ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Dadhivāhanajātakaṃ
     vaṇṇagandharasopetoti idaṃ satthā jetavane viharanto vipakkhaseviṃ
ārabbha kathesi. Vatthu heṭṭhā kathitameva.
     Satthā pana bhikkhave asādhusannivāso nāma pāpo anatthakaro,
tattha manussabhūtānaṃ tāva pāpasannivāsassa anatthakaraṇatāya kiṃ vattabbaṃ,
pubbe pana asātena amadhurena nimbarukkhena saddhiṃ sannivāsamāgamma
madhuraraso dibbarasapaṭibhāgo acetano ambarukkhopi amadhuro tittako
jātoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikaraṭṭhe
cattāro bhātaro brāhmaṇā isipabbajjaṃ pabbajitvā himavantappadese
paṭipāṭiyā paṇṇasālā katvā vāsaṃ kappesuṃ. Tesaṃ jeṭṭhabhātā
kālaṃ katvā sakkattaṃ pāpuṇi. So taṃ kāraṇaṃ ñatvā antarantarā
sattaṭṭhadivasaccayena tesaṃ upaṭṭhānaṃ gacchanto ekadivasaṃ jeṭṭhakatāpasaṃ
vanditvā ekamantaṃ nisīditvā bhante kena te atthoti pucchi.
Paṇḍurogatāpaso agginā me atthoti āha. So tassa vāsipharasukaṃ
adāsi. Vāsipharasuko nāma daṇḍe pavesanavasena vāsīpi hoti pharasupi.
Tāpaso ko me idaṃ ādāya dārūni āharissatīti āha. Atha naṃ
sakko evamāha yadi te bhante dārūhi attho, imaṃ pharasuṃ hatthena
paharitvā dārūni me āharitvā aggiṃ karohīti vadeyyāsi, dārūni
Āharitvā aggiṃ katvā dassatīti. Tassa vāsipharasukaṃ datvā dutiyampi
upasaṅkamitvā bhante kena te atthoti pucchi. Tassa paṇṇasālāyaṃ
hatthimaggo hoti. So hatthīhi upaddūto hatthīnaṃ me vasena dukkhaṃ
uppajjati, te palāpehīti āha. Sakko tassa ekaṃ bheriṃ
upanāmetvā bhante imasmiṃ tale pahate tumhākaṃ paccāmittā
palāpessanti, imasmiṃ pahate mettacittā hutvā caturaṅginiyā senāya taṃ
parivāressantīti vatvā taṃ bheriṃ datvā kaniṭṭhassa santikaṃ gantvā
bhante kena te atthoti pucchi. Sopi paṇḍurogadhātuko va tasmā
dadhinā me atthoti āha. Sakko etassa ekaṃ dadhighaṭaṃ datvā
sace tumhe icchamānā imaṃ āvaṭeyyātha, 1-  mahānadī hutvā mahoghaṃ
pavattetvā tumhākaṃ rajjaṃ gahetvā dātuṃ samatthopi bhavissatīti
vatvā pakkāmi. Tato paṭṭhāya vāsipharusako jeṭṭhabhātikassa aggiṃ
karoti. Itarena bheritale pahate hatthī palāyanti. Kaniṭṭho dadhiṃ
paribhuñjati. Tasmiṃ kāle eko sūkaro ekasmiṃ purāṇagāmaṭṭhāne
vicaranto ānubhāvasampannaṃ maṇikkhandhaṃ addasa. So taṃ maṇikkhandhaṃ
mukhena ḍaṃsitvā tassānubhāvena ākāse uppatitvā samuddamajjhe
ekaṃ dīpakaṃ gantvā etthadāni mayā vasituṃ vaṭṭatīti otaritvā
phāsukaṭṭhāne ekassa udumbararukkhassa heṭṭhā vāsaṃ kappesi. So
ekadivasaṃ tasmiṃ rukkhamūle maṇikkhandhaṃ purato ṭhapetvā niddaṃ okkami.
Atheko kāsikaraṭṭhavāsī manusso nirūpakāro esa amhākanti
@Footnote: 1 āvajjessathātipi.
