ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page198.

4 Vīrakajātakaṃ api vīraka passesīti idaṃ satthā jetavane viharanto sugatālayaṃ ārabbha kathesi. Devadattassa parisaṃ gahetvā āgatesu hi theresu satthā sāriputta devadatto tumhepi disvā kiṃ akāsīti pucchitvā sugatālayaṃ dassesīti vutte na kho sāriputta idāneva devadatto mama anukiriyaṃ karonto vināsaṃ patto, pubbepi pāpuṇīti vatvā therena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese udakakākayoniyaṃ nibbattitvā ekaṃ saraṃ upanissāya vasi. Vīrakotissa nāmaṃ ahosi. Tadā kāsikaraṭṭhe dubbhikkhaṃ ahosi. Manussā kākabhattaṃ vā dātuṃ yakkhanāgabalikammaṃ vā kātuṃ nāsakkhiṃsu. Chātakaraṭṭhato kākā yebhuyyena araññaṃ pavisiṃsu. Tatreko bārāṇasīvāsī saviṭṭhako nāma kāko kākiṃ ādāya vīrakassa vasanaṭṭhānaṃ gantvā taṃ saraṃ nissāya ekamante vāsaṃ kappesi. So ekadivasaṃ tasmiṃ sare gocaraṃ gaṇhanto vīrakaṃ saraṃ otaritvā macche khāditvā paccuttaritvā sarīraṃ sukkhāpentaṃ disvā imaṃ kākaṃ nissāya sakkā bahū macche laddhuṃ. Imaṃ upaṭṭhahissāmīti taṃ upasaṅkamitvā kiṃ sammāti vutte icchāmi taṃ sāmi

--------------------------------------------------------------------------------------------- page199.

Upaṭṭhātunti vatvā sādhūti tena sampaṭicchito tato paṭṭhāya upaṭṭhāsi. Vīrakopi tato paṭṭhāya attano yāpanamattaṃ khāditvā macche uddharitvā saviṭṭhakassa deti. Sopi attano yāpanamattaṃ khāditvā sesaṃ kākiyā deti. Tassa aparabhāge māno uppajji ayampi udakakāko kāḷako, ahampi kāḷako, akkhituṇḍapādehipi tassa ca mayhañca nānākāraṇaṃ natthi, ito paṭṭhāya iminā gahitamacchehi mayhaṃ kammaṃ natthi, ahameva gaṇhissāmīti. So taṃ vīrakaṃ upasaṅkamitvā samma ito paṭṭhāya ahameva saraṃ otaritvā macche gaṇhāmīti vatvā na tvaṃ samma udakaṃ otaritvā macchagahaṇakākakule nibbatto mā nassīti tena vāriyamānopi vacanaṃ anādayitvā saraṃ oruyha udakaṃ pavisitvā ummujjanto sevālaṃ chinditvā nikkhamituṃ nāsakkhi, sevālantare laggi, aggatuṇḍameva paññāyi. So nirassāso antoudake yeva jīvitakkhayaṃ pāpuṇi. Athassa bhariyā āgamanaṃ apassamānā taṃ pavattiṃ jānanatthaṃ vīrakassa santikaṃ gantvā sāmi saviṭṭhako na paññāyati, kahaṃ nu kho soti pucchamānā paṭhamaṃ gāthamāha api vīraka passesi sakuṇaṃ mañjubhāṇakaṃ mayuragīvasaṅkāsaṃ patiṃ mayhaṃ saviṭṭhakanti. Tattha api vīraka passesīti sāmi vīraka api passesi. Mañjubhāṇakanti mañjubhāṇinaṃ. Sā hi rāgavasena madhurassaro me patīti maññati, tasmā evamāha. Mayuragīvasaṅkāsanti moragīvasamānavaṇṇaṃ.

--------------------------------------------------------------------------------------------- page200.

Taṃ sutvā vīrako āma jānāmi te sāmikassa gataṭṭhānanti vatvā dutiyaṃ gāthamāha udaka thalacarassa pakkhino niccaṃ āmakamacchabhojino tassānukaraṃ saviṭṭhako sevālehi paliguṇṭhito matoti. Tattha udakathalacarassāti udake ca thale ca carituṃ samatthassa. Pakkhinoti attānaṃ sandhāya vadati. Tassānukaranti tassa anukaronto. Paliguṇṭhito matoti udakaṃ pavisitvā sevāle chinditvā nikkhamituṃ asakkonto sevālapariyonaddho antoudake yeva mato, passa, etassa tuṇḍaṃ dissatīti. Taṃ sutvā kākī paridevitvā bārāṇasimeva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā saviṭṭhako devadatto ahosi, vīrako pana ahamevāti. Vīrakajātakaṃ catutthaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 198-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1529              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1510              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]