ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      5 Anabhiratijātakaṃ
     yathodake āvile appasanneti idaṃ satthā jetavane viharanto
aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū
bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So
aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṅkāradāsadāsīkhetta-
vatthugomahisaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā
āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi.
Ito cito ca mantā na paṭibhiṃsu. So ekadivasaṃ bahugandhamālādīni
gahetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ
nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā kiṃ māṇava mante

--------------------------------------------------------------------------------------------- page132.

Vācesi, paguṇā te mantāti pucchi. Pubbe me bhante mantā paguṇā, gharāvāsassa pana gahitakālato paṭṭhāya cittaṃ me āvilajātaṃ, tena me mantā na paguṇāti. Atha naṃ satthā na kho māṇava idāneva, pubbepi te cittassa anāvilakāle tava mantā paguṇā ahesuṃ, rāgādīhi pana āvilakāle tava mantā na paṭibhiṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ gantvā mante uggaṇhitvā disāpāmokkho ācariyo hutvā bārāṇasiyaṃ bahū khattiyabrāhmaṇakumāre mante vācesi. Tassa santike eko brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapadepi nikkaṅkho ācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṃ gahetvā gharāvāsacintāya āvilacitto mante parivattetuṃ nāsakkhi. Atha naṃ ācariyo attano santikaṃ āgataṃ kiṃ māṇava paguṇā te mantāti pucchitvā gharāvāsassa gahitakālato paṭṭhāya me cittaṃ āvilaṃ jātaṃ, mante parivattetuṃ na sakkomīti vutte tāta āvilacittamhi paguṇāpi mantā na paṭibhanti, anāvile pana appaṭibhāṇannāma natthīti vatvā imā dve gāthā āha yathodake āvile appasanne na passati sippikasambukañca

--------------------------------------------------------------------------------------------- page133.

Sakkharaṃ vālukaṃ macchagumbaṃ evaṃ āvilamhi citte na so passati attadatthaṃ paratthaṃ, yathodake acche vippasanne so passati sippikasambukañca sakkharaṃ vālukaṃ macchagumbaṃ evaṃ anāvilamhi citte so passati attadatthaṃ paratthanti. Tattha āvileti kaddamālulite. Appasanneti tāya eva āvilatāya avippasanne. Sippikasambukanti sippikañca sambukañca. Macchagumbanti macchaghaṭaṃ. Evaṃ āvileti 1- evameva rāgādīhi āvile citte. Attadatthaṃ paratthanti neva attadatthaṃ na paratthaṃ passatīti attho. So passatīti evamevaṃ anāvile citte so puriso attadatthañca paratthañca passatīti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne brāhmaṇakumāro sotāpattiphale patiṭṭhahi. Tadā māṇavo ayameva māṇavo ahosi, ācariyo pana ahamevāti. Anabhiratijātakaṃ pañcamaṃ. @Footnote: 1 evaṃ āvilamhīti yuttataraṃ.


             The Pali Atthakatha in Roman Book 37 page 131-133. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1343              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1327              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]