Mātāpitūhi gehā nikkaḍḍhito ekaṃ paṭṭanagāmaṃ patvā nāvikānaṃ kammakaro
hutvā nāvaṃ āruyha samuddamajjhe bhinnāya nāvāya phalake nipanno
taṃ dīpakaṃ gantvā phalāphalāni pariyesanto taṃ sūkaraṃ niddāyantaṃ
disvā saṇikaṃ gantvā maṇikkhandhaṃ gaṇhitvā tassa ānubhāvena
ākāse uppatitvā udumbararukkhe nisīditvā cintesi ayaṃ sūkaro
imassa maṇikkhandhassa ānubhāvena ākāsacārī hutvā idha vasati
maññe, mayā paṭhamameva imaṃ māretvā maṃsaṃ khāditvā pacchā gantuṃ
vaṭṭatīti. So ekaṃ daṇḍakaṃ bhañjitvā tassa sīse pātesi.
Sūkaro pabujjhitvā maṇikkhandhaṃ apassanto ito cito ca kampamāno
vidhāvati. Rukkhe nisinnapuriso hasi. Sūkaro olokento taṃ
disvā taṃ rukkhaṃ sīsena paharitvā tattheva mato. So puriso
otaritvā aggiṃ katvā tassa maṃsaṃ pacitvā khāditvā ākāsena
uppatitvā himavantappadesamatthakena gacchanto assamapadaṃ disvā
jeṭṭhabhātikassa tāpasassa assame otaritvā dvīhaṃ tīhaṃ vasitvā
tāpasassa vattapaṭivattaṃ akāsi, vāsipharasukassa ānubhāvañca passi.
So imaṃ mayā gahetuṃ vaṭṭatīti maṇikkhandhassa ānubhāvaṃ tāpasassa
dassetvā bhante imaṃ me gahetvā vāsipharasuṃ dethāti āha.
Tāpaso ākāsena caritukāmo taṃ gahetvā vāsipharasuṃ tassa adāsi.
So taṃ gahetvā thokaṃ gantvā vāsipharasuṃ paharitvā vāsipharasu
tvaṃ tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ me āharāti āha. So
gantvā tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ āhari. So vāsipharasukaṃ
Paṭicchannaṭṭhāne ṭhapetvā majjhimatāpasassa santikaṃ gantvā katipāhaṃ
vasitvā bheriyā ānubhāvaṃ disvā maṇikkhandhaṃ datvā bheriṃ gahetvā
purimanayeneva tassāpi sīsaṃ chindāpetvā kaniṭṭhaṃ upasaṅkamitvā
dadhighaṭassānubhāvaṃ disvā maṇikkhandhaṃ datvā dadhighaṭaṃ gahetvā
purimanayeneva tassa sīsaṃ chindāpetvā maṇikkhandhañca vāsipharasukañca
bheriñca dadhighaṭañca gahetvā ākāse uppatitvā bārāṇasiyā avidūre
ṭhatvā bārāṇasīrājā yuddhaṃ vā me detu rajjaṃ vāti ekassa
purisassa hatthe paṇṇaṃ pāhesi. Rājā sāsanaṃ sutvā va coraṃ
gaṇhissāmīti nikkhami. So ekaṃ bheritalaṃ pahari. Caturaṅginī senā
parivāresi. Rañño attano hatthe gatabhāvaṃ ñatvā dadhighaṭaṃ
vissajjesi. Mahānadī pavatti. Mahājano dadhimhi osīditvā
nikkhamituṃ nāsakkhi. Vāsipharasukaṃ paharitvā rañño sīsaṃ āharāti
āha. Vāsipharasuko gantvā rañño sīsaṃ āharitvā pādamūle
nikkhipi. Ekopi āvudhaṃ ukkhipituṃ nāsakkhi. So mahantena
balena parivuto nagaraṃ pavisitvā abhisekaṃ kāretvā dadhivāhano
nāma rājā hutvā dhammena rajjaṃ kāresi. Tassekadivasaṃ mahānadiyaṃ
jālakaraṇḍake kīḷantassa kaṇṇamuṇḍadahato devatāparibhogaṃ ekaṃ
ambapakkaṃ āgantvā jāle laggi. Jālaṃ ukkhipantā taṃ disvā
rañño adaṃsu. Taṃ mahantaṃ ghaṭappamāṇaṃ parimaṇḍalaṃ suvaṇṇavaṇṇaṃ
ahosi. Rājā kissa phalannāmetanti vanacarake pucchitvā ambaphalanti
Sutvā tassa aṭṭhiṃ attano uyyāne ropāpetvā khīrodakena
siñcāpesi. Rukkho nibbattitvā tatiye saṃvacchare phalaṃ adāsi.
