ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

page154.

3 Cullapadumajatakam ayameva sa ahampi so anannoti idam sattha jetavane viharanto ukkanthitabhikkhum arabbha kathesi. Vatthu ummadantijatake avibhavissati. So pana bhikkhu satthara saccam kira tvam ukkanthitoti vutte saccam bhagavati vatva ko pana tam ukkanthapetiti vutte aham bhante ekam alankatapatiyattam matugamam disva kilesanuvattiko hutva ukkanthitoti aha. Atha nam sattha bhikkhu matugamo nama akatannu mittadubbhi thaddhahadayo, poranakapanditapi attano dakkhinajannukalohitam payetva yavajivitam danampi datva matugamassa cittam na labhimsuti vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto tassa aggamahesiya kucchimhi nibbatti. Namaggahanadivasevassa padumakumaroti namam akamsu. Tassa apare cha kanitthabhatika ahesum. Te sattapi jana anupubbena vuddhippatta gharavasam gahetva ranna sadisa vicaranti. Athekadivasam raja rajanganam olokento thito te mahaparivare rajupatthanam agacchante disva ime mam vadhitva rajjampi ganheyyunti asamkam uppadetva te pakkosapetva tata tumhe imasmim nagare vasitum na labhatha, annattha gantva mama accayena agantva kulasantakarajjam ganhathati aha.

--------------------------------------------------------------------------------------------- page155.

Te pitu vacanam sampaticchitva roditva attano gharani gantva pajapatiyo adaya yattha va tattha va gantva jivissamati nagara nikkhamitva maggam gacchanta ekam kantaram patva annapanam alabhamana khudam adhivasetum asakkonta mayam jivamana itthiyo labhissamati kanitthassa bhariyam maretva terasakotthase katva mamsam khadimsu. Bodhisatto attana ca bhariyaya ca laddhakotthasesu ekam thapetva ekam dvepi khadimsu. Evam cha divase cha itthiyo maretva mamsam khadimsu. Bodhisatto pana divase divase ekekam thapetva cha kotthase thapesi. Sattame divase bhatikassa bhariyam maressamati vutte bodhisatto te cha kotthase tesam datva ajja tava ime cha kotthase khadatha sve janissamati vatva tesam mamsam khaditva niddayanakale bhariyam gahetva palayi. Sa thokam gantva gantum na sakkomi samiti aha. Atha nam bodhisatto khandhenadaya arunuggamanavelaya kantara nikkhami. Sa suriye uggate pipasitamhi samiti aha. Bodhisatto bhadde udakam natthiti vatva punappunam kathite tassa sinehena khaggena dakkhinajannum paharitva bhadde paniyam natthi, idam pana me dakkhinajannuke lohitam pivamana nisidati aha. Sa tatha akasi. Te anupubbena mahagangam patva pivitva ca nahatva ca phalaphalam khaditva phasukatthanesu vissamitva ekasmim ganganivattane assamapadam mapetva vasam kappesum. Athekadivasam uparigangaya rajaparadhikam

--------------------------------------------------------------------------------------------- page156.

Coram hatthapade ca kannanasanca chinditva ekasmim ammanake nipajjapetva mahagangaya pavahesum. So mahantam attassaram karonto tam thanam papuni. Bodhisatto tassa karunam paridevitasaddam sutva dukkhappatto satto mayi thite ma nassiti gangatiram gantva tam uttaretva assamapadam anetva kasavadhovanalepanadihi vanapatikammam akasi. Bhariya panassa evarupam nama kondam 1- gangaya pavahitam patijagganto vicaratiti natva tam kondam jigucchamana nutthahanti vicarati. Bodhisatto tassa vanesu samvirulhesu bhariyaya saddhim tam assamapade katva atavito phalaphalani aharitva tanca bhariyanca posesi. Tesu evam vasantesu sa itthi tasmim konde patibaddhacitta hutva tena saddhim anacaram acaritva ekenupayena bodhisattam maretukama hutva evamaha aham tumhakam amse nisiditva kantara nikkhamamana ekam pabbatam oloketva ayye pabbatamhi nibbattadevate sace aham samikena saddhim aroga jivitam labhissami balikammante karissamiti ayacim, sa mam idani uttaseti, karomassa balikammanti. Bodhisatto tam mayam ajananto sadhuti sampaticchitva balikammam sajjetva taya balikammabhajanam gahapetva pabbatamatthakam abhiruhi. Atha nam sa evamaha sami devatasi nopi tvanneva uttamadevata, pathamam tava tam vanapupphehi pujetva padakkhinam katva vanditva paccha devataya @Footnote: 1 konthantipi .pe.

--------------------------------------------------------------------------------------------- page157.

