ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                     3 Cullapadumajatakam
     ayameva sa ahampi so anannoti idam sattha jetavane
viharanto ukkanthitabhikkhum arabbha kathesi.
     Vatthu ummadantijatake avibhavissati.
     So pana bhikkhu satthara saccam kira tvam ukkanthitoti vutte
saccam bhagavati vatva ko pana tam ukkanthapetiti vutte aham
bhante ekam alankatapatiyattam matugamam disva kilesanuvattiko hutva
ukkanthitoti aha. Atha nam sattha bhikkhu matugamo nama akatannu
mittadubbhi thaddhahadayo, poranakapanditapi attano dakkhinajannukalohitam
payetva yavajivitam danampi datva matugamassa cittam
na labhimsuti vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa aggamahesiya kucchimhi nibbatti. Namaggahanadivasevassa
padumakumaroti namam akamsu. Tassa apare cha kanitthabhatika ahesum.
Te sattapi jana anupubbena vuddhippatta gharavasam gahetva ranna
sadisa vicaranti. Athekadivasam raja rajanganam olokento thito
te mahaparivare rajupatthanam agacchante disva ime mam vadhitva
rajjampi ganheyyunti asamkam uppadetva te pakkosapetva
tata tumhe imasmim nagare vasitum na labhatha, annattha gantva
mama accayena agantva kulasantakarajjam ganhathati aha.
Te pitu vacanam sampaticchitva roditva attano gharani gantva
pajapatiyo adaya yattha va tattha va gantva jivissamati nagara
nikkhamitva maggam gacchanta ekam kantaram patva annapanam
alabhamana khudam adhivasetum asakkonta mayam jivamana itthiyo
labhissamati kanitthassa bhariyam maretva terasakotthase katva
mamsam khadimsu. Bodhisatto attana ca bhariyaya ca laddhakotthasesu
ekam thapetva ekam dvepi khadimsu. Evam cha divase cha itthiyo
maretva mamsam khadimsu. Bodhisatto pana divase divase ekekam
thapetva cha kotthase thapesi. Sattame divase bhatikassa bhariyam
maressamati vutte bodhisatto te cha kotthase tesam datva
ajja tava ime cha kotthase khadatha sve janissamati vatva
tesam mamsam khaditva niddayanakale bhariyam gahetva palayi. Sa
thokam gantva gantum na sakkomi samiti aha. Atha nam
bodhisatto khandhenadaya arunuggamanavelaya kantara nikkhami.
Sa suriye uggate pipasitamhi samiti aha. Bodhisatto bhadde
udakam natthiti vatva punappunam kathite tassa sinehena khaggena
dakkhinajannum paharitva bhadde paniyam natthi, idam pana me dakkhinajannuke
lohitam pivamana nisidati aha. Sa tatha akasi. Te
anupubbena mahagangam patva pivitva ca nahatva ca phalaphalam
khaditva phasukatthanesu vissamitva ekasmim ganganivattane assamapadam
mapetva vasam kappesum. Athekadivasam uparigangaya rajaparadhikam
Coram hatthapade ca kannanasanca chinditva ekasmim ammanake
nipajjapetva mahagangaya pavahesum. So mahantam attassaram
karonto tam thanam papuni. Bodhisatto tassa karunam paridevitasaddam
sutva dukkhappatto satto mayi thite ma nassiti gangatiram
gantva tam uttaretva assamapadam anetva kasavadhovanalepanadihi
vanapatikammam akasi. Bhariya panassa evarupam nama kondam 1-
gangaya pavahitam patijagganto vicaratiti natva tam kondam jigucchamana
nutthahanti vicarati. Bodhisatto tassa vanesu samvirulhesu
bhariyaya saddhim tam assamapade katva atavito phalaphalani aharitva
tanca bhariyanca posesi. Tesu evam vasantesu sa itthi tasmim
konde patibaddhacitta hutva tena saddhim anacaram acaritva
ekenupayena bodhisattam maretukama hutva evamaha aham tumhakam
amse nisiditva kantara nikkhamamana ekam pabbatam oloketva
ayye pabbatamhi nibbattadevate sace aham samikena saddhim aroga
jivitam labhissami balikammante karissamiti ayacim, sa mam idani
uttaseti, karomassa balikammanti. Bodhisatto tam mayam
ajananto sadhuti sampaticchitva balikammam sajjetva taya
balikammabhajanam gahapetva pabbatamatthakam abhiruhi. Atha nam sa
evamaha sami devatasi nopi tvanneva uttamadevata, pathamam tava
tam vanapupphehi pujetva padakkhinam katva vanditva paccha devataya
@Footnote: 1 konthantipi .pe.
Balikammam karissamiti. Sa bodhisattam papatabhimukham thapetva vanapupphehi
pujetva padakkhinam katva vanditukama viya hutva pitthipasse thatva
pitthiyam paharitva papate patetva dittha me paccamittassa
pitthiti tutthamanasa pabbata orohitva kondassa santikam agamasi.
