ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page115.

4 Asadisavaggavaṇṇanā ---------- 1 asadisajātakaṃ. Dhanuggaho asadisoti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato mahābhinekkhammapāramiṃ vaṇṇentā nisīdiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave tathāgato idāneva mahābhinikkhamanaṃ nikkhamanto pubbepi setacchattaṃ pahāya nikkhamanto yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa sotthinā jātassa nāmaggahaṇadivase asadisakumāroti nāmaṃ kariṃsu. Athassa ādhāvitvā paridhāvitvā vicaraṇakāle añño puññavā satto deviyā kucchimhi paṭisandhiṃ gaṇhi. Tassa sotthinā jātassa nāmaggahaṇadivase brahmadattakumāroti nāmaṃ kariṃsu. Tesu bodhisatto soḷasavassikakāle takkasilāyaṃ gantvā disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa ca vijjuṭṭhānāni sabbasippāni ca uggaṇhitvā issāsasippe asadiso hutvā bārāṇasiṃ paccāgami.

--------------------------------------------------------------------------------------------- page116.

Rājā kālaṃ kurumāno asadisakumārassa rajjaṃ datvā brahmadattassa uparajjaṃ dethāti vatvā kālamakāsi. Tasmiṃ kālakate bodhisatto attano rajje diyamāne mayhaṃ rajjena attho natthīti paṭikkhipi. Brahmadattaṃ rajje abhisiñciṃsu. Bodhisatto mayhaṃ yasena attho natthīti kiñcipi na icchi. Kaniṭṭhe rajjaṃ kārente pakatiyā va rājākāreneva vasi. Rājapādamūlikā asadisakumāro rajjaṃ patthetīti vatvā rañño santike bodhisattaṃ paribhindiṃsu. Sopi tesaṃ vacanaṃ gahetvā paribhinnacitto bhātaraṃ me gaṇhathāti manusse uyyojesi. Atheko bodhisattassa atthacarako taṃ kāraṇaṃ ārocesi. Bodhisatto kaniṭṭhabhātikassa kuppitvā aññaṃ raṭṭhaṃ gantvā eko dhanuggaho āgantvā rājadvāre ṭhitoti rañño ārocāpesi. Rājā kittakaṃ bhogaṃ icchatīti pucchi. Ekasaṃvacchare satasahassanti. Sādhu āgacchatūti. Atha naṃ āgantvā samīpe ṭhitaṃ pucchi tvaṃ dhanuggahoti. Āma devāti. Sādhu maṃ upaṭṭhahīti. So tato paṭṭhāya rājānaṃ upaṭṭhahi. Tassa paribbayaṃ diyamānaṃ disvā atibahuṃ labhatīti porāṇadhanuggahā ujjhāyiṃsu. Athekadivasaṃ rājā uyyānaṃ gantvā maṅgalasilāpaṭṭasamīpe sāṇipākāraṃ parikkhipāpetvā ambarukkhamūle mahāsayane nipanno uddhaṃ olokento rukkhagge ekaṃ ambapiṇḍiṃ disvā imaṃ na sakkā abhirūhitvā gaṇhitunti dhanuggahe pakkosāpetvā imaṃ ambapiṇḍiṃ sarena chinditvā pātetuṃ sakkhissathāti āha. Na etaṃ deva amhākaṃ garu, devena pana no bahuvāre kammaṃ

--------------------------------------------------------------------------------------------- page117.

