ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page151.

5 Ruhakavaggavaṇṇanā --------- 1 ruhakajātakaṃ. Ambho ruhakacchinnāpīti idaṃ satthā jetavane viharanto porāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthu aṭṭhakanipāte indriyajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ ayante bhikkhu itthī anatthakārikā, pubbepi taṃ esā sarājikāya parisāya majjhe lajjāpetvā gehā nikkhamānākāraṃ akāsīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tassa ruhako nāma purohito ahosi. Tassa pūraṇī nāma brāhmaṇī bhariyā. Rājā brāhmaṇassa assaṃ bhaṇḍakena alaṅkaritvā assaṃ adāsi. So taṃ assaṃ abhiruyha rañño upaṭṭhānaṃ gacchati. Atha naṃ alaṅkatassa assassa piṭṭhe nisīditvā gacchantamāgacchantañca disvā tahiṃ tahiṃ ṭhitā manussā aho assassa rūpaṃ, aho asso sobhatīti assameva pasaṃsanti. So gehaṃ āgantvā pāsādaṃ abhirūhitvā bhariyaṃ āmantesi bhadde amhākaṃ asso ativiya sobhati, ubhosu passesu ṭhitā manussā amhākaṃ assameva vaṇṇentīti. Sā pana brāhmaṇī thokaṃ

--------------------------------------------------------------------------------------------- page152.

Chinnikā dhuttikajātikā 1- tena naṃ evamāha ayya tvaṃ assassa sobhaṇakāraṇaṃ na jānāsi, ayaṃ asso attano alaṅkataṃ assabhaṇḍakaṃ nissāya sobhati, sace tvampi asso viya sobhitukāmo assabhaṇḍaṃ pilandhitvā antaravīthiṃ oruyha asso viya pāde koṭṭayamāno gantvā rājānaṃ passa, rājāpi taṃ vaṇṇayissati, manussāpi taññeva vaṇṇayissantīti. So ummattajātiko brāhmaṇo tassā vacanaṃ sutvā iminā nāma kāraṇena sā maṃ vadatīti ajānitvā sobhaṇasaññī hutvā tathā akāsi yeva. Ye ye passanti te te parihāsaṃ karontā sobhati ācariyoti vadiṃsu. Rājā pana naṃ kiṃ ācariya cittante 2- kuppitaṃ, ummattakosi jātoti ādīni vatvā lajjāpesi. Tasmiṃ kāle brāhmaṇo ayuttaṃ mayā katanti lajjito brāhmaṇiyā kujjhitvā tāyamhi sarājikāya senāya antare lajjāpito pothetvā taṃ nikkaḍḍhissāmīti gehaṃ agamāsi. Dhuttibrāhmaṇī tassa kujjhitvā āgamanabhāvaṃ ñatvā puretarameva culladvārena nikkhamitvā rājanivesanaṃ gantvā catuhapañcāhaṃ tattheva ahosi. Rājā taṃ kāraṇaṃ ñatvā purohitaṃ pakkosāpetvā ācariya mātugāmassa nāma doso hoti yeva, brāhmaṇiyā khamituṃ vaṭṭatīti khamāpanatthāya paṭhamaṃ gāthamāha ambho ruhaka chinnāpi jiyā sandhiyyate puna, sandhiyyassu purāṇiyā, mā kodhassa vasaṃ gamīti. Tatrāyaṃ saṅkhepattho bho ruhaka nanu chinnāpi dhanujiyā puna @Footnote: 1 dhuttikadhātukātipi . 2 pittantetipi.

--------------------------------------------------------------------------------------------- page153.

Sandhiyyati ghaṭīyati, evameva tvaṃ purāṇiyā saddhiṃ sandhiyyassu kodhassa vasaṃ mā gamīti. Taṃ sutvā ruhako dutiyaṃ gāthamāha vijjamānesu muduvākesu vijjamānesu kārisu aññaṃ jiyaṃ karissāmi, alaññeva purāṇiyāti. Tassattho mahārāja muduvākesu ca jiyakārakesu ca manussesu vijjamānesu aññaṃ jiyaṃ karissāmi, imāya chinnāya purāṇiyā jiyāya alaṃ, natthi me koci atthoti. Evañca pana vatvā taṃ nīharitvā aññaṃ brāhmaṇiṃ ānesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā purāṇī purāṇadutiyikā ahosi, ruhako ukkaṇṭhitabhikkhu, bārāṇasīrājā pana ahamevāti. Ruhakajātakaṃ paṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 151-153. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2977&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2977&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1402              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1385              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]