ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       4 Uragajātakaṃ
     idhūragānaṃ pavaro paviṭṭhoti idaṃ satthā jetavane viharanto
veribandhanaṃ ārabbha kathesi.
     Kosalarañño kira sevakā senipamukhā dve mahāmattā 1-
aññamaññaṃ diṭṭhadiṭṭhaṭṭhāne kalahaṃ karonti. Tesaṃ veribhāvo sakalanagare
pākaṭo jāto. Te neva rājā na ñātimittā samagge kātuṃ
sakkhiṃsu. Athekadivasaṃ satthā paccūsasamaye bodhaneyyabandhave olokento
tesaṃ ubhinnampi sotāpattimaggassa upanissayaṃ disvā punadivase
ekako va sāvatthiṃ piṇḍāya pavisitvā tesu ekassa gehadvāre
aṭṭhāsi. So nikkhamitvā pattaṃ gahetvā satthāraṃ antonivesanaṃ
pavesetvā āsanaṃ paññāpetvā nisīdāpesi. Satthā nisīditvā
@Footnote: 1 mahāmaccātipi.

--------------------------------------------------------------------------------------------- page16.

Tassa mettābhāvanāya ānisaṃsaṃ kathetvā kallacittataṃ ñatvā saccāni pakāsesi. So saccapariyosāne sotāpattiphale patiṭṭhahi. Satthā tassa sotāpannabhāvaṃ ñatvā tameva pattaṃ gāhāpetvā ādāya itarassa gehadvāraṃ agamāsi. Sopi nikkhamitvā satthāraṃ vanditvā pavisatha bhanteti gharaṃ pavesetvā nisīdāpesi. Itaropi pattaṃ gahetvā satthārā saddhiṃ yeva pāvisi. Satthā tassa ekādasa mettānisaṃse vaṇṇetvā kallacittataṃ ñatvā saccāni pakāsesi. Saccapariyosāne sopi sotāpattiphale patiṭṭhahi. Iti te ubhopi sotāpannā hutvā aññamaññaṃ accayaṃ desetvā khamāpetvā samaggā sammodamānā ekajjhāsayā ahesuṃ. Taṃ divasaṃ yeva bhagavato sammukhāva ekato bhuñjiṃsu. Satthā bhattakiccaṃ niṭṭhāpetvāva vihāraṃ agamāsi. Tepi bahūni mālāgandhavilepanāni ceva sappimadhuphāṇitādīni ca ādāya satthārā saddhiṃ yeva nikkhamiṃsu. Satthā bhikkhusaṅghena vatte dassite sugatovādaṃ datvā gandhakuṭiyaṃ pāvisi. Bhikkhū sāyaṇhasamaye dhammasabhāyaṃ satthu guṇakathaṃ samuṭṭhāpesuṃ āvuso satthā adantadamako, yeva dve mahāmatte 1- ciraṃ vivādamānepi neva rājā samagge kātuṃ sakkhi, na ñātimittādayo, te ekadivaseneva tathāgatena damatāta. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idānevāhaṃ imeva dve jane samagge @Footnote: 1 mahāmaccetipi.

--------------------------------------------------------------------------------------------- page17.

Akāsiṃ, pubbepete mayā samaggā katā yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ ussave ghosite mahāsamajjā ahosi. Bahū manussā ca devanāgasupaṇṇādayo ca samajjadassanatthaṃ sannipatiṃsu. Tatthekasmiṃ ṭhāne nāgo supaṇṇassa supaṇṇabhāvaṃ ajānanto aṃse hatthaṃ ṭhapesi. Supaṇṇo kena me aṃse hattho ṭhapitoti nivattitvā oloketvā nāgaṃ sañjāni. Nāgopi olokento supaṇṇaṃ sañjānitvā maraṇabhayatajjito nagarā nikkhamitvā nadītitthena 1- palāyi. Supaṇṇopi taṃ gahessāmīti anubandhi. Tasmiṃ samaye bodhisatto tāpaso hutvā tassā nadiyā tīre paṇṇasālāyaṃ vasamāno divādarathaṃ paṭippassambhanatthaṃ udakasāṭakaṃ nivāsetvā vakkalaṃ bahitīre ṭhapetvā nadiṃ otaritvā nhāyati. Nāgo imaṃ pabbajitaṃ nissāya jīvitaṃ labhissāmīti pakativaṇṇaṃ vijahitvā maṇikkhandhavaṇṇaṃ māpetvā vakkalantaraṃ pāvisi. Supaṇṇo anubandhayamāno taṃ tattha paviṭṭhaṃ disvā vakkalaṃ garubhāvena agahetvā bodhisattaṃ āmantetvā bhante ahaṃ chāto tumhākaṃ vakkalaṃ gaṇhatha, imaṃ nāgaṃ khādissāmīti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha idhūragānaṃ pavaro paviṭṭho selassa vaṇṇena pamokkhamicchaṃ, brahmañca vaṇṇaṃ apacāyamāno bubhukkhito no visahāmi 2- kottunti. @Footnote: 1 nadīpiṭṭhenātipi . 2 vitarāmītipi.

--------------------------------------------------------------------------------------------- page18.

Tattha idhūragānaṃ pavaro paviṭṭhoti imasmiṃ vakkale uragānaṃ pavaro nāgarājā paviṭṭho. Selassa vaṇṇenāti maṇivaṇṇena maṇikhandho hutvā paviṭṭhoti attho. Pamokkhamicchanti mama santikā mokkhaṃ icchamāno. Brahmañca vaṇṇaṃ apacāyamānoti ahaṃ pana tumhākaṃ brahmavaṇṇaṃ seṭṭhavaṇṇaṃ pūjento garukaronto. Bubhukkhito no visahāmi bhottunti etaṃ nāgaṃ vakkalantare paviṭṭhaṃ chātopi samāno bubhukkhituṃ na sakkomi. Bodhisatto udake ṭhito yeva supaṇṇarājassa thūtiṃ katvā dutiyaṃ gāthamāha so brahmagutto cirameva jīva, dibyā 1- ca te pātubhavantu bhakkhā, so brahmavaṇṇaṃ apacāyamāno bubhukkhito no vitarāsi bhottunti tattha so brahmaguttoti so tvaṃ brahmagopito brahmarakkhito hutvā. Dibyā ca te pātubhavantu bhakkhāti devatānaṃ paribhogarahā bhakkhā ca tava pātubhavantu, mā pāṇātipātaṃ katvā nāgamaṃsakhādako ahosīti. Iti bodhisatto udake ṭhitova anumodanaṃ katvā uttaritvā vakkalaṃ nivāsetvā te ubhopi gahetvā assamapadaṃ gantvā mettābhāvanāya vaṇṇaṃ kathetvā dvepi jane samagge akāsi. Te tato @Footnote: 1 dibbātipi.

--------------------------------------------------------------------------------------------- page19.

Paṭṭhāya samaggā sammodamānā sukhasaṃvāsaṃ vasiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṃ, tāpaso pana ahamevāti. Uragajātakaṃ catutthaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 15-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=297&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=297&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1040              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1027              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]