ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Keḷisīlajātakaṃ
     haṃsā koñcā mayurā cāti idaṃ satthā jetavane viharanto
āyasmantaṃ lakuṇḍakabhaddiyaṃ 1- ārabbha kathesi.
     So kira āyasmā buddhasāsane pākaṭo ahosi paññāto
madhurasaro madhuradhammakathiko paṭisambhidappatto mahākhīṇāsavo asītiyā
mahātherānaṃ abbhantare pamāṇena pana omako lakuṇḍako 2-
sāmaṇerabhaṇḍako 3- kīḷanatthāya kato viya. Tasmiṃ ekadivasaṃ tathāgataṃ
vanditvā jetavane koṭṭhakaṃ gate jānapadā tiṃsamattā bhikkhū dasabalaṃ
vandissāmāti jetavanaṃ pavisantā vihārakoṭṭhake theraṃ disvā sāmaṇero
esoti saññāya theraṃ cīvarakaṇṇe gaṇhantā hatthe gaṇhantā
sīse gaṇhantā nāsāya parāmasantā kaṇṇesu gahetvā cāletvā
hatthakukkuccaṃ katvā pattacīvaraṃ paṭisāmetvā satthāraṃ upasaṅkamitvā
vanditvā nisīditvā satthārā madhurapaṭisanthāre kate pucchiṃsu bhante
lakuṇḍakabhaddiyatthero kira nāmeko tumhākaṃ sāvako madhuradhammakathiko
atthi, kahaṃ so idānīti. Kiṃ pana bhikkhave daṭṭhukāmatthāti.
Āma bhanteti. Yaṃ bhikkhave tumhe dvārakoṭṭhake disvā cīvarakaṇṇādīsu
gaṇhantā hatthakukkuccaṃ katvā āgatā, esa esoti.
Bhante evarūpo patthitapatthano abhinīhārasampanno sāvako kiṃkāraṇā
@Footnote: 1 lakuṇṭakabhaddikantipi .  2 lakuṇṭakotipi .  3 sāmaṇero viyātipi.
Appesakkho jātoti. Satthā attanā katapāpakammaṃ nissāyāta
vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko devarājā ahosi. Tadā brahmadattassa jiṇṇaṃ jarāppattaṃ
hatthiṃ vā assaṃ vā goṇaṃ vā dassetuṃ na sakkā, keḷisīlo
hutvā tathārūpaṃ disvā va manusse anubandhāpeti jarasakaṭampi disvā
bhindāpeti jiṇṇamātugāme disvā pakkosāpetvā udare paharāpetvā
pātāpetvā puna uṭṭhāpetvā gāyāpeti jiṇṇapurise disvā laṅghake
viya bhūmiyaṃ samparivattakādikīḷaṃ kīḷāpeti apassanto asukaghare kira
mahallako atthīti sutvāpi pakkosāpetvā kīḷāpeti. Manussā
lajjantā attano mātāpitaro tiroraṭṭhāni pesenti. Mātupaṭṭhānadhammo
pitupaṭṭhānadhammo pacchijji. Rājasevakā keḷisīlā ahesuṃ.
Matamatā cattāro apāye pūrenti. Devaparisā parihāyati.
Sakko abhinave devaputte apassanto kinnu kho kāraṇanti āvajjanto
taṃ kāraṇaṃ ñatvā damessāmi nanti mahallakavaṇṇaṃ abhinimminitvā
jiṇṇayānake dve takkacāṭiyo āropetvā dve jaragoṇe yojetvā
ekasmiṃ chaṇadivase alaṅkatahatthiṃ abhirūhitvā brahmadatte alaṅkatanagaraṃ
padakkhiṇaṃ karonte pilotikanivattho taṃ yānakaṃ pājento rañño
abhimukho agamāsi. Rājā jiṇṇayānakaṃ disvā etaṃ yānakaṃ
ānethāti āha. Manussā kahaṃ deva na passāmāti āhaṃsu.
Sakko attano ānubhāvena rañño yeva dassesi. Atha naṃ
Bahusampatte tasmiṃ tassa uparibhāgena pājento rañño matthake
ekaṃ cāṭiṃ bhinditvā nivattāpento dutiyaṃ bhindi. Athassa sīsato
paṭṭhāya ito cito ca takkaṃ paggharati. So tena aṭṭīyati
harāyati jigucchati. Athassa taṃ upaddūtabhāvaṃ ñatvā sakko
yānakaṃ antaradhāpetvā sakkattabhāvaṃ māpetvā vajirahattho ākāse
ṭhatvā pāpa adhammikarāja kiṃ tvaṃ mahallako na bhavisassi, taveva
sarīraṃ jarā na paharissati, keḷisīlo hutvā bahū vuḍḍhe viheṭhanakammaṃ
karosi, taṃ ekakaṃ 1- nissāya etaṃ kammaṃ katvā matamatā apāye
paripūrenti, manussā mātāpitaro paṭijaggituṃ na labhanti, sace imamhā
kammā na viramissasi, vajirena te sīsaṃ padālessāmi, mā ito
paṭṭhāya taṃ kammaṃ akāsīti santajjetvā mātāpitūnaṃ guṇaṃ kathetvā
vuḍḍhāpacāyikakammassa ānisaṃsaṃ pakāsetvā ovaditvā sakaṭṭhānameva
agamāsi. Rājā tato paṭṭhāya tathārūpaṃ kammaṃ kātuṃ cittampi
na uppādesi. Satthā abhisambuddho hutvā imā gathā avoca
         haṃsā koñcā mayurā ca   hatthiyo pasadā migā
         sabbe sīhassa bhāyanti,   natthi kāyasmi tulyatā.
         Evameva manussesu      daharo cepi paññavā
         so hi tattha mahā hoti   neva bālo sarīravāti.
     Tattha pasadā migāti pasadasaṅkhātā migā, pasadā migā ca
avasesamigā cātipi attho. Pasadamigātipi pāṭho. Pasadā migāti
@Footnote: 1 ekantipi.
Attho. Natthi kāyasmi tulyatāti sarīre pamāṇaṃ nāma natthi, yadi
bhaveyya, mahāsarīrā hatthino ceva pasadamigā ca sīhaṃ māreyyuṃ, sīho
haṃsamorādayo khuddakasarīre yeva māreyya. Yadi evaṃ khuddakā yeva
sīhassa bhāyeyyuṃ na mahantā, yasmā panetaṃ natthi tasmā sabbepi
te sīhassa bhāyanti. Sarīravāti bālo mahāsarīropi mahā nāma
na hoti. Tasmā lakuṇḍakabhaddiyo sarīrena khuddakopi, mā taṃ
ñāṇenāpi khuddakoti maññitthāti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne tesu bhikkhūsu keci sotāpannā keci
sakidāgāmino keci anāgāmino keci arahantā ahesuṃ. Tadā rājā
lakuṇḍakabhaddiyo ahosi, so tāya keḷisīlatāya paresaṃ keḷinissayo
jāto. Sakko pana ahamevāti.
                    Keḷisīlajātakaṃ dutiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 189-192. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3729              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3729              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1505              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1487              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1487              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]