Balikammam karissamiti. Sa bodhisattam papatabhimukham thapetva vanapupphehi pujetva padakkhinam katva vanditukama viya hutva pitthipasse thatva pitthiyam paharitva papate patetva dittha me paccamittassa pitthiti tutthamanasa pabbata orohitva kondassa santikam agamasi. Bodhisattopi papatanusarena pabbata patanto udumbararukkhamatthake ekasmim akantake pattasanchanne gumbe laggi. Hetthapabbatam pana orohitum na sakka. So udumbarani khaditva sakhantare nisidi. Atheko mahasariro godharaja hetthapabbatapadato abhiruhitva tasmim udumbaraphalani khadati. So tam divasam bodhisattam disva palayi. Puna divase agantva ekasmim passe phalani khaditva pakkami. Evam punappunam agacchanto bodhisattena saddhim vissasam apajjitva tvam imam thanam katham agatositi pucchitva imina karanenati vutte tena hi ma bhayiti vatva bodhisattam attano pitthiyam nipajjapetva otaretva arannato nikkhamitva mahamagge thapetva imina maggena gacchati uyyojetva arannameva pavisi. Bodhisatto ekam gamakam gantva tattha vasanto pitu kalakatabhavam sutva baranasim gantva kulasantake rajje patitthaya padumaraja nama hutva dasa rajadhamme akopetva dhammena rajjam karento catusu nagaradvaresu nagaramajjhe nivesanadvare ca cha danasalayo karapetva devasikam cha satasahassani vissajjetva mahadanam adasi. Sapi kho papitthi tam kondam khandhe nisidapetva aranna nikkhamitva manussapathe bhikkham

--------------------------------------------------------------------------------------------- page158.

Caramana yagubhattam samharitva tam kondam posesi. Ayante kim hotiti pucchiyamana aham etassa matuladhita, pitucchaputto me esa puriso, etasseva mam adamsu, saham vajjhappattampi attano samikam ukkhipitva pariharanti bhikkham caritva posemiti. Manussa ayam patibbatati. Tato patthaya bahutaram yagubhattam adamsu. Apare jana evamahamsu tvam ma evam vicari, padumaraja baranasiyam rajjam karesi sakalajambudipam sankhobhetva danam deti, so tam disva tussissati tuttho bahudhanam dassati, tvam tava samikam idha nisidapetva gacchati thiram katva vettapacchim adamsu. Sa anacara tam kondam vettapacchiyam nisidapetva pacchim ukkhipitva baranasim gantva danasalasu bhunjamana vicarati. Bodhisatto alankatahatthikhandhavaragato danaggam gantva atthannam va dasannam va sahattha danam datva puna geham gacchati. Sa anacara tam kondam pacchiyam nisidapetva pacchim ukkhipitva tassa gamanamagge atthasi. Raja tam disva kim etanti pucchi. Eka deva patibbatati. Atha nam pakkosapetva sanjanitva kondam pacchito niharapetva ayam te kim hotiti pucchi. Sa pitucchaputto me deva kuladattiko samiko meti aha. Manussa tam antaram ajanitva aho patibbatati adini vatva tam anacaritthim vannayimsu. Puna raja tam ayante kondo kuladattiko samikoti pucchi. Sa rajanam asanjananti ama devati sura hutva katheti. Atha nam raja kim esa baranasiranno putto, nanu tvam padumakumarassa

--------------------------------------------------------------------------------------------- page159.

Bhariya asukaranno dhita asuka nama mama jannulohitam pivitva imasmim konde patibaddhacitta mam papate patesi, sa dani tvam nalatena maccum gahetva mam matoti mannamana imam thanam agata nanu aham jivamiti vatva amacce amantetva bho amacca nanu caham tumhehi puttho evam kathesim, mama cha kanitthabhatika cha itthiyo maretva mamsam khadimsu, aham pana mayham bhariyam arogam katva gangatiram netva assamapade vasanto ekam vajjhappattam kondam uttaretva patijaggim, sa itthi tasmim patibaddhacitta mam pabbatappapate patesi, aham attano mettacittataya jivitam labhinti yaya aham pabbata patito, na sa anna esa dussila, so ca vajjhappatto kondo nama na anno ayamevati vatva ima gatha avoca ayameva sa ahampi so ananno, ayameva so hatthacchinno ananno, yamaha komaripatiko mamanti, vajjhitthiyo natthi itthisu saccam, imanca jammam musalena hantva luddam chavam paradarupasevim imissa ca nam papapatibbataya jivantiya chindatha kannanasanti. Tattha yamaha komaripatiko mamantiti yam esa ayam me komaripati kuladattiyo samikoti aha, ayameva so ananno.

--------------------------------------------------------------------------------------------- page160.

Yamahu komaripatitipi patho. Ayameva hi potthakesu likhito. Tassapi ayamevattho. Vacanavipallaso panettha veditabbo. Yam hi tena ranna vuttam tadeva idha agatam. Vajjhitthiyoti itthiyo nama vajjha vadhitabba eva. Natthi itthisu saccanti etasu saccabhavo nameko natthi. Imanca jammanti adi dvinnampi tesam dandanapanavasena 1- vuttam. Tattha jammanti lamakam. Musalena hantvati musalena paharitva pothetva atthini bhanjitva cunnavicunnam katva. Luddanti darunam. Chavanti gunabhavena nijjivamatasadisam 2-. Imissa ca nanti ettha nanti nipatamattam. Imissa ca papapatibbataya anacaraya dussilaya jivantiya va kannanasam chindathati attho. Bodhisatto kodham adhivasetum asakkonto evam tesam dandani anapetvapi na tatha karesi. Kodham pana mandam katva, yatha sa pacchim sisato oropetum na sakkoti, evam galham tam bandhapetva kondam tattha pakkhipapetva attano jivita niharapesi. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi. Tada cha bhataro annatara thera ahesum. Bhariya cincamanavika, kondo devadatto, godharaja anando, padumaraja pana ahamevati. Cullapadumajatakam tatiyam. @Footnote: 1 dandaropanavasenatipi . 2 nijjivam matasadisantipi.


             The Pali Atthakatha in Roman Book 37 page 154-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3038&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3038&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]