ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                     6 Valahakassajatakam
     ye na kahanti ovadanti idam sattha jetavane viharanto
ekam ukkanthitabhikkhum arabbha kathesi.
     So hi bhikkhu satthara saccam kira tvam bhikkhu ukkanthitoti
puttho saccanti vatva kimkaranati vutte ekam alankatamatugamam
disva kilesavasenati aha. Atha nam sattha itthiyo nameta
bhikkhu attano rupasaddagandharasaphotthabbehi ceva itthikutena ca purise
upalobhetva attano vase katva vilasehipi purise upalobhetva
vasam upagatabhavam natva silavinasanceva vattavinasanca papanatthena
yakkhiniyoti vuccanti, pubbepi hi yakkhiniyo itthikutena ekam purisasattham
upasankamitva vanijake upalobhetva attano vase katva puna
anne purise disva te sabbepi jivitakkhayam papetva ubhohi
hanukapassehi lohitena paggharantena murumurapetva khadimsuti vatva
atitam ahari.
     Atite tambapannidipe sirisavatthum nama yakkhanagaram ahosi.
Tattha yakkhiniyo vasimsu. Ta bhinnanavanam vanijanam agatakale
alankatapatiyatta khadaniyam bhojaniyam gahapetva dasiganaparivuta
darake anakenadaya vanije upasankamitva tesam manussa vasam
Agatamhati sanjananattham tattha tattha kasigorakkhadini karonte
manusse gogane sunakheti evamadini dassenti, vanijanam santikam
gantva imam yagum pivatha, imam bhattam bhunjatha, imam khadaniyam khadathati
vadanti. Vanija ajananta tahi dinnam dinnam paribhunjanti. Atha
tesam khaditva bhunjitva pivitva vissamitakale patisantharam karonti
tumhe kattha vasika, kuto agata, kaham gacchissatha, kena kammena
idhagatatthati pucchanti bhinnanava hutva idhagatamhati vutte sadhu
ayya amhakampi samikanam navam abhiruhitva gatanam tini sanvaccharani
atikkantani, te mata bhavissanti, tumhepi vanija yeva, mayam
tumhakam padaparicarika bhavissamati vatva te vanije
itthikutahasavilasehi palobhetva yakkhanagaram netva sace pathamam gahita
manussa atthi, te devasankhalikaya bandhitva karanaghare pakkhipitva
pacchagahite attano samike karonti, attano vasanatthane bhinnanave
manusse alabhantiyo pana parato kalyanidipam orato nagadipanti
evam samuddatiram anuvicaranti. Ayam tasam dhammata. Athekadivasam
pancasata bhinnanava vanija tasam nagarasamipe uttarimsu. Ta
tesam santikam gantva palobhetva yakkhanagaram anetva pathamam
gahitamanusse devasankhalikahi bandhitva karanaghare pakkhipitva
jetthayakkhini jetthavanijam sesa seseti pancasata yakkhiniyo te pancasate
vanije attano samike akamsu. Atha sa jetthayakkhini rattibhage
vanije niddam upagate utthaya gantva karanaghare manusse maretva
Mamsam khaditva agacchati. Sesapi tatheva karonti. Jetthayakkhiniya
manussamamsam khaditva agatakale sariram sitalam hoti. Jetthavanijo
parigganhanto tassa yakkhinibhavam natva ima pancasatapi yakkhiniyo
bhavissanti, amhehi palayitum vattatiti punadivase pato va
mukhadhovanatthaya gantva sesavanijanam arocesi ima yakkhiniyo na
manussitthiyo, annesam bhinnanavanam agatakale te samike katva
amhe khadissanti, etha, mayam palayamati. Tesu addhateyyasata
mayam eta vijahitum na sakkhissama, tumhe gacchatha, mayam na
palayissamati ahamsu. Jetthavanijo attano vacanakare addhateyyasate
gahetva tasam bhito palayi. Tasmim pana kale bodhisatto
valahakaassayoniyam nibbatti. Sabbaseto kakasiso munjakeso
iddhima vehasangamo ahosi. So himavantato akase uppatitva
tambapannidipam gantva tattha tambapannisare pallale sayamjatasalim
khaditva gacchati. Evam gacchanto ca janapadam gantukamo atthi,
janapadam gantukamo atthi, janapadam gantukamo atthiti tikkhattum
karunaya paribhavitam manusivacam bhasati. Te tassa vacanam sutva
upasankamitva anjalim paggayha sami mayam janapadam gamissamati
ahamsu. Tena hi mayham pitthim abhiruyhathati. Athekacce pitthim
abhiruhimsu. Ekacce baladhim ganhimsu. Ekacce anjalim paggahetva
atthamsu yeva. Bodhisatto antamasopi anjalim paggahetva thite
sabbepi addhateyyasate vanije attano anubhavena janapadam netva
Sakasakatthanesu patitthapetva attano vasanatthanam agamasi. Tapi
kho yakkhiniyo annesam agatakale te tattha ohinake
addhateyyasate manusse vadhitva khadimsu.
     Sattha bhikkhu amnatetva bhikkhave yatha te yakkhininam vasam
gata vanija jivitakkhayam patta, valahakassarajassa vacanakara
sakasakatthanesu patitthita, evameva buddhanam ovadam akaronta
bhikkhupi bhikkhuniyopi upasakapi upasikayopi catusu apayesu
pancavidhabandhanakammakaranatthanadisu mahadukkham papunanti, ovadakara pana
tisso kulasampattiyo chakamasagge visatibrahmaloketi imani ceva
thanani patva amatamahanibbanam sacchikatva mahantam sukham anubhavantiti
vatva abhisambuddho hutva ima gatha avoca
         ye na kahanti ovadam      nara buddhena desitam
         byasanam te gamissanti        rakkhasihiva vanija,
         ye ca kahanti ovadam      nara buddhena desitam
         sotthiparam gamissanti        valaheneva vanijati.
     Tattha ye na kahantiti ye na karissanti. Byasanam te
gamissantiti te mahavinasam papunissanti. Rakkhasihiva vanijati rakkhasihi
palobhita vanija viya. Sotthiparam gamissantiti anantarayena nibbanam
papunissanti. Valaheneva vanijati valaheneva agacchathati vutta
tassa vacanakara vanija viya. Yatha hi te samuddaparam gantva
sakasakatthanani agamamsu, evam buddhanam ovadakara samsaraparam nibbanam
Gacchantiti amatamahanibbanena dhammadesanaya kutam ganhi.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Anne bahu sotapattiphalasakidagamiphalaanagamiphalaarahattaphalani
papunimsu. Tada valahakassarajassa vacanakara addhateyyasata
vanija buddhaparisa ahesum, valahakassaraja pana ahamevati.
                 Valahakassarajajatakam chattham.
                  -------------------



             The Pali Atthakatha in Roman Book 37 page 169-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3342&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3342&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1429              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]