Ambassa sakkāro mahā ahosi. Khīrodakena siñcanti gandhapañcaṅgulikaṃ
denti mālādāmāni parikkhipanti gandhatelena dīpaṃ jālenti. Parikkhepo
panassa paṭasāṇiyā ahosi. Phalāni madhurāni suvaṇṇavaṇṇāni
ahesuṃ. Dadhivāhanarājā aññesaṃ rājūnaṃ ambaphalaṃ pesento aṭṭhito
rukkhanibbattanabhayena aṅkuranibbattanaṭṭhānaṃ maṇḍukaṇṭakena vijjhitvā
pesesi. Tesaṃ ambaṃ khāditvā aṭṭhi ropitaṃ na sampajjati. Te
kinnu kho ettha kāraṇanti pucchantā taṃ kāraṇaṃ ajāniṃsu. Atheko
rājā uyyānapālaṃ pakkositvā dadhivāhanassa ambaphalānaṃ rasaṃ
nāsetvā tittakabhāvaṃ kātuṃ sakkhissasīti pucchitvā āma devāti
vutte tena hi gacchāti sahassaṃ datvā pesesi. So bārāṇasiṃ
gantvā eko uyyānapālo āgatoti rañño ārocāpetvā tena
pakkosāpito pavisitvā rājānaṃ vanditvā tvaṃ uyyānapāloti puṭṭho
āma devāti vatvā attano ānubhāvaṃ vaṇṇesi. Rājā gaccha,
amhākaṃ uyyānapālassa santike hohīti āha. Tato paṭṭhāya
dve janā uyyānaṃ paṭipajjanti. Adhunāgato uyyānapālo
akālapupphāni rukkhe pupphāpento akālaphalāni gaṇhāpento uyyānaṃ
ramaṇīyaṃ akāsi. Rājā tassa pasīditvā porāṇakauyyānapālaṃ
nīharāpetvā tasseva uyyānaṃ adāsi. So uyyānassa attano
hatthagatabhāvaṃ ñatvā ambarukkhaṃ parivāretvā nimbe ca paggavavalliyo
Ca ropesi. Anupubbena nimbā vaḍḍhiṃsu. Mūlehi mūlāni sākhāhi
ca sākhā saṃsaṭṭhā onaddhavinaddhā ahesuṃ. Tena asātaamadhura-
saṃsaggeneva tāva madhuraphalo ambo tittako jāto nimbapaṇṇa-
sadisaraso. Ambaphalānaṃ tittakabhāvaṃ ñatvā uyyānapālo palāyi.
Dadhivāhano uyyānaṃ gantvā ambaphalaṃ khādanto mukhe paviṭṭhaṃ
ambayūsaṃ nimbakasāvaṃ viya ajjhoharituṃ asakkonto kakkāretvā
nuṭṭhahi. Tadā bodhisatto tassa atthadhammānusāsako ahosi.
Rājā bodhisattaṃ āmantetvā paṇḍita imassa rukkhassa
porāṇakaparihārato parihāni natthi, evaṃ santepissa phalaṃ tittakaṃ jātaṃ,
kinnu kho kāraṇanti pucchanto paṭhamaṃ gāthamāha
         vaṇṇagandharasopeto   ambo vāyaṃ ahu pure,
         tameva pūjaṃ labhamāno  kenambo kaṭukapphaloti.
     Athassa kāraṇaṃ ācikkhanto  bodhisatto dutiyaṃ gāthamāha
         pucimandaparivāro     ambo te dadhivāhana,
         mūlaṃ mūlena saṃsaṭṭhaṃ    sākhā sākhaṃ nisevare,
         asātasannivāsena    tenambo kaṭukapphaloti.
     Tattha pucimandaparivāroti nimbarukkhaparivāro. Sākhā sākhaṃ
nisevareti pucimandassa sākhā ambarukkhassa sākhāyo nisevanti.
Asātasannivāsenāti amadhurehi pucimandehi saddhiṃ sannivāsena.
Tenāti tena kāraṇena ayaṃ ambo kaṭukapphalo asātaphalo tittakaphalo
jātoti attho.
     Rājā tassa vacanaṃ sutvā sabbe pucimande ca paggavavallī
ca chindāpetvā mūlāni uddharāpetvā samantā amadhurapaṃsuṃ harāpetvā
sumadhurapaṃsuṃ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṃ
paṭijaggāpesi. So madhurasaṃsaggena puna madhuro va ahosi. Rājā
pakatiuyyānapālasseva uyyānaṃ niyyādetvā yāvatāyukaṃ ṭhatvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
ahameva paṇḍitāmacco ahosinti.
                   Dadhivāhanajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 134-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2659              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2659              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1352              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1341              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]