ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Kuruṅgamigajātakaṃ
     iṅgha vaddhamayaṃ pāsanti idaṃ satthā jetavane viharanto
devadattaṃ ārabbha kathesi.
     Tadā hi satthā devadatto vadhāya parisakkatīti sutvā na
bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi
parisakkati yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuruṅgamigo hutvā araññe ekassa sarassa avidūre ekasmiṃ gumbe
vāsaṃ kappesi. Tasseva sarassa avidūre ekasmiṃ rukkhagge satapatto
nisīdi. Sarasmiṃ pana kacchapo vāsaṃ kappesi. Evaṃ te tayopi
sahāyā aññamaññaṃ piyasaṃvāsaṃ vasiṃsu. Atheko migaluddako araññe

--------------------------------------------------------------------------------------------- page204.

Caranto pānīyatitthe bodhisattassa padavalañjaṃ disvā lohanigaḷasadisaṃ vaddhamayaṃ pāsaṃ oḍḍetvā agamāsi. Bodhisatto pānīyaṃ pātuṃ āgato paṭhamayāme yeva pāse bajjhitvā bandharavaṃ ravi. Tassa tena saddena rukkhaggato satapatto udakato ca kacchapo āgantvā kiṃ nu kho kātabbanti mantayiṃsu. Atha satapatto kacchapaṃ āmantetvā samma tava dantā atthi, tvaṃ imaṃ pāsaṃ chinda, ahaṃ gantvā yathā so nāgacchati tathā karissāmi, evaṃ amhehi dvīhi kataparakkamena sahāyo no jīvitaṃ labhissatīti imamatthaṃ pakāsento paṭhamaṃ gāthamāha iṅgha vaddhamayaṃ pāsaṃ chinda dantehi kacchapa, ahaṃ tathā karissāmi yathā nehīti luddakoti. Kacchapo cammavarattaṃ khādituṃ ārabhi. Satapatto luddassa vasanagāmato avidūre rukkhe nisīdi. Luddo paccūsakāle yeva sattiṃ gahetvā nikkhami. Sakuṇo tassa nikkhamanabhāvaṃ ñatvā vassitvā pakkhe pappoṭhetvā taṃ purimadvārena nikkhamantaṃ mukhena pahari. Luddako kāḷakaṇṇinā sakuṇenamhi pahatoti nivattitvā thokaṃ sayitvā puna sattiṃ gahetvā uṭṭhāsi. Sakuṇo ayaṃ paṭhamaṃ purimadvārena nikkhamitvā idāni pacchimadvārena nikkhamissatīti ñatvā gantvā pacchimagehe nisīdi. Luddopi purimadvārena me nikkhamante kāḷakaṇṇisakuṇo diṭṭho, idāni pacchimadvārena nikkhamissāmīti pacchimadvārena nikkhami. Sakuṇo puna vassitvā gantvā mukhena pahari. Luddo punapi kāḷakaṇṇisakuṇena pahato, na dāni me

--------------------------------------------------------------------------------------------- page205.

Esa nikkhamituṃ detīti nivattitvā yāva aruṇuggamanā sayitvā aruṇuggamanavelāya sattiṃ gahetvā nikkhami. Sakuṇo vegena gantvā luddo āgacchatīti bodhisattassa kathesi. Tasmiṃ khaṇe kacchapena ekameva vaṭṭaṃ ṭhapetvā sesā vaṭṭā 1- khāditā honti. Dantā panassa pathanākārappattā jātā, mukhaṃ lohitamakkhitaṃ. Bodhisatto luddaputtaṃ sattiṃ gahetvā asanivegena āgacchantaṃ disvā taṃ vaṭṭaṃ 2- chindetvā vanaṃ pāvisi. Sakuṇo rukkhagge nisīdi. Kacchapo pana dubbalattā tattheva nipajji. Luddo kacchapaṃ passitvā pasibbake pakkhipitvā ekasmiṃ khānuke laggesi. Bodhisatto nivattitvā olokento kacchapassa gahitabhāvaṃ ñatvā sahāyassa jīvitadānaṃ dassāmīti dubbalo viya hutvā luddassa attānaṃ dassesi. So dubbalo esa bhavissati, māressāmi nanti sattiṃ ādāya anubandhi. Bodhisatto nātidūre nāccāsanne gacchanto taṃ ādāya araññaṃ pāvisi. Dūraṃ gatabhāvaṃ ñatvā padaṃ vañcetvā aññena maggena vātavegena gantvā siṅgena pasibbakaṃ ukkhipitvā bhūmiyaṃ pātetvā phāletvā kacchapaṃ nīhari. Atha satapattopi rukkhā otari. Bodhisatto dvinnampi ovādaṃ dadamāno ahaṃ tumhe nilsāya jīvitaṃ labhiṃ, tumhehipi sahāyassa kattabbaṃ mayhaṃ kataṃ, idāni luddo āgantvā tumhe gaṇheyya, tasmā samma satapatta tvaṃ attano puttake gahetvā aññattha yāhi, tvampi samma kacchapa udakaṃ pavisāti @Footnote: 1 varattātipi . 2 bandhanantipi.

--------------------------------------------------------------------------------------------- page206.

Āha. Te tathā akaṃsu. Satthā abhisambuddho hutvā dutiyaṃ gāthamāha kacchapo pāvisī vāriṃ, kuruṅgo pāvisī vanaṃ, satapatto dumaggamhā dūre putte apānayīti. Tattha apānayīti apānayi gahetvā agamāsīti attho. Luddopi taṃ ṭhānaṃ āgantvā kañci apassitvā chinnapasibbakaṃ gahetvā domanassappatto attano gehaṃ agamāsi. Tepi tayo sahāyā yāvajīvaṃ vissāsaṃ acchinditvā yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā luddako devadatto ahosi, satapatto sāriputto, kacchapo moggallāno, kuruṅgamigo pana ahamevāti. Kuruṅgamigajātakaṃ chaṭṭhaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4014&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4014&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1544              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1528              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1528              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]