ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    2 Saṅgāmāvacarajātakaṃ
     saṅgāmāvacaro sūroti idaṃ satthā jetavane viharanto nandattheraṃ
ārabbha kathesi.
     Satthari hi paṭhamagamanena kapilavatthupuraṃ gantvā kaniṭṭhabhātikaṃ
nandakumāraṃ pabbājetvā kapilavatthupurā nikkhamma anupubbena sāvatthiyaṃ
gantvā viharante āyasmā nando pattaṃ ādāya tathāgatena saddhiṃ
gehā nikkhamanakāle nandakumāro kira satthārā saddhiṃ gacchatīti
sutvā aḍḍhalikkhitehi kesehi vātapānantarena oloketvā tuvaṭaṃ
kho ayyaputta āgaccheyyāsīti idaṃ janapadakalyāṇiyā
vuttavacanamanussaranto ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto

--------------------------------------------------------------------------------------------- page122.

Dhamanisanthatagatto ahosi. Satthā tassa pavattiṃ ñatvā yannūnāhaṃ nandaṃ arahatte patiṭṭhapessāmīti cintetvā tassa vasanapariveṇaṃ gantvā paññattāsane nisinno kacci nanda imasmiṃ sāsane na abhiramasīti pucchi. Bhante janapadakalyāṇiyā paṭibaddhacitto hutvā nābhiramāmīti. Himavantacārikagatapubbo nandāti. Na gatapubbo bhanteti. Tena hi nanda gacchāmāti. Natthi me bhante iddhi, kathāhaṃ gamissāmīti. Satthā ahaṃ taṃ nanda mama iddhibalena nessāmīti nandattheraṃ hatthe gahetvā ākāsaṃ pakkhanditvā antarāmagge ekaṃ jhāmakkhettaṃ dassetvā jhāmakhāṇuke nisinnaṃ chinnanāsanaṅguṭṭhaṃ jhāmalomachinnachaviṃ cammamattaṃ paliguṇṭhitaṃ ekaṃ makkaṭiṃ dassetvā passasi tvaṃ nanda etaṃ makkaṭinti. Āma bhanteti. Suṭṭhu paccakkhaṃ karohīti. Atha naṃ gahetvā saṭṭhiyojanikaṃ manosilātalaṃ anotattadahādayo satta mahāsare pañca mahānadiyo suvaṇṇapabbatarajaṭapabbatamaṇipabbatapaṭimaṇḍitaṃ anekasatarāmaneyyakaṃ himavantapabbatañca dassetvā tāvatiṃsabhavanante nanda diṭṭhapubbanti pucchitvā na diṭṭhapubbaṃ bhanteti vutte ehi nanda tāvatiṃsabhavanaṃ te dassessāmīti tattha netvā paṇḍukambalasilāsane nisīdi. Sakko devarājā dvīsu devalokesu devasaṅghena saddhiṃ āgantvā vanditvā ekamantaṃ nisīdi. Aḍḍhateyyakoṭisaṃkhātā paricārikā pañcasatā kukkuṭapādā devaccharā āgantvā vanditvā ekamantaṃ nisīdiṃsu. Satthā āyasmantaṃ nandaṃ tā pañcasatā accharā kilesavasena punappunaṃ olokāpesi,

--------------------------------------------------------------------------------------------- page123.

Passasi nanda imā kukkuṭapādāniyo accharāyoti. Āma bhanteti. Kinnu kho tā etā sobhanti udāhu janapadakalyāṇīti. Seyyathāpi bhante janapadakalyāṇiyā upanidhāya sā paluddhamakkaṭī evameva imāsaṃ upanidhāya janapadakalyāṇīti. Idāni kiṃ karissasi nandāti. Kiṃ kammaṃ katvā bhante imā accharā labhantīti. Samaṇadhammaṃ katvāti. Sace me bhante imāsaṃ paṭilābhatthāya bhagavā pāṭibhogo hoti, ahaṃ samaṇadhammaṃ karissāmīti āha. Satthā karohi nanda ahante pāṭibhogoti. Evaṃ thero devasaṅghamajjhe tathāgataṃ pāṭibhogaṃ gahetvā mā bhante atipapañcaṃ karotha etha, gacchāma, ahaṃ samaṇadhammaṃ karissāmīti āha. Satthā taṃ ādāya jetavanameva paccāgami. Thero samaṇadhammaṃ kātuṃ ārabhi. Satthā dhammasenāpatiṃ āmantetvā sāriputta mayhaṃ kaniṭṭhabhātā nando tāvatiṃsadevaloke devasaṅghassa majjhe devaccharānaṃ kāraṇā maṃ pāṭibhogaṃ aggahesīti āha. Eteneva upāyena mahāmoggallānattherassa mahākassapattherassa anuruddhattherassa dhammabhaṇḍāgārikānandattherassāti asītimahāsāvakānaṃ yebhuyyena sesabhikkhūnaṃ ācikkhi. Dhammasenāpatisāriputtatthero nandattheraṃ upasaṅkamitvā saccaṃ kira tvaṃ āvuso nanda tāvatiṃsadevaloke devasaṅghassa majjhe devaccharā labhanto samaṇadhammaṃ karissāmīti dasabalaṃ pāṭibhogaṃ gaṇhīti vatvā nanu evaṃ sante tava brahmacariyāvāso mātugāmasannissito, tassa te itthīnaṃ atthāya bhatiyā kammaṃ karontena kammakārena saddhiṃ kiṃ nānākaraṇanti theraṃ lajjāpesi

--------------------------------------------------------------------------------------------- page124.