Diṭṭhapubbaṃ, adhunāgato dhanuggaho amhehi bahutaraṃ labhati, taṃ pātāpethāti. Rājā bodhisattaṃ pakkosāpetvā sakkhissasi tāta etaṃ pātetunti pucchi. Ekaṃ okāsaṃ labhamāno sakkhissāmīti. Kataraṃ okāsanti. Tumhākaṃ sayanassa antokāsanti. Rājā sayanaṃ harāpetvā okāsaṃ kāresi. Bodhisattassa hatthe dhanu natthi, nivāsanantare dhanuṃ sannayhitvā vicarati, tasmā sāṇiṃ laddhuṃ vaṭṭatīti āha. Rājā sāṇiṃ āharāpetvā parikkhipāpesi. Bodhisatto antosāṇiṃ pavisitvā uparinivatthavatthaṃ 1- nīharitvā ekaṃ rattavatthaṃ nivāsetvā kacchaṃ bandhitvā ekaṃ rattavatthaṃ udare bandhitvā pasibbakato sandhiyuttaṃ khaggaṃ nīharitvā vāmapasse sannayhitvā suvaṇṇakañcukaṃ paṭimuñcitvā cāpanāliṃ piṭṭhiyaṃ sannayhitvā sandhiyuttaṃ meṇḍakamahādhanuṃ ādāya pavāḷavaṇṇajiyaṃ āropetvā uṇhīsaṃ sīse paṭimuñcitvā tikhiṇakhurappaṃ nakhehi parivattayamāno sāṇiṃ dvidhā katvā paṭhaviṃ phāletvā alaṅkatanāgakumāro viya nikkhamitvā sarakhipanaṭṭhānaṃ gantvā khurappaṃ sannayhitvā rājānaṃ āha kiṃ mahārāja etaṃ ambapiṇḍiṃ uddhaṃ ārohaṇakaṇḍena pātemi udāhu orohaṇakaṇḍenāti 2-. Tāta bahū mayā ārohaṇakaṇḍena pātentā diṭṭhapubbā, orohaṇakaṇḍena pātentā mayā na diṭṭhapubbā, orohaṇakaṇḍena pātehīti. Mahārāja idaṃ kaṇḍaṃ dūraṃ ārohissati, yāva cātummahārājikabhavanaṃ tāva gantvā sayaṃ orohissati, yāvassa orohaṇaṃ tāva tumhehi adhivāsetuṃ vaṭṭatīti. @Footnote: 1 uparinivatthasetavatthantipi . 2 adho orohaṇakaṇḍenātītipi.

--------------------------------------------------------------------------------------------- page118.

Rājā sādhūti sampaṭicchi. Atha naṃ puna āha mahārāja idaṃ kaṇḍaṃ ārohamānaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ ārohissati, orohaṇaṃ kesaggamattampi ito vā etto vā agantvā odhiyaññeva patitvā ambapiṇḍiṃ gahetvā otarissati, passa mahārājāti. Vegaṃ janetvā kaṇḍaṃ khipi. Taṃ kaṇḍaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ abhirūhi. Bodhisatto idāni taṃ kaṇḍaṃ yāva cātummahārājikabhavanaṃ gataṃ bhavissatīti ñatvā paṭhamakhittakaṇḍato adhikataraṃ vegaṃ janetvā aññaṃ kaṇḍaṃ khipi. Taṃ gantvā purimakaṇḍaṃ puṅkhe paharitvā nivattāpetvā sayaṃ tāvatiṃsabhavanaṃ abhirūhi. Tattha naṃ devatā aggahesuṃ. Nivattanakaṇḍassa vātacchinnasaddo asanisaddo viya ahosi. Mahājanena kiṃsaddo esoti vutte bodhisatto nivattanakaṇḍassa saddoti vatvā attano attano sarīre kaṇḍassa patanabhayena bhītatasitaṃ mahājanaṃ mā bhāyitthāti assāsetvā kaṇḍassa bhūmiyaṃ patituṃ na dassāmīti āha. Kaṇḍaṃ otaramānaṃ kesaggamattampi ito vā etto vā agantvā odhiyaññeva patitvā ambapiṇḍiṃ chindi. Bodhisatto ambapiṇḍiyā ca kaṇḍassa ca bhūmiyaṃ patituṃ adatvā ākāse yeva sampaṭicchanto ekena hatthena ambapiṇḍiṃ ekena hatthena kaṇḍaṃ aggahesi. Mahājano taṃ acchariyaṃ disvā na no evarūpaṃ diṭṭhapubbanti mahāpurisaṃ pasaṃsati unnadati apphoṭeti 1- aṅguliyo vidhunati celukkhepasahassāni pavatteti. @Footnote: 1 appoṭhetītipi.

--------------------------------------------------------------------------------------------- page119.

