ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page219.

7 Bīraṇatthambhakavaggavaṇṇanā --------- 1 somadattajātakaṃ. Akāsi yogganti idaṃ satthā jetavane viharanto loḷudāyittheraṃ ārabbha kathesi. So hi dvinnaṃ tiṇṇaṃ janānaṃ antare ekavacanampi sampādetvā kathetuṃ na sakkoti, sārajjabahulo aññaṃ kathessāmīti aññameva kathesi. Tassa taṃ pavattiṃ bhikkhū dhammasabhāyaṃ kathentā nisīdiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave loḷudāyī idāneva sārajjabahulo pubbepi sārajjabahulo yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe aññatarasmiṃ brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā puna gehaṃ āgantvā mātāpitūnaṃ duggatabhāvaṃ ñatvā parihīnakulaṃ patiṭṭhapessāmīti mātāpitaro āpucchitvā bārāṇasiyaṃ gantvā rājānaṃ upaṭṭhāsi. So rañño piyo ahosi manāpo. Athassa pituno dvīhi yeva goṇehi kasiṃ katvā jīvitaṃ kappentassa eko goṇo mato. So bodhisattaṃ upasaṅkamitvā tāta eko goṇo mato, kasikammaṃ nappavattati, rājānaṃ ekaṃ goṇaṃ yācāhīti āha. Tāta na cirasseva me rājā diṭṭho,

--------------------------------------------------------------------------------------------- page220.

Idāneva goṇaṃ yācituṃ na yuttaṃ, tumheva yāceyyāthāti. Tāta tvaṃ mayhaṃ sārajjabahulabhāvaṃ na jānāsi, ahaṃ hi dvinnaṃ tiṇṇaṃ sammukhe kathaṃ sampādetuṃ na sakkomi, sace ahaṃ rañño santikaṃ goṇaṃ yācituṃ gamissāmi, imampi datvā āgamissāmīti. Tāta yaṃ hoti, taṃ hotu, na sakkā mayā rājānaṃ yācituṃ, api ca kho panāhaṃ tumhe yoggaṃ kāressāmīti. Tena hi sādhukaṃ maṃ yoggaṃ kārehīti. Bodhisatto pitaraṃ ādāya bīraṇatthambhakasusānaṃ gantvā tattha tattha tiṇakalāpe bandhitvā ayaṃ rājā ayaṃ uparājā ayaṃ senāpatīti nāmāni katvā paṭipāṭiyā pitu dassetvā tāta tvaṃ rañño santikaṃ gantvā jayatu mahārājāti vatvā imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthāti gāthaṃ uggaṇhāpesi dve me goṇā mahārāja yehi khettaṃ kasāmhase, tesu eko mato deva, dutiyaṃ dehi khattiyāti. Brāhmaṇo ekena saṃvaccharena imaṃ gāthaṃ paguṇaṃ katvā bodhisattaṃ āha tāta somadatta gāthā me paguṇā jātā, idāni naṃ ahaṃ yassa kassaci santike vattuṃ sakkomi, maṃ rañño santikaṃ nehīti. So sādhu tātāti tathārūpaṃ paṇṇākāraṃ gāhāpetvā pitaraṃ rañño santikaṃ neti. Brāhmaṇo jayatu mahārājāti vatvā paṇṇākāraṃ adāsi. Rājā ayante somadatta brāhmaṇo kiṃ hotīti āha. Pitā me mahārājāti. Kenatthenāgatoti. Tasmiṃ khaṇe brāhmaṇo goṇaṃ yācanatthāya gāthaṃ vadanto

--------------------------------------------------------------------------------------------- page221.

Dve me goṇā mahārāja yehi khettaṃ kasāmhase, tesu eko mato deva, dutiyaṃ gaṇha khattiyāti āha. Rājā brāhmaṇena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā somadatta tumhākaṃ gehe bahū maññe goṇāti āha. Tumhehi dinnā bhavissanti mahārājāti. Rājā bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍake nivāsanagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi. Brāhmaṇo sabbasetasindhavayuttaṃ rathaṃ abhiruyha mahantena parivārena gāmaṃ agamāsi. Bodhisatto pitarā saddhiṃ rathe nisīditvā gacchanto tāta ahaṃ tumhe sakalaṃ saṃvaccharaṃ yoggaṃ kāresiṃ, sanniṭṭhānakāle pana tumhākaṃ goṇaṃ rañño adatthāti vatvā paṭhamaṃ gāthamāha akāsi yoggaṃ dhuvaṃ appamatto saṃvaccharaṃ vīraṇatthambhakasmiṃ, byākāsi aññaṃ 1- parisaṃ vigayha, na niyyamo tāyati appapaññanti. Tattha akāsi yoggaṃ dhuvaṃ appamatto saṃvaccharaṃ vīraṇatthambhakasminti tāta tvaṃ niccaṃ appamatto vīraṇatthambhakamaye susāne yoggaṃ akāsi. Byākāsi aññaṃ 1- parisaṃ vigayhāti atha pana parisaṃ vigāhitvā taṃ aññampi 2- akāsi vikāraṃ akāsi parivattesīti attho. Na niyyamo tāyati appapaññanti appapaññaṃ nāma @Footnote: 1 saññantipi . 2 saññampītipi.

--------------------------------------------------------------------------------------------- page222.

Puggalaṃ niyyamo yogo ciṇṇacaraṇaṃ na tāyati na rakkhatīti. Athassa vacanaṃ sutvā brāhmaṇo dutiyaṃ gāthamāha dvayaṃ yācanako tāta somadatta nigacchati alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanāti. Tattha evaṃdhammā hi yācanāti yācanā hi evaṃsabhāvāti. Satthā na bhikkhave loḷudāyī idāneva sārajjabahulo pubbepi sārajjabahuloti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā somadattassa pitā loḷudāyī ahosi, somadatto pana ahamevāti. Somadattajātakaṃ paṭhamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 219-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4311&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4311&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1589              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1576              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1576              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]