa sugatovadam datva
gandhakutim pavitthe dhammasenapati sattharam vanditva attano parivenam
agamasi. Mahamoggallano parivenameva gantva muhuttam
Vissamitva therassa santikam agantva panham pucchi. Pucchitapucchitam
dhammasenapati gaganatale candam utthapento viya visajjetva
pakatam akasi. Catassopi parisa dhammam sunamana nisidimsu.
Tattheko mahallakatthero cintesi sacaham imissapi parisaya majjhe
sariputtam alulento panham pucchissami, ayameva parisa bahussuto
ayanti natva sakkarasammanam karissatiti. Parisantara utthaya
theram upasankamitva ekamanteva thatva avuso sariputta mayampi
tam ekam panham pucchissama, amhakampi okasam karohi, dehi me va
vinicchayam avedhitaya va 1- nibbedhitaya va 2- niggahe va patiggahe va
visese va pativisese vati aha. Thero tam oloketva ayam
mahallako icchacare thito tuccho na kinci janatiti tena saddhim
akathetva va lajjamano vijanim thapetva asana otaritva parivenam
pavisi. Moggallanattheropi attano parivenameva agamasi.
Manussa utthaya ganhathetam dutthamahallakam, madhuradhammassavanam no sotum
nadasiti anubandhimsu. So palayanto viharapaccante bhinnabhinnapadaraya
guthapuraya vaccakutiya patitva guthamakkhito utthasi.
Manussa tam disva vippatisarino hutva satthu santikam agamamsu.
Sattha te disva kim upasaka avelaya agatatthati pucchi.
Manussa tamattham arocesum. Sattha na kho upasaka idaneva
eso mahallako ubbillavito 3- hutva attano balam ajanitva
@Footnote: 1 avedhikaya vatipi .   2 nibbedhikaya vatipi.
@3 ubbilapitotipi.
Mahabalehi saddhim payojetva guthamakkhito jato, pubbepesa
ubbillavito hutva attano balam ajanitva mahabalehi saddhim payojetva
guthamakkhito ahositi vatva tehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
siho hutva himavantappadese pabbataguhayam vasam kappesi.
Tassavidure ekam saram nissaya bahu sukara nivasam kappesum.
Tameva saram nissaya tapasapi pannasalasu vasam kappesum.
Athekadivasam siho mahisavaranadisu annataram vadhitva yavadattham
mamsam khaditva tam saram otaritva paniyam pivitva uttari. Tasmim
khane eko thullasukaro tam saram nissaya gocaram ganhati.
Siho tam disva annam ekadivasam imam khadissami, mam kho pana
disva puna nagaccheyyati tassa anagamanabhayena sarato uttaritva
ekena passena gantum arabhi. Sukaro oloketva esa mam disva
mama bhayena upagantum asakkonto bhayena palayati, ajja maya
imina sihena saddhim payojetum vattatiti sisam ukkhipitva tam yuddhatthaya
avhayanto pathamam gathamaha
         catuppado aham samma,      tvampi samma catuppado,
         ehi samma nivattassu,     kinnu bhito palayasiti.
     Siho tassa vacanam sutva samma sukara ajja amhakam taya
saddhim sangamo natthi, ito pana sattame divase imasmim yeva
thane sangamo hotuti vatva pakkami. Sukaro sihena saddhim
Sangamessamiti tutthapahattho tam pavuttim natakanam arocesi.
Te tassa katham sutva bhitabhita idani tvam sabbepi amhe
nasessasi, attano balam ajanitva sihena saddhim sangamitukamosi,
siho agantva sabbepi amhe jivitakkhayam papessati, sahasikam
kammam ma kariti ahamsu. So bhitatasito idani kim karomiti
pucchi. Sukara samma tvam etesam tapasanam uccarabhumiyam gantva
putiguthe sattadivasani sariram vattetva sariram sukkhapetva sattame
divase sariram ussavabinduhi temetva sihassa agamanato purimataram
agantva vatayogam natva uparivate tittha, sucijatiko siho
tava sariragandham ghayitva tuyham jayam datva gamissatiti ahamsu.
So tatha katva sattame divase tattha atthasi. Siho tassa
sariragandham ghayitva guthamakkhitabhavam natva samma sukara sundaro
te leso cintito, sace tvam guthamakkhito nabhavissa, idheva tam
jivitakkhayam papessam, idani pana te sariram neva mukhena damsitum na
padena paharitum sakkomi, jayam te dammiti vatva dutiyam gathamaha
         asuci putilomosi,      duggandho vayasi sukara,
         sace yujjhitakamosi,    jayam samma dadami teti.
     Tattha putilomositi malhamakkhitatta duggandhalomo. Duggandho
vayasiti atijegucchapatikkulagandho hutva vayasi. Jayam samma
dadami teti tuyham jayam demi.
     Aham parajito, gaccha tvanti vatva siho tato va nivattitva
Gocaram gahetva sare paniyam pivitva pabbataguhayameva gato.
Sukaropi siho me jitoti natakanam arocesi. Te bhitatasita
puna ekadivasam agacchanto siho sabbe va amhe jivitakkhayam
papessatiti palayitva annattha agamamsu.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi.
Tada sukaro mahallako ahosi, siho pana ahamevati.
                     Sukarajatakam tatiyam.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 11-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=218&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=218&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1033              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1020              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]