ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page185.

6 Nataṃdaḷhavaggavaṇṇanā ------- 1 bandhanāgārajātakaṃ. Na taṃ daḷhaṃ bandhanamāhu dhīrāti idaṃ satthā jetavane viharanto bandhanāgāraṃ ārabbha kathesi. Tasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātake core ānetvā kosalarañño dassesuṃ. Te rājā andubandhana- rajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattā jānapadā bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase piṇḍāya carantā bandhanāgāraṃ patvā te core disvā piṇḍapātapaṭikkantā sāyaṇhasamaye tathāgataṃ upasaṅkamitvā bhante ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā andubandhanarajjubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho tehi bandhanehi thirataraṃ nāma aññaṃ bandhananti pucchiṃsu. Satthā bhikkhave kiṃ bandhanāni nāmetāni, yaṃ panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ etaṃ etehi sataguṇena sahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindiyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsūti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page186.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ duggatagahapatikule nibbatti. Tassa vayappattassa pitā kālamakāsi. So bhatiṃ katvā mātaraṃ posesi. Athassa mātā anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi. Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhahi. So gabbhassa patiṭṭhitabhāvaṃ ajānanto va bhadde tvaṃ bhatiṃ katvā jīva, ahaṃ pabbajissāmīti āha. Sāmi gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā pabbajissasīti āha. So sādhūti sampaṭicchitvā tassā vijātakāle bhadde tvaṃ sotthinā vijātā, idānāhaṃ pabbajissāmīti āpucchi. Atha naṃ sā puttakassa tāva thanapānato apagamanakāle āgamehīti vatvā puna gabbhaṃ gaṇhi. So cintesi imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvā va palāyitvā pabbajissāmīti. So tassā anācikkhitvā va rattibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā aggahesuṃ. So ahaṃ sāmi mātuposako nāma, vissajjetha manti tehi attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā aggadvāreneva nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷāya kīḷanto vihāsi. So tattha vasanto evarūpampi nāmetaṃ ducchindiyaṃ puttadārabandhanaṃ kilesabandhanaṃ chindinti udānaṃ udānento imā gāthā avoca

--------------------------------------------------------------------------------------------- page187.

Na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārūjaṃ pabbajañca, sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekkhā. Etaṃ daḷhaṃ bandhanamāhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ, etampi chetvāna vajanti dhīrā anapekkhino kāmasukhaṃ pahāyāti. Tattha dhīrāti dhitimāti dhīrā vigatapāpāti dhīrā, atha vā dhī vuccati paññā, tāya paññāya samannāgatāti dhīrā, buddhā paccekabuddhā buddhasāvakā bodhisattā ca ime dhīrā nāma. Yadāyasanti ādīsu yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ ayasaṃ andubandhanasaṅkhātaṃ dārujaṃ yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ katvā kataṃ rajjubandhanaṃ taṃ dhīrā daḷhaṃ thiranti nāhu na kathenti. Sārattarattāti sārattā hutvā rattā bahalarāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ca kuṇḍalesu ca maṇiyuttesu vā kuṇḍalesu. Etaṃ daḷhanti ye ca maṇikuṇḍalesu sārattarattā tesaṃ yeva yo sārāgo yā ca tesaṃ puttadāresu apekkhā taṇhā etaṃ kilesamayaṃ bandhanaṃ daḷhaṃ thiranti dhīrā āhu. Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhānesu chavicammamaṃsāni na chindati lohitaṃ na nīharati

--------------------------------------------------------------------------------------------- page188.

Bandhanabhāvampi na jānāpetvā thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. Duppamuñcanti taṇhālobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ bandhanaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ evaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā ayadāmāni chetvā mattavaravāraṇo viya pañjare bhinditvā sīhapotako viya dhīrā vatthukāmakilesakāme ukkārabhūmiyaṃ viya jigucchamānā anapekkhino hutvā kāmasukhaṃ pahāya vajanti pakkamanti pakkamitvā ca pana himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānasukhena vītināmentīti attho. Evaṃ bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno brahmalokapārāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā keci sakidāgāmino keci anāgāmino keci arahantā ahesuṃ. Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṃ pahāya nikkhamitvā pabbajitapuriso pana ahamevāti. Bandhanāgārajātakaṃ paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 185-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3651&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3651&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1495              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1474              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]