ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Assakajātakaṃ
     ayamassakarājenāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā kena ukkaṇṭhāpitosīti vutte
purāṇadutiyikāyāti āha. Atha naṃ satthā na idāneva tassā bhikkhu
itthiyā tayi sineho atthi, pubbepi tvaṃ taṃ nissāya mahādukkhaṃ

--------------------------------------------------------------------------------------------- page207.

Pattoti vatvā atītaṃ āhari. Atīte kāsikaraṭṭhe pātalināmanagare assako nāma rājā rajjaṃ kāresi. Tassa ubbarī nāma aggamahesī piyā ahosi manāpā abhirūpā dassanīyā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ. Sā kālamakāsi. Tassā kālakiriyāya rājā sokābhibhūto ahosi dukkhī dummano. So tassā sarīraṃ doṇiyaṃ nipajjāpetvā telakalalaṃ pakkhipāpetvā heṭṭhāmañce ṭhapāpetvā nirāhāro rodamāno paridevamāno nipajji. Mātāpitaro avasesañātakā mittāmaccā brāhmaṇagahapatikādayopi mā soci mahārāja aniccā saṅkhārāti ādīni vadantā saññāpetuṃ nāsakkhiṃsu. Tassa vilapantasseva satta divasā atikkantā. Tadā bodhisatto pañcābhiññāaṭṭhasamāpatti- lābhitāpaso hutvā himavantappadese viharanto ālokaṃ vaḍḍhetvā dibbena cakkhunā jambudīpaṃ olokento taṃ rājānaṃ tathā paridevamānaṃ disvā etassa mayā avassayena bhavitabbanti iddhānubhāvena ākāse uppatitvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe kāñcanapaṭimā viya nisīdi. Atheko pātalinagaravāsī brāhmaṇamāṇavo uyyānaṃ gato bodhisattaṃ disvā vanditvā nisīdi. Bodhisatto tena saddhiṃ paṭisanthāraṃ katvā kiṃ māṇava rājā dhammikoti pucchi. Āma bhante dhammiko rājā, bhariyā panassa kālakatā, so tassā sarīraṃ doṇiyaṃ pakkhipāpetvā vilapamāno nipanno, ajja sattamo divaso, kissa tumhe rājānaṃ evarūpā dukkhā na mocetha, yuttaṃ nu

--------------------------------------------------------------------------------------------- page208.

Kho tumhādisesu sīlavantesu saṃvijjamānesu rañño evarūpaṃ dukkhaṃ anubhavitunti. Na kho ahaṃ māṇava rājānaṃ jānāmi, sace pana so āgantvā maṃ puccheyya, ahamevassa tassā nibbattaṭṭhānaṃ ācikkhitvā rañño santikeva taṃ kathāpeyyanti. Tena hi bhante yāva rājānaṃ ānemi, tāva idheva nisīdathāti so māṇavo bodhisattassa paṭiññaṃ gahetvā rañño santikaṃ gantvā tamatthaṃ ārocetvā tassa dibbacakkhussa santikaṃ gantuṃ vaṭṭatīti āha. Rājā ubbariṃ kira daṭṭhuṃ labhissāmīti tuṭṭhamānaso rathaṃ abhirūhitvā tattha gantvā bodhisattaṃ vanditvā ekamantaṃ nisinno saccaṃ kira tumhe deviyā nibbattaṭṭhānaṃ jānāthāti pucchi. Āma mahārājāti. Kattha nibbattāti. Sā kho mahārāja rūpasmiññeva mattā pamādamāgamma kalyāṇakammaṃ akatvā imasmiññeva uyyāne gomayapāṇakayoniyaṃ nibbattāti. Nāhaṃ saddahāmīti. Tena hi te dassetvā kathāpemīti. Sādhu taṃ kathāpethāti. Bodhisatto attano ānubhāvena ubhopi gomayapiṇḍaṃ vaṭṭayamānā rañño purato āgacchantūti tesaṃ āgamanaṃ akāsi. Te tatheva āgamiṃsu. Bodhisatto taṃ dassento ayaṃ te mahārāja ubbarī devī taṃ jahitvā gomayapāṇakassa pacchato āgacchati, passatha nanti āha. Bhante ubbarī nāma gomayapāṇakayoniyaṃ nibbattāti na saddahāmihanti. Kathāpemi naṃ mahārājāti. Kathāpetha bhanteti. Bodhisatto attano ānubhāvena taṃ kathāpento ubbarīti āha. Sā manussabhāsāya kiṃ bhanteti āha. Tvaṃ atītattabhāve

--------------------------------------------------------------------------------------------- page209.

Kā nāma ahosīti. Bhante assakarañño aggamahesī ubbarī nāma ahosīti. Kiṃ pana te idāni assakarājā piyo udāhu gomayapāṇakoti. Bhante so mayhaṃ purimajātiyā sāmiko, tadā ahaṃ imasmiṃ uyyāne tena saddhiṃ rūpasaddagandharasaphoṭṭhabbe anubhavamānā vicariṃ, idāni pana me bhavasaṅkhepagatakālato paṭṭhāya so kiṃ hoti, ahaṃ hi idāni assakarājānaṃ māretvā tassa galalohitena mayhaṃ sāmikassa gomayapāṇakassa pāde makkheyyanti vatvā parisamajjhe manussabhāsāya imā gāthā avoca ayamassakarājena deso vicarito mayā anukāmayakāmena piyena patinā saha, navena sukhadukkhena porāṇaṃ apithiyyati tasmā assakaraññā va kīṭo piyataro mamanti. Tattha ayamassakarājena deso vicarito mayāti ayaṃ ramaṇīyo uyyānapadeso pubbe mayā assakarājena saddhiṃ vicarito. Anu kāmayakāmenāti anūti nipātamattaṃ. Mayā taṃ kāmayamānāya tena maṃ kāmayamānena sahāti attho. Piyenāti tasmiṃ attabhāve piyena. Navena sukhadukkhena porāṇaṃ apithiyyatīti bhante navena sukhena porāṇaṃ sukhaṃ navena ca dukkhena porāṇaṃ dukkhaṃ pithiyyati paṭicchādiyati, esā lokassa dhammatāti dīpeti. Tasmā assakaraññāva kīṭo piyataro mamanti yasmā navena porāṇaṃ pithiyyati, tasmā mama assakarājato

--------------------------------------------------------------------------------------------- page210.

Sataguṇena sahassaguṇena kīṭova piyataroti attho. Taṃ sutvā assakarājā vippaṭisārī hutvā tattha ṭhito va kuṇapaṃ nīharāpetvā sīsaṃ nahātvā bodhisattaṃ vanditvā nagaraṃ pavisitvā aññaṃ aggamahesiṃ katvā dhammena rajjaṃ kāresi. Bodhisattopi taṃ rājānaṃ ovaditvā nissokaṃ katvā himavantameva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi. Tadā ubbarī purāṇadutiyikā ahosi, assakarājā ukkaṇṭhito bhikkhu, māṇavo sāriputto, tāpaso pana ahamevāti. Assakajātakaṃ sattamaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 206-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4080&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4080&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1535              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]