ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     9 Kakkarajātakaṃ 1-
     diṭṭhā mayā vane rukkhāti idaṃ satthā jetavane viharanto
dhammasenāpatisāriputtassa saddhivihārikaṃ daharabhikkhuṃ ārabbha kathesi.
     So kira attano sarīrassa guttikamme cheko ahosi.
Sarīrassa me sukhaṃ na bhaveyyāti bhayena atisītaṃ atiuṇhaṃ paribhogaṃ
na karoti, sītuṇhehi sarīraṃ kilameyyāti bhayena bahi na nikkhamati,
atikilinnauttaṇḍulādīni na bhuñjati. Tassa sarīraguttikusalatā
saṅghamajjhe pākaṭā jātā. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
āvuso asukadaharo kira sarīraguttikamme chekoti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave ayaṃ daharo idāneva sarīraguttikamme
cheko, pubbepi cheko yeva ahosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
@Footnote: 1 kakarajātakantipi .pe.

--------------------------------------------------------------------------------------------- page214.

Araññāyatane rukkhadevatā ahosi. Atheko sakuṇaluddako ekaṃ kakkaraṃ ādāya vālarajjuñca yaṭṭhiñca gahetvā araññe kakkare bandhanto ekaṃ palāyitvā araññaṃ paviṭṭhaṃ purāṇakakkaraṃ bandhituṃ ārabhi. So vālapāse kusalatāya attānaṃ bandhituṃ na deti, uṭṭhāyuṭṭhāya nilīyati. Luddako attānaṃ sākhāpallavehi paṭicchādetvā punappunaṃ yaṭṭhiñca pāsañca oḍḍeti. Kakkaro taṃ lajjāpetukāmo mānusivācaṃ nicchāretvā paṭhamaṃ gāthamāha diṭṭhā mayā vane rukkhā assakaṇṇavibhedakā, na tāni evaṃ sakkanti yathā tvaṃ rukkhaṃ sakkasīti. Tassattho samma luddaka mayā imasmiṃ vane jātā bahū assakaṇṇā ca vibhedakā ca rukkhā diṭṭhapubbā, tāni rukkhāni yathā tvaṃ sakkasi saṅkamasi ito cito ca vicarasi, evaṃ na sakkanti na saṅkamanti na vicaranti. Evaṃ vatvā ca pana so kakkaro palāyitvā aññattha agamāsi. Tassa palāyitvā gatakāle luddako dutiyaṃ gāthamāha purāṇakakkaro ayaṃ bhetvā pañjaramāgato kusalo vālapāsānaṃ apakkamati bhāsatīti. Tattha kusalo vālapāsānanti vālamayesu pāsesu kusalo attānaṃ bandhituṃ adatvā pakkamati ceva bhāsati ca, bhāsitvā ca pana palātoti. Evaṃ vatvā luddako araññe vicaritvā yathāladdhaṃ ādāya gehameva gato.

--------------------------------------------------------------------------------------------- page215.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā luddako devadatto ahosi, kakkaro kāyaguttikusalo daharabhikkhu, tassa pana kāraṇassa paccakkhakārikā rukkhadevatā pana ahamevāti. Kakkarajātakaṃ navamaṃ. -------


             The Pali Atthakatha in Roman Book 37 page 213-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4217&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4217&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1565              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1551              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]