ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       8 Rādhajātakaṃ
     pavāsā āgato tātāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira satthārā saccaṃ kira bhikkhu ukkaṇṭhitoti puṭṭho saccaṃ
bhanteti vatvā kiṃkāraṇāti vutte ekaṃ alaṅkataitthiṃ disvā
kilesavasenāti āha. Atha naṃ satthā mātugāmo nāma bhikkhu na sakkā
Rakkhituṃ, pubbepi dovārike ṭhapetvā rakkhantāpi rakkhituṃ nāsakkhiṃsu,
kinte itthiyā, laddhāpi rakkhituṃ na sakkāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sukayoniyaṃ nibbatti. Rādhotissa nāmaṃ. Kaniṭṭhabhātā panassa
poṭṭhapādo nāma. Te ubhopi taruṇakāle yeva eko luddako gahetvā
bārāṇasiyaṃ aññatarassa brāhmaṇassa adāsi. Brāhmaṇo te
puttaṭṭhāne ṭhapetvā paṭijaggi. Brāhmaṇassa pana brāhmaṇī
arakkhikā dussīlā. So vohārakaraṇatthāya gacchanto te sukapotake
āmantetvā tātā ahaṃ vohāratthāya gacchāmi, kāle vā vikāle vā
tumhākaṃ mātukaraṇakammaṃ olokeyyātha aññassa purisassa gamanabhāvaṃ
vā agamanabhāvaṃ 1- vā jāneyyāthāti brāhmaṇiṃ sukapotake
paṭicchādetvā agamāsi. Sā tassa nikkhantakālato paṭṭhāya anācāraṃ
cari. Rattimpi divāpi āgacchantānañca gacchantānañca pamāṇaṃ
natthi. Taṃ disvā poṭṭhapādo rādhaṃ pucchi brāhmaṇo imaṃ brāhmaṇiṃ
amhākaṃ niyyādetvā gato, ayañca pāpakammaṃ karoti, vadāmi nanti.
Rādho mā vadīti āha. So tassa vacanaṃ agahetvā amma kiṃkāraṇā
pāpakammaṃ karosīti āha. Sā taṃ māretukāmā hutvā tāta tvaṃ
nāma mayhaṃ putto, ito paṭṭhāya na karissāmi, ehi tāva tātāti
piyāymānā viya pakkositvā āgataṃ gahetvā tvaṃ maṃ vadasi, attano
pamāṇaṃ na jānāsīti gīvaṃ parivattetvā māretvā uddhanantaresu
@Footnote: 1 āgamanabhāvantipi.
Nikkhipi 1-. Brāhmaṇo āgantvā vissamitvā bodhisattaṃ kiṃ tāta rādha
mātā te anācāraṃ karoti na karotīti pucchanto paṭhamaṃ gāthamāha
           pavāsā āgato tāta       idāni na cirāgato,
           kacci nu tāta te mātā     na aññamupasevatīti.
     Tassattho ahaṃ tāta rādha pavāsā āgato so camhi idāneva
āgato na cirāgato, tena pavattiṃ ajānanto taṃ pucchāmi kacci
nu te tāta mātā aññaṃ purisaṃ na upasevatīti.
     Rādho tāta paṇḍitā nāma bhūtaṃ vā abhūtaṃ vā aniyyānikannāma
na kathentīti ñāpento dutiyaṃ gāthamāha
           na kho panetaṃ subhaṇaṃ         giraṃ saccūpasañhitaṃ,
           sayetha poṭṭhapādova        mummare upakūsitoti.
     Tattha giranti vacanaṃ. Vacanaṃ hi yathā idāni girā evaṃ
tathā giranti vuccati. So sukapotako liṅgaṃ anādayitvā
evamāha. Ayaṃ panettha attho tāta paṇḍito nāma saccūpasañhitaṃ
yathābhūtatthayuttasabhāvaṃ vacanampi aniyyānikaṃ na subhaṇaṃ aniyyānikañca
saccaṃ bhaṇanto. Sayetha poṭṭhapādova mummare upakūsitoti yathā
poṭṭhapādo kukkule jhāmo sayati evaṃ seyyāti 2-. Upakuṭṭhitotipi
pāṭho. Ayamevattho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
@Footnote: 1 pakkhipītipi .  2 sayeyyātītipi.
Patiṭṭhahi. Tadā poṭṭhapādo ānando ahosi, rādho pana
ahamevāti.
                    Rādhajātakaṃ aṭṭhamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 37 page 175-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3478              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3478              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1462              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1444              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1444              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]