ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                     7 Mittamittajatakam
     na nam umhayate disvati idam sattha savatthiyam viharanto
annataram bhikkhum arabbha kathesi.
     Annataro bhikkhu maya gahite mayham upajjhayo na kujjhissatiti
upajjhayena thapitam vissasena ekam vatthakhandam gahetva upahanatthavikam
katva paccha upajjhayam apucchi. Atha nam upajjhayo kimkarana
ganhiti vatva maya gahite na kujjhissatiti tumhakam vissasenati
vutte ko maya saddhim tuyham vissaso namati vatva kuddho
utthahitva pahari. Tassa sa kiriya bhikkhusu pakata jata.
Athekadivasam bhikkhu dhammasabhayam katham samutthapesum avuso asuko kira
daharo bhikkhu upajjhayassa vissasena vatthakhandam gahetva
upahanatthavikam akasi, atha nam upajjhayo ko maya saddhim tuyham vissaso
Namati vatva kuddho utthahitva pahariti. Sattha agantva
kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya
namati vutte na bhikkhave idaneva esa bhikkhu attano saddhiviharikena
saddhim avissasiko, pubbepi avissasiko yevati vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
     kasikaratthe brahmanakule nibbattitva vayappatto isipabbajjam
pabbajitva abhinna ca samapattiyo ca nibattetva ganasattha
hutva himavantappadese vasam kappesi . Tasmim isigane eko
tapaso bodhisattassa vacanam akatva ekam matamatikam hatthipotakam
patijaggi. Atha nam so vuddhippatto maretva arannam pavisi.
Tassa sarirakiccam katva isigano bodhisattam parivaretva bhante kena
nu kho karanena mittabhavo va amittabhavo va sakka janitunti
pucchi. Bodhisatto imina ca imina ca karanenati acikkhanto
ima gatha avoca
         na nam umhayate disva     na ca nam patinandati
         cakkhuni cassa na dadati     patilomanca vattati,
         ete bhavanti akara    amittasmim patitthita
         yehi amittam janeyya     disva sutva ca panditoti.
     Tattha na nam umhayate disvati yo hi yassa amitto hoti,
so tam disva na umhayate hasati sitam na karoti pahatthakaram na
dasseti. Na ca nam patinandatiti tassa vacanam sutvapi tam puggalam
Na patinandati sadhu subhasitanti nabbhanumodati. Cakkhuni cassa na
dadatiti cakkhuna cakkhum ahacca patimukho hutva na oloketi
annato va cakkhuni harati. Patilomanca vattatiti tassa kayakammam
vacikammampi na roceti patilomagaham ganhati paccanikagaham. Akarati
karanani. Yehi amittanti yehi karanehi, tani karanani disva
ca sutva ca pandito puggalo ayam me amittoti janeyya.
Tato viparitehi pana mittabhavo janitabboti.
     Evam bodhisatto mittamittabhavakaranani acikkhitva
brahmavihare  bhavetva brahmalokupago ahosi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi. Tada
hatthiposakatapaso saddhivihariko ahosi, hatthi upajjhayo, isigana
buddhaparisa, ganasattha pana ahamevati.
                  Mittamittajatakam sattamam.
                  ------------------



             The Pali Atthakatha in Roman Book 37 page 173-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3431&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3431&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1455              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1436              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1436              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]