ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Assakajātakaṃ
     ayamassakarājenāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā kena ukkaṇṭhāpitosīti vutte
purāṇadutiyikāyāti āha. Atha naṃ satthā na idāneva tassā bhikkhu
itthiyā tayi sineho atthi, pubbepi tvaṃ taṃ nissāya mahādukkhaṃ
Pattoti vatvā atītaṃ āhari.
     Atīte kāsikaraṭṭhe pātalināmanagare assako nāma rājā rajjaṃ
kāresi. Tassa ubbarī nāma aggamahesī piyā ahosi manāpā
abhirūpā dassanīyā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ.
Sā kālamakāsi. Tassā kālakiriyāya rājā sokābhibhūto ahosi
dukkhī dummano. So tassā sarīraṃ doṇiyaṃ nipajjāpetvā telakalalaṃ
pakkhipāpetvā heṭṭhāmañce ṭhapāpetvā nirāhāro rodamāno
paridevamāno nipajji. Mātāpitaro avasesañātakā mittāmaccā
brāhmaṇagahapatikādayopi mā soci mahārāja aniccā saṅkhārāti
ādīni vadantā saññāpetuṃ nāsakkhiṃsu. Tassa vilapantasseva satta
divasā atikkantā. Tadā bodhisatto pañcābhiññāaṭṭhasamāpatti-
lābhitāpaso hutvā himavantappadese viharanto ālokaṃ vaḍḍhetvā
dibbena cakkhunā jambudīpaṃ olokento taṃ rājānaṃ tathā paridevamānaṃ
disvā etassa mayā avassayena bhavitabbanti iddhānubhāvena ākāse
uppatitvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe kāñcanapaṭimā
viya nisīdi. Atheko pātalinagaravāsī brāhmaṇamāṇavo
uyyānaṃ gato bodhisattaṃ disvā vanditvā nisīdi. Bodhisatto
tena saddhiṃ paṭisanthāraṃ katvā kiṃ māṇava rājā dhammikoti pucchi.
Āma bhante dhammiko rājā, bhariyā panassa kālakatā,  so tassā
sarīraṃ doṇiyaṃ pakkhipāpetvā vilapamāno nipanno, ajja sattamo
divaso, kissa tumhe rājānaṃ evarūpā dukkhā na mocetha, yuttaṃ nu
Kho tumhādisesu sīlavantesu saṃvijjamānesu rañño evarūpaṃ dukkhaṃ
anubhavitunti. Na kho ahaṃ māṇava rājānaṃ jānāmi, sace pana
so āgantvā maṃ puccheyya, ahamevassa tassā nibbattaṭṭhānaṃ
ācikkhitvā rañño santikeva taṃ kathāpeyyanti. Tena hi bhante
yāva rājānaṃ ānemi, tāva idheva nisīdathāti so māṇavo bodhisattassa
paṭiññaṃ gahetvā rañño santikaṃ gantvā tamatthaṃ ārocetvā tassa
dibbacakkhussa santikaṃ gantuṃ vaṭṭatīti āha. Rājā ubbariṃ kira
daṭṭhuṃ labhissāmīti tuṭṭhamānaso rathaṃ abhirūhitvā tattha gantvā bodhisattaṃ
vanditvā ekamantaṃ nisinno saccaṃ kira tumhe deviyā nibbattaṭṭhānaṃ
jānāthāti pucchi. Āma mahārājāti. Kattha nibbattāti. Sā
kho mahārāja rūpasmiññeva mattā pamādamāgamma kalyāṇakammaṃ
akatvā imasmiññeva uyyāne gomayapāṇakayoniyaṃ nibbattāti.
Nāhaṃ saddahāmīti. Tena hi te dassetvā kathāpemīti. Sādhu taṃ
kathāpethāti. Bodhisatto attano ānubhāvena ubhopi gomayapiṇḍaṃ
vaṭṭayamānā rañño purato āgacchantūti tesaṃ āgamanaṃ akāsi.
Te tatheva āgamiṃsu. Bodhisatto taṃ dassento ayaṃ te mahārāja
ubbarī devī taṃ jahitvā gomayapāṇakassa pacchato āgacchati,
passatha nanti āha. Bhante ubbarī nāma gomayapāṇakayoniyaṃ
nibbattāti na saddahāmihanti. Kathāpemi naṃ mahārājāti. Kathāpetha
bhanteti. Bodhisatto attano ānubhāvena taṃ kathāpento ubbarīti
āha. Sā manussabhāsāya kiṃ bhanteti āha. Tvaṃ atītattabhāve
Kā nāma ahosīti. Bhante assakarañño aggamahesī ubbarī nāma
ahosīti. Kiṃ pana te idāni assakarājā piyo udāhu
gomayapāṇakoti. Bhante so mayhaṃ purimajātiyā sāmiko, tadā ahaṃ
imasmiṃ uyyāne tena saddhiṃ rūpasaddagandharasaphoṭṭhabbe anubhavamānā
vicariṃ, idāni pana me bhavasaṅkhepagatakālato paṭṭhāya so kiṃ hoti,
ahaṃ hi idāni assakarājānaṃ māretvā tassa galalohitena mayhaṃ
sāmikassa gomayapāṇakassa pāde makkheyyanti vatvā parisamajjhe
manussabhāsāya imā gāthā avoca
       ayamassakarājena     deso vicarito mayā
       anukāmayakāmena     piyena patinā saha,
       navena sukhadukkhena    porāṇaṃ apithiyyati
       tasmā assakaraññā va kīṭo piyataro mamanti.
     Tattha ayamassakarājena deso vicarito mayāti ayaṃ ramaṇīyo
uyyānapadeso pubbe mayā assakarājena saddhiṃ vicarito. Anu
kāmayakāmenāti anūti nipātamattaṃ. Mayā taṃ kāmayamānāya tena
maṃ kāmayamānena sahāti attho. Piyenāti tasmiṃ attabhāve piyena.
Navena sukhadukkhena porāṇaṃ apithiyyatīti bhante navena sukhena porāṇaṃ
sukhaṃ navena ca dukkhena porāṇaṃ dukkhaṃ pithiyyati paṭicchādiyati, esā
lokassa dhammatāti dīpeti. Tasmā assakaraññāva kīṭo piyataro
mamanti yasmā navena porāṇaṃ pithiyyati, tasmā mama assakarājato
Sataguṇena sahassaguṇena kīṭova piyataroti attho.
     Taṃ sutvā assakarājā vippaṭisārī hutvā tattha ṭhito va
kuṇapaṃ nīharāpetvā sīsaṃ nahātvā bodhisattaṃ vanditvā nagaraṃ pavisitvā
aññaṃ aggamahesiṃ katvā dhammena rajjaṃ kāresi. Bodhisattopi
taṃ rājānaṃ ovaditvā nissokaṃ katvā himavantameva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale
patiṭṭhahi. Tadā ubbarī purāṇadutiyikā ahosi, assakarājā
ukkaṇṭhito bhikkhu, māṇavo sāriputto, tāpaso pana ahamevāti.
                    Assakajātakaṃ sattamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 206-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4080              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4080              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1535              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]