ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       8 Rādhajātakaṃ
     pavāsā āgato tātāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira satthārā saccaṃ kira bhikkhu ukkaṇṭhitoti puṭṭho saccaṃ
bhanteti vatvā kiṃkāraṇāti vutte ekaṃ alaṅkataitthiṃ disvā
kilesavasenāti āha. Atha naṃ satthā mātugāmo nāma bhikkhu na sakkā

--------------------------------------------------------------------------------------------- page176.

Rakkhituṃ, pubbepi dovārike ṭhapetvā rakkhantāpi rakkhituṃ nāsakkhiṃsu, kinte itthiyā, laddhāpi rakkhituṃ na sakkāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sukayoniyaṃ nibbatti. Rādhotissa nāmaṃ. Kaniṭṭhabhātā panassa poṭṭhapādo nāma. Te ubhopi taruṇakāle yeva eko luddako gahetvā bārāṇasiyaṃ aññatarassa brāhmaṇassa adāsi. Brāhmaṇo te puttaṭṭhāne ṭhapetvā paṭijaggi. Brāhmaṇassa pana brāhmaṇī arakkhikā dussīlā. So vohārakaraṇatthāya gacchanto te sukapotake āmantetvā tātā ahaṃ vohāratthāya gacchāmi, kāle vā vikāle vā tumhākaṃ mātukaraṇakammaṃ olokeyyātha aññassa purisassa gamanabhāvaṃ vā agamanabhāvaṃ 1- vā jāneyyāthāti brāhmaṇiṃ sukapotake paṭicchādetvā agamāsi. Sā tassa nikkhantakālato paṭṭhāya anācāraṃ cari. Rattimpi divāpi āgacchantānañca gacchantānañca pamāṇaṃ natthi. Taṃ disvā poṭṭhapādo rādhaṃ pucchi brāhmaṇo imaṃ brāhmaṇiṃ amhākaṃ niyyādetvā gato, ayañca pāpakammaṃ karoti, vadāmi nanti. Rādho mā vadīti āha. So tassa vacanaṃ agahetvā amma kiṃkāraṇā pāpakammaṃ karosīti āha. Sā taṃ māretukāmā hutvā tāta tvaṃ nāma mayhaṃ putto, ito paṭṭhāya na karissāmi, ehi tāva tātāti piyāymānā viya pakkositvā āgataṃ gahetvā tvaṃ maṃ vadasi, attano pamāṇaṃ na jānāsīti gīvaṃ parivattetvā māretvā uddhanantaresu @Footnote: 1 āgamanabhāvantipi.

--------------------------------------------------------------------------------------------- page177.

Nikkhipi 1-. Brāhmaṇo āgantvā vissamitvā bodhisattaṃ kiṃ tāta rādha mātā te anācāraṃ karoti na karotīti pucchanto paṭhamaṃ gāthamāha pavāsā āgato tāta idāni na cirāgato, kacci nu tāta te mātā na aññamupasevatīti. Tassattho ahaṃ tāta rādha pavāsā āgato so camhi idāneva āgato na cirāgato, tena pavattiṃ ajānanto taṃ pucchāmi kacci nu te tāta mātā aññaṃ purisaṃ na upasevatīti. Rādho tāta paṇḍitā nāma bhūtaṃ vā abhūtaṃ vā aniyyānikannāma na kathentīti ñāpento dutiyaṃ gāthamāha na kho panetaṃ subhaṇaṃ giraṃ saccūpasañhitaṃ, sayetha poṭṭhapādova mummare upakūsitoti. Tattha giranti vacanaṃ. Vacanaṃ hi yathā idāni girā evaṃ tathā giranti vuccati. So sukapotako liṅgaṃ anādayitvā evamāha. Ayaṃ panettha attho tāta paṇḍito nāma saccūpasañhitaṃ yathābhūtatthayuttasabhāvaṃ vacanampi aniyyānikaṃ na subhaṇaṃ aniyyānikañca saccaṃ bhaṇanto. Sayetha poṭṭhapādova mummare upakūsitoti yathā poṭṭhapādo kukkule jhāmo sayati evaṃ seyyāti 2-. Upakuṭṭhitotipi pāṭho. Ayamevattho. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale @Footnote: 1 pakkhipītipi . 2 sayeyyātītipi.

--------------------------------------------------------------------------------------------- page178.

Patiṭṭhahi. Tadā poṭṭhapādo ānando ahosi, rādho pana ahamevāti. Rādhajātakaṃ aṭṭhamaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 175-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3478&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3478&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1462              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1444              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1444              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]