ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Sīhacammajātakaṃ
     netaṃ sīhassa naditanti idaṃ satthā jetavane viharanto kokālikaññeva
ārabbha kathesi.
     So imasmiṃ kāle sarabhaññaṃ bhaṇitukāmo ahosi. Satthā
taṃ pavattiṃ sutvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kasakakule nibbattitvā vayappatto kasikammeneva jīvitaṃ kappesi.
Tasmiṃ kāle eko vāṇijo gadrabhabhārakena vohāraṃ karonto vicarati.
So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṃ otāretvā gadrabhaṃ
sīhacammena pārupetvā sāliyavakhettesu vissajjeti. Khettarakkhikā
taṃ disvā sīhoti saññāya upasaṅkamituṃ na sakkonti. Athekadivasaṃ

--------------------------------------------------------------------------------------------- page145.

So vāṇijo ekasmiṃ gāmadvāre nivāsaṃ gahetvā pātarāsaṃ pacāpento tato gadrabhaṃ sīhacammena pārupetvā yavakhette vissajjesi. Khettarakkhikā taṃ disvā sīhoti saññāya taṃ upasaṅkamituṃ asakkonto gehaṃ gantvā ārocesuṃ. Sakalagāmavāsino āvudhāni gahetvā saṅkhe dhamentā bheriyo vādentā khettasamīpaṃ gantvā unnadiṃsu. Gadrabho maraṇabhayabhīto gadrabharavaṃ ravi. Athassa gadrabhabhāvaṃ ñatvā bodhisatto paṭhamaṃ gāthamāha netaṃ sīhassa naditaṃ na byagghassa na dīpino, pāruto sīhacammena jammo nadati gadrabhoti. Tattha jammoti lāmako. Gāmavāsinopi tassa gadrabhabhāvaṃ ñatvā aṭṭhīni bhañjantā pothetvā pātetvā sīhacammaṃ ādāya agamaṃsu. Atha so vāṇijo āgantvā taṃ byasanappattaṃ gadrabhaṃ disvā dutiyaṃ gāthamāha cirampi kho taṃ khādeyya gadrabho haritaṃ yavaṃ pāruto sīhacammena ravamānova dūsayīti. Tattha tanti nipātamattaṃ. Ayaṃ gadrabho attano gadrabhabhāvaṃ ajānāpetvā sīhacammena pāruto cirampi kālaṃ haritaṃ yavaṃ khādeyyāti attho. Ravamānova dūsayīti attano pana gadrabharavaṃ ravamāno cesa attānaṃ dūsayi, natthettha sīhacammassa dosoti. Tasmiṃ evaṃ vadante yeva gadrabho tattheva nipanno mari.

--------------------------------------------------------------------------------------------- page146.

Vāṇijopi taṃ pahāya pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā gadrabho kokāliko ahosi, paṇḍitakasako pana ahamevāti. Sīhacammajātakaṃ navamaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 144-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2873&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2873&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1377              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1364              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]