ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      5 Anabhiratijātakaṃ
     yathodake āvile appasanneti idaṃ satthā jetavane viharanto
aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū
bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So
aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṅkāradāsadāsīkhetta-
vatthugomahisaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā
āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi.
Ito cito ca mantā na paṭibhiṃsu. So ekadivasaṃ bahugandhamālādīni
gahetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ
nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā kiṃ māṇava mante
Vācesi, paguṇā te mantāti pucchi. Pubbe me bhante mantā
paguṇā, gharāvāsassa pana gahitakālato paṭṭhāya cittaṃ me āvilajātaṃ,
tena me mantā na paguṇāti. Atha naṃ satthā na kho māṇava
idāneva, pubbepi te cittassa anāvilakāle tava mantā paguṇā
ahesuṃ, rāgādīhi pana āvilakāle tava mantā na paṭibhiṃsūti vatvā
tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ gantvā
mante uggaṇhitvā disāpāmokkho ācariyo hutvā bārāṇasiyaṃ
bahū khattiyabrāhmaṇakumāre mante vācesi. Tassa santike eko
brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapadepi nikkaṅkho
ācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṃ
gahetvā gharāvāsacintāya āvilacitto mante parivattetuṃ nāsakkhi.
Atha naṃ ācariyo attano santikaṃ āgataṃ kiṃ māṇava paguṇā te
mantāti pucchitvā  gharāvāsassa gahitakālato paṭṭhāya me cittaṃ
āvilaṃ jātaṃ, mante parivattetuṃ na sakkomīti vutte tāta
āvilacittamhi paguṇāpi mantā na paṭibhanti, anāvile pana
appaṭibhāṇannāma natthīti vatvā imā dve gāthā āha
                yathodake āvile appasanne
                na passati sippikasambukañca
                Sakkharaṃ vālukaṃ macchagumbaṃ
                evaṃ āvilamhi citte
                na so passati attadatthaṃ paratthaṃ,
                yathodake acche vippasanne
                so passati sippikasambukañca
                sakkharaṃ vālukaṃ macchagumbaṃ
                evaṃ anāvilamhi citte
                so passati attadatthaṃ paratthanti.
     Tattha āvileti kaddamālulite. Appasanneti tāya eva
āvilatāya avippasanne. Sippikasambukanti sippikañca sambukañca.
Macchagumbanti macchaghaṭaṃ. Evaṃ āvileti 1- evameva rāgādīhi āvile
citte. Attadatthaṃ paratthanti neva attadatthaṃ na paratthaṃ passatīti
attho. So passatīti evamevaṃ anāvile citte so puriso
attadatthañca paratthañca passatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne brāhmaṇakumāro sotāpattiphale
patiṭṭhahi. Tadā māṇavo ayameva māṇavo ahosi, ācariyo
pana ahamevāti.
                   Anabhiratijātakaṃ pañcamaṃ.
@Footnote: 1 evaṃ āvilamhīti yuttataraṃ.



             The Pali Atthakatha in Roman Book 37 page 131-133. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2608              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2608              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1343              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1327              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]