ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     7 Mittāmittajātakaṃ
     na naṃ umhayate disvāti idaṃ satthā sāvatthiyaṃ viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Aññataro bhikkhu mayā gahite mayhaṃ upajjhāyo na kujjhissatīti
upajjhāyena ṭhapitaṃ vissāsena ekaṃ vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ
katvā pacchā upajjhāyaṃ āpucchi. Atha naṃ upajjhāyo kiṃkāraṇā
gaṇhīti vatvā mayā gahite na kujjhissatīti tumhākaṃ vissāsenāti
vutte ko mayā saddhiṃ tuyhaṃ vissāso nāmāti vatvā kuddho
uṭṭhahitvā pahari. Tassa sā kiriyā bhikkhūsu pākaṭā jātā.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko kira
daharo bhikkhu upajjhāyassa vissāsena vatthakhaṇḍaṃ gahetvā
upāhanatthavikaṃ akāsi, atha naṃ upajjhāyo ko mayā saddhiṃ tuyhaṃ vissāso

--------------------------------------------------------------------------------------------- page174.

Nāmāti vatvā kuddho uṭṭhahitvā paharīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva esa bhikkhu attano saddhivihārikena saddhiṃ avissāsiko, pubbepi avissāsiko yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibattetvā gaṇasatthā hutvā himavantappadese vāsaṃ kappesi . Tasmiṃ isigaṇe eko tāpaso bodhisattassa vacanaṃ akatvā ekaṃ matamātikaṃ hatthipotakaṃ paṭijaggi. Atha naṃ so vuḍḍhippatto māretvā araññaṃ pāvisi. Tassa sarīrakiccaṃ katvā isigaṇo bodhisattaṃ parivāretvā bhante kena nu kho kāraṇena mittabhāvo vā amittabhāvo vā sakkā jānitunti pucchi. Bodhisatto iminā ca iminā ca kāraṇenāti ācikkhanto imā gāthā avoca na naṃ umhayate disvā na ca naṃ paṭinandati cakkhūni cassa na dadāti paṭilomañca vattati, ete bhavanti ākārā amittasmiṃ patiṭṭhitā yehi amittaṃ jāneyya disvā sutvā ca paṇḍitoti. Tattha na naṃ umhayate disvāti yo hi yassa amitto hoti, so taṃ disvā na umhayate hasati sitaṃ na karoti pahaṭṭhākāraṃ na dasseti. Na ca naṃ paṭinandatīti tassa vacanaṃ sutvāpi taṃ puggalaṃ

--------------------------------------------------------------------------------------------- page175.

Na paṭinandati sādhu subhāsitanti nābbhanumodati. Cakkhūni cassa na dadātīti cakkhunā cakkhuṃ āhacca paṭimukho hutvā na oloketi aññato va cakkhūni harati. Paṭilomañca vattatīti tassa kāyakammaṃ vacīkammampi na roceti paṭilomagāhaṃ gaṇhāti paccanikagāhaṃ. Ākārāti kāraṇāni. Yehi amittanti yehi kāraṇehi, tāni kāraṇāni disvā ca sutvā ca paṇḍito puggalo ayaṃ me amittoti jāneyya. Tato viparītehi pana mittabhāvo jānitabboti. Evaṃ bodhisatto mittāmittabhāvakāraṇāni ācikkhitvā brahmavihāre bhāvetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā hatthiposakatāpaso saddhivihāriko ahosi, hatthī upajjhāyo, isigaṇā buddhaparisā, gaṇasatthā pana ahamevāti. Mittāmittajātakaṃ sattamaṃ. ------------------


             The Pali Atthakatha in Roman Book 37 page 173-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3431&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3431&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1455              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1436              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1436              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]