Nittejaṃ akāsi. Etenupāyena sabbepi asītimahāsāvakā avasesabhikkhū ca taṃ āyasmantaṃ lajjāpesuṃ. So ayuttaṃ vata me katanti hiriyā ca ottappena ca viriyaṃ daḷhaṃ paggaṇhitvā vipassanaṃ vaḍḍhento arahattaṃ patvā satthāraṃ upasaṅkamitvā svāhaṃ bhante bhagavato paṭissavā muñcāmīti āha. Satthāpi yadā pana tvaṃ nanda arahattaṃ patto, tadā yevāhaṃ paṭissavā muttoti āha. Etamatthaṃ viditvā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ yāva ovādakkhamo vāyaṃ āvuso nandatthero ekovādeneva hirottappaṃ paccupaṭṭhapetvā samaṇadhammaṃ katvā arahattaṃ pattoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi nando ovādakkhamo yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthācariyasippe nipphattiṃ patto ekaṃ bārāṇasīrañño sapattarājānaṃ upaṭṭhāsi. So tassa maṅgalahatthiṃ susikkhitaṃ katvā sikkhāpesi. So rājā bārāṇasīrajjaṃ gaṇhissāmīti bodhisattaṃ gahetvā maṅgalahatthiṃ āruyha mahatiyā senāya bārāṇasiṃ gantvā parivāretvā rajjaṃ vā detu yuddhaṃ vāti rañño paṇṇaṃ pesesi. Brahmadatto yuddhaṃ dassāmīti pākāradvāraṭṭālakagopuresu balanikāyaṃ āropetvā yuddhaṃ adāsi. Sapattarājā maṅgalahatthiṃ cammena vammetvā sayampi cammaṃ paṭimuñcitvā

--------------------------------------------------------------------------------------------- page125.

Hatthikkhandhagato tikhiṇaaṅkusaṃ ādāya nagaraṃ bhinditvā paccāmittaṃ jīvitakkhayaṃ pāpetvā rajjaṃ hatthagataṃ karissāmīti hatthiṃ nagarābhimukhaṃ pesesi. So uṇhakalalādīni ceva yantapāsāṇāni ca nānappakārāni ca paharaṇāni vissajjente disvā maraṇabhayabhīto upasaṅkamituṃ asakkonto paṭikkami. Atha naṃ hatthācariyo upasaṅkamitvā tāta tvaṃ sūro saṅgāmāvacaro, evarūpe ṭhāne paṭikkamanannāma nānucchavikanti vatvā hatthiṃ ovadanto imā gāthā avoca saṅgāmāvacaro sūro balavā iti vissuto kinnu toraṇamāsajja paṭikkamasi kuñjara, omadda khippaṃ palīghaṃ esikāni ca ubbaha, toraṇāni ca madditvā khippaṃ pavisa kuñjarāti. Tattha iti vissutoti tāta tvaṃ pavattasampahāraṃ saṅgāmaṃ madditvā avacaraṇato saṅgāmāvacaro thirahadayatāya sūro thāmasampattiyā ca balavāti evaṃ vissuto paññāto pākaṭo. Toraṇamāsajjāti nagaradvārasaṅghaṭṭatoraṇaṃ patvā. Paṭikkamasīti kinnu kho osakkasi kena kāraṇena nivattesīti vadati. Omaddāti avamadda adhopāteyya. Esikāni ca ubbahāti nagaradvāre soḷasaratanaṃ aṭṭharatanaṃ bhūmiyaṃ pavesetvā niccalaṃ katvā nikhātā esikā thambhā honti, te khippaṃ uddhara luñcāti āṇāpesi. Toraṇāni ca madditvāti nagaradvārassa piṭṭhisaṅghāṭe madditvā. Khippaṃ pavisāti sīghaṃ nagaradvāraṃ pavisa. Kuñjarāti nāgaṃ ālapati.

--------------------------------------------------------------------------------------------- page126.

Taṃ sutvā nāgo bodhisattassa ekovādeneva nivattitvā esikatthambhe soṇḍāya paliveṭhetvā ahichattakāni viya luñcitvā toraṇaṃ madditvā palīghaṃ osāretvā nagaradvāraṃ bhinditvā nagaraṃ pavisitvā rajjaṃ gahetvā adāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā hatthī nando ahosi, rājā ānando, hatthācariyo pana ahamevāti. Saṅgāmāvacarajātakaṃ dutiyaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 121-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2402&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2402&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1300              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1300              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]