Rājaparisāya tuṭṭhahaṭṭhāya bodhisattassa dinnaṃ dhanakoṭimattaṃ ahosi. Rājāpissa ghanavassaṃ vassanto viya bahudhanaṃ mahantaṃ yasaṃ adāsi. Evaṃ bodhisatte tena raññā sakkate garukate tattha vasante, asadisakumāro kira bārāṇasiyaṃ natthīti satta rājāno āgantvā bārāṇasiṃ parivāretvā rajjaṃ vā detu yuddhaṃ vāti rañño paṇṇaṃ pesesuṃ. Rājā maraṇabhayabhīto kuhiṃ me bhātā vasatīti pucchitvā ekaṃ sāmantarājānaṃ upaṭṭhāsīti sutvā mama bhātike anāgacchante mayhaṃ jīvitaṃ natthi, gacchatha assa mama vacanena pāde vanditvā khamāpetvā gaṇhitvā āgacchathāti dūte pāhesi. Te gantvā bodhisattassa pavattiṃ ārocesuṃ. Bodhisatto taṃ rājānaṃ āpucchitvā bārāṇasiṃ paccāgantvā rājānaṃ mā bhāyīti samassāsetvā kaṇḍe akkharāni chinditvā ahaṃ asadisakumāro āgato aññaṃ ekakaṇḍaṃ khipanto sabbesaṃ vo jīvitaṃ māressāmi, jīvitena atthikā palāyantu, khuddakamakkhikāya pivanamattampi lohitaṃ anuppādemīti aṭṭālake ṭhatvā sattannaṃ rājūnaṃ bhuñjantānaṃ kāñcanapāṭimakule yeva kaṇḍaṃ pātesi. Te akkharāni disvā maraṇabhayabhītā sabbe palāyiṃsu. Evaṃ bodhisatto khuddakamakkhikāya pivanamattampi lohitaṃ anuppādetvā satta rājāno palāpetvā kaniṭṭhabhātaraṃ avaloketvā kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi. Satthā evaṃ bhikkhave asadisakumāro satta rājāno palāpetvā

--------------------------------------------------------------------------------------------- page120.

Jitasaṅgāmo isipabbajjaṃ pabbajitoti vatvā abhisambuddho hutvā imā gāthā avoca dhanuggaho asadiso rājaputto mahabbalo dūre pāheti akkhaṇavedhī mahākāyappadālino sabbāmitte raṇaṃ katvā na ca kiñci viheṭhayi bhātaraṃ sotthiṃ katvāna saññamaṃ ajjhupāgamīti. Tattha asadisoti na kevalaṃ nāmeneva balaviriyapaññāhipi asadiso va. Mahabbaloti kāyabalenapi mahabbalo. Dūre pāhetīti yāva cātummahārājikabhavanā tāvatiṃsabhavanā kaṇḍaṃ pesetuṃ samatthatāya dūre pāheti. Akkhaṇavedhīti avirādhikavedhī. Atha vā akkhaṇaṃ vuccati vijju, yāva ekā vijju niccharati tāva tenobhāsena sattaṭṭhavāre kaṇḍāni gahetvā vijjhatīti akkhaṇavedhī. Mahākāyappadālinoti mahante kāye padāleti. Cammakāyo dārukāyo lohakāyo ayakāyo vālikakāyo udakakāyo phalakakāyoti ime sattakāyā nāma. Tattha añño cammakāyaṃ padālento mahisacammampi vinivijjhati. So pana satampi mahisacammāni vinivijjhati yeva. Añño aṭṭhaṅgulabahalaṃ udumbarapadaraṃ caturaṅgulabahalaṃ asanapadaraṃ vinivijjhati, so pana phalakasatampi ekato baddhaṃ vinivijjhati, tathā dvaṅgulabahalaṃ tambalohapaṭṭaṃ aṅgulabahalaṃ ayapaṭṭaṃ vālikasakaṭassa padarasakaṭassa vā pacchābhāge kaṇḍaṃ pavesetvā purabhāgena atipāteti. Pakatiyā udake catuusubhaṭṭhānaṃ kaṇḍaṃ pavesesi thale aṭṭhusubhanti evaṃ

--------------------------------------------------------------------------------------------- page121.

Imesaṃ sattannaṃ mahākāyānaṃ padālanato mahākāyappadālino. Sabbāmitteti sabbe amitte. Raṇaṃ katvāti yuddhaṃ katvā palāpesīti attho. Na ca kiñci viheṭhayīti ekampi na viheṭheyya. Aviheṭhayanto pana tehi saddhiṃ kaṇḍapesanena raṇaṃ katvā. Saññamaṃ ajjhupāgamīti sīlasaññamaṃ pabbajjaṃ upagatoti. Evaṃ satthā imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi. Tadā kaniṭṭhabhātā ānando ahosi, asadisakumāro pana ahamevāti. Asadisajātakaṃ paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 115-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2269&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2269&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1292              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1292              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]