ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                      7 Assakajatakam
     ayamassakarajenati idam sattha jetavane viharanto
puranadutiyikapalobhanam arabbha kathesi.
     So hi bhikkhu satthara saccam kira tvam bhikkhu ukkanthitoti
puttho saccanti vatva kena ukkanthapitositi vutte
puranadutiyikayati aha. Atha nam sattha na idaneva tassa bhikkhu
itthiya tayi sineho atthi, pubbepi tvam tam nissaya mahadukkham
Pattoti vatva atitam ahari.
     Atite kasikaratthe patalinamanagare assako nama raja rajjam
karesi. Tassa ubbari nama aggamahesi piya ahosi manapa
abhirupa dassaniya atikkanta manusam vannam appatta dibbavannam.
Sa kalamakasi. Tassa kalakiriyaya raja sokabhibhuto ahosi
dukkhi dummano. So tassa sariram doniyam nipajjapetva telakalalam
pakkhipapetva hetthamance thapapetva niraharo rodamano
paridevamano nipajji. Matapitaro avasesanataka mittamacca
brahmanagahapatikadayopi ma soci maharaja anicca sankharati
adini vadanta sannapetum nasakkhimsu. Tassa vilapantasseva satta
divasa atikkanta. Tada bodhisatto pancabhinnaatthasamapatti-
labhitapaso hutva himavantappadese viharanto alokam vaddhetva
dibbena cakkhuna jambudipam olokento tam rajanam tatha paridevamanam
disva etassa maya avassayena bhavitabbanti iddhanubhavena akase
uppatitva ranno uyyane otaritva mangalasilapatte kancanapatima
viya nisidi. Atheko patalinagaravasi brahmanamanavo
uyyanam gato bodhisattam disva vanditva nisidi. Bodhisatto
tena saddhim patisantharam katva kim manava raja dhammikoti pucchi.
Ama bhante dhammiko raja, bhariya panassa kalakata,  so tassa
sariram doniyam pakkhipapetva vilapamano nipanno, ajja sattamo
divaso, kissa tumhe rajanam evarupa dukkha na mocetha, yuttam nu
Kho tumhadisesu silavantesu samvijjamanesu ranno evarupam dukkham
anubhavitunti. Na kho aham manava rajanam janami, sace pana
so agantva mam puccheyya, ahamevassa tassa nibbattatthanam
acikkhitva ranno santikeva tam kathapeyyanti. Tena hi bhante
yava rajanam anemi, tava idheva nisidathati so manavo bodhisattassa
patinnam gahetva ranno santikam gantva tamattham arocetva tassa
dibbacakkhussa santikam gantum vattatiti aha. Raja ubbarim kira
datthum labhissamiti tutthamanaso ratham abhiruhitva tattha gantva bodhisattam
vanditva ekamantam nisinno saccam kira tumhe deviya nibbattatthanam
janathati pucchi. Ama maharajati. Kattha nibbattati. Sa
kho maharaja rupasminneva matta pamadamagamma kalyanakammam
akatva imasminneva uyyane gomayapanakayoniyam nibbattati.
Naham saddahamiti. Tena hi te dassetva kathapemiti. Sadhu tam
kathapethati. Bodhisatto attano anubhavena ubhopi gomayapindam
vattayamana ranno purato agacchantuti tesam agamanam akasi.
Te tatheva agamimsu. Bodhisatto tam dassento ayam te maharaja
ubbari devi tam jahitva gomayapanakassa pacchato agacchati,
passatha nanti aha. Bhante ubbari nama gomayapanakayoniyam
nibbattati na saddahamihanti. Kathapemi nam maharajati. Kathapetha
bhanteti. Bodhisatto attano anubhavena tam kathapento ubbariti
aha. Sa manussabhasaya kim bhanteti aha. Tvam atitattabhave
Ka nama ahositi. Bhante assakaranno aggamahesi ubbari nama
ahositi. Kim pana te idani assakaraja piyo udahu
gomayapanakoti. Bhante so mayham purimajatiya samiko, tada aham
imasmim uyyane tena saddhim rupasaddagandharasaphotthabbe anubhavamana
vicarim, idani pana me bhavasankhepagatakalato patthaya so kim hoti,
aham hi idani assakarajanam maretva tassa galalohitena mayham
samikassa gomayapanakassa pade makkheyyanti vatva parisamajjhe
manussabhasaya ima gatha avoca
       ayamassakarajena     deso vicarito maya
       anukamayakamena     piyena patina saha,
       navena sukhadukkhena    poranam apithiyyati
       tasma assakaranna va kito piyataro mamanti.
     Tattha ayamassakarajena deso vicarito mayati ayam ramaniyo
uyyanapadeso pubbe maya assakarajena saddhim vicarito. Anu
kamayakamenati anuti nipatamattam. Maya tam kamayamanaya tena
mam kamayamanena sahati attho. Piyenati tasmim attabhave piyena.
Navena sukhadukkhena poranam apithiyyatiti bhante navena sukhena poranam
sukham navena ca dukkhena poranam dukkham pithiyyati paticchadiyati, esa
lokassa dhammatati dipeti. Tasma assakarannava kito piyataro
mamanti yasma navena poranam pithiyyati, tasma mama assakarajato
Satagunena sahassagunena kitova piyataroti attho.
     Tam sutva assakaraja vippatisari hutva tattha thito va
kunapam niharapetva sisam nahatva bodhisattam vanditva nagaram pavisitva
annam aggamahesim katva dhammena rajjam karesi. Bodhisattopi
tam rajanam ovaditva nissokam katva himavantameva agamasi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthito bhikkhu sotapattiphale
patitthahi. Tada ubbari puranadutiyika ahosi, assakaraja
ukkanthito bhikkhu, manavo sariputto, tapaso pana ahamevati.
                    Assakajatakam sattamam.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 206-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4080&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4080&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1535              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]