ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       4 Vīrakajātakaṃ
     api vīraka passesīti idaṃ satthā jetavane viharanto sugatālayaṃ
ārabbha kathesi.
     Devadattassa parisaṃ gahetvā āgatesu hi theresu satthā sāriputta
devadatto tumhepi disvā kiṃ akāsīti pucchitvā sugatālayaṃ dassesīti
vutte na kho sāriputta idāneva devadatto mama anukiriyaṃ karonto
vināsaṃ patto, pubbepi pāpuṇīti vatvā therena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese udakakākayoniyaṃ nibbattitvā ekaṃ saraṃ upanissāya
vasi. Vīrakotissa nāmaṃ ahosi. Tadā kāsikaraṭṭhe dubbhikkhaṃ
ahosi. Manussā kākabhattaṃ vā dātuṃ yakkhanāgabalikammaṃ vā
kātuṃ nāsakkhiṃsu. Chātakaraṭṭhato kākā yebhuyyena araññaṃ pavisiṃsu.
Tatreko bārāṇasīvāsī saviṭṭhako nāma kāko kākiṃ ādāya
vīrakassa vasanaṭṭhānaṃ gantvā taṃ saraṃ nissāya ekamante vāsaṃ
kappesi. So ekadivasaṃ tasmiṃ sare gocaraṃ gaṇhanto vīrakaṃ saraṃ
otaritvā macche khāditvā paccuttaritvā sarīraṃ sukkhāpentaṃ disvā
imaṃ kākaṃ nissāya sakkā bahū macche laddhuṃ. Imaṃ upaṭṭhahissāmīti
taṃ upasaṅkamitvā kiṃ sammāti vutte icchāmi taṃ sāmi
Upaṭṭhātunti vatvā sādhūti tena sampaṭicchito tato paṭṭhāya upaṭṭhāsi.
Vīrakopi tato paṭṭhāya attano yāpanamattaṃ khāditvā macche
uddharitvā saviṭṭhakassa deti. Sopi attano yāpanamattaṃ khāditvā
sesaṃ kākiyā deti. Tassa aparabhāge māno uppajji ayampi
udakakāko kāḷako, ahampi kāḷako, akkhituṇḍapādehipi tassa ca
mayhañca nānākāraṇaṃ natthi, ito paṭṭhāya iminā gahitamacchehi
mayhaṃ kammaṃ natthi, ahameva gaṇhissāmīti. So taṃ vīrakaṃ
upasaṅkamitvā samma ito paṭṭhāya ahameva saraṃ otaritvā macche
gaṇhāmīti vatvā na tvaṃ samma udakaṃ otaritvā macchagahaṇakākakule
nibbatto mā nassīti tena vāriyamānopi vacanaṃ anādayitvā
saraṃ oruyha udakaṃ pavisitvā ummujjanto sevālaṃ chinditvā
nikkhamituṃ nāsakkhi, sevālantare laggi, aggatuṇḍameva paññāyi.
So nirassāso antoudake yeva jīvitakkhayaṃ pāpuṇi. Athassa
bhariyā āgamanaṃ apassamānā taṃ pavattiṃ jānanatthaṃ vīrakassa santikaṃ
gantvā sāmi saviṭṭhako na paññāyati, kahaṃ nu kho soti pucchamānā
paṭhamaṃ gāthamāha
           api vīraka passesi   sakuṇaṃ mañjubhāṇakaṃ
           mayuragīvasaṅkāsaṃ     patiṃ mayhaṃ saviṭṭhakanti.
     Tattha api vīraka passesīti sāmi vīraka api passesi. Mañjubhāṇakanti
mañjubhāṇinaṃ. Sā hi rāgavasena madhurassaro me patīti
maññati, tasmā evamāha. Mayuragīvasaṅkāsanti moragīvasamānavaṇṇaṃ.
     Taṃ sutvā vīrako āma jānāmi te sāmikassa gataṭṭhānanti
vatvā dutiyaṃ gāthamāha
                udaka thalacarassa pakkhino
                niccaṃ āmakamacchabhojino
                tassānukaraṃ saviṭṭhako
                sevālehi paliguṇṭhito matoti.
     Tattha udakathalacarassāti udake ca thale ca carituṃ samatthassa.
Pakkhinoti attānaṃ sandhāya vadati. Tassānukaranti tassa anukaronto.
Paliguṇṭhito matoti udakaṃ pavisitvā sevāle chinditvā
nikkhamituṃ asakkonto sevālapariyonaddho antoudake yeva mato,
passa, etassa tuṇḍaṃ dissatīti.
     Taṃ sutvā kākī paridevitvā bārāṇasimeva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
saviṭṭhako devadatto ahosi, vīrako pana ahamevāti.
                    Vīrakajātakaṃ catutthaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 198-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3909              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3909              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1529              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1510              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]