Bodhisattopi papatanusarena pabbata patanto udumbararukkhamatthake
ekasmim akantake pattasanchanne gumbe laggi. Hetthapabbatam
pana orohitum na sakka. So udumbarani khaditva sakhantare
nisidi. Atheko mahasariro godharaja hetthapabbatapadato abhiruhitva
tasmim udumbaraphalani khadati. So tam divasam bodhisattam disva
palayi. Puna divase agantva ekasmim passe phalani khaditva
pakkami. Evam punappunam agacchanto bodhisattena saddhim vissasam
apajjitva tvam imam thanam katham agatositi pucchitva imina karanenati
vutte tena hi ma bhayiti vatva bodhisattam attano pitthiyam
nipajjapetva otaretva arannato nikkhamitva mahamagge thapetva
imina maggena gacchati uyyojetva arannameva pavisi. Bodhisatto
ekam gamakam gantva tattha vasanto pitu kalakatabhavam sutva baranasim
gantva kulasantake rajje patitthaya padumaraja nama hutva dasa
rajadhamme akopetva dhammena rajjam karento catusu nagaradvaresu
nagaramajjhe nivesanadvare ca cha danasalayo karapetva devasikam cha
satasahassani vissajjetva mahadanam adasi. Sapi kho papitthi tam
kondam khandhe nisidapetva aranna nikkhamitva manussapathe bhikkham
Caramana yagubhattam samharitva tam kondam posesi. Ayante kim hotiti
pucchiyamana aham etassa matuladhita, pitucchaputto me esa puriso,
etasseva mam adamsu, saham vajjhappattampi attano samikam ukkhipitva
pariharanti bhikkham caritva posemiti. Manussa ayam patibbatati.
Tato patthaya bahutaram yagubhattam adamsu. Apare jana evamahamsu
tvam ma evam vicari, padumaraja baranasiyam rajjam karesi
sakalajambudipam sankhobhetva danam deti, so tam disva tussissati tuttho
bahudhanam dassati, tvam tava samikam idha nisidapetva gacchati thiram
katva vettapacchim adamsu. Sa anacara tam kondam vettapacchiyam
nisidapetva pacchim ukkhipitva baranasim gantva danasalasu
bhunjamana vicarati. Bodhisatto alankatahatthikhandhavaragato danaggam gantva
atthannam va dasannam va sahattha danam datva puna geham gacchati.
Sa anacara tam kondam pacchiyam nisidapetva pacchim ukkhipitva
tassa gamanamagge atthasi. Raja tam disva kim etanti pucchi.
Eka deva patibbatati. Atha nam pakkosapetva sanjanitva
kondam pacchito niharapetva ayam te kim hotiti pucchi. Sa
pitucchaputto me deva kuladattiko samiko meti aha. Manussa
tam antaram ajanitva aho patibbatati adini vatva tam anacaritthim
vannayimsu. Puna raja tam ayante kondo kuladattiko samikoti pucchi.
Sa rajanam asanjananti ama devati sura hutva katheti. Atha nam
raja kim esa baranasiranno putto, nanu tvam padumakumarassa
Bhariya asukaranno dhita asuka nama mama jannulohitam pivitva imasmim
konde patibaddhacitta mam papate patesi, sa dani tvam nalatena
maccum gahetva mam matoti mannamana imam thanam agata nanu
aham jivamiti vatva amacce amantetva bho amacca nanu caham
tumhehi puttho evam kathesim, mama cha kanitthabhatika cha itthiyo
maretva mamsam khadimsu, aham pana mayham bhariyam arogam katva gangatiram
netva assamapade vasanto ekam vajjhappattam kondam uttaretva
patijaggim, sa itthi tasmim patibaddhacitta mam pabbatappapate patesi,
aham attano mettacittataya jivitam labhinti yaya aham pabbata
patito, na sa anna esa dussila, so ca vajjhappatto
kondo nama na anno ayamevati vatva ima gatha avoca
              ayameva sa ahampi so ananno,
              ayameva so hatthacchinno ananno,
              yamaha komaripatiko mamanti,
              vajjhitthiyo natthi itthisu saccam,
              imanca jammam musalena hantva
              luddam chavam paradarupasevim
              imissa ca nam papapatibbataya
              jivantiya chindatha kannanasanti.
     Tattha yamaha komaripatiko mamantiti yam esa ayam me
komaripati kuladattiyo samikoti aha, ayameva so ananno.
Yamahu komaripatitipi patho. Ayameva hi potthakesu likhito.
Tassapi ayamevattho. Vacanavipallaso panettha veditabbo. Yam hi
tena ranna vuttam tadeva idha agatam. Vajjhitthiyoti itthiyo nama
vajjha vadhitabba eva. Natthi itthisu saccanti etasu saccabhavo
nameko natthi. Imanca jammanti adi dvinnampi tesam dandanapanavasena 1-
vuttam. Tattha jammanti lamakam. Musalena hantvati musalena
paharitva pothetva atthini bhanjitva cunnavicunnam katva.
Luddanti darunam. Chavanti gunabhavena nijjivamatasadisam 2-. Imissa
ca nanti ettha nanti nipatamattam. Imissa ca papapatibbataya
anacaraya dussilaya jivantiya va kannanasam chindathati attho.
     Bodhisatto kodham adhivasetum asakkonto evam tesam dandani
anapetvapi na tatha karesi. Kodham pana mandam katva, yatha
sa pacchim sisato oropetum na sakkoti, evam galham tam bandhapetva
kondam tattha pakkhipapetva attano jivita niharapesi.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Tada cha bhataro annatara thera ahesum. Bhariya
cincamanavika, kondo devadatto, godharaja anando, padumaraja
pana ahamevati.
                   Cullapadumajatakam tatiyam.
@Footnote: 1 dandaropanavasenatipi .    2 nijjivam matasadisantipi.



             The Pali Atthakatha in Roman Book 37 page 154-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3038&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3038&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]