ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    2 Ucchiṭṭhabhattajātakaṃ
     añño uparimo vaṇṇoti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā ko taṃ ukkaṇṭhāpesīti vutte purāṇadutiyikāti
āha. Atha naṃ satthā bhikkhu ayante itthī anatthakārikā pubbepi
attano jārassa ucchiṭṭhakaṃ bhojesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ bhikkhaṃ caritvā jīvitakappake kapaṇe naṭakakule nibbattetvā
vayappatto duggato durūpako hutvā bhikkhaṃ caritvā jīvitaṃ kappesi.
Tadā kāsikaraṭṭhe ekasmiṃ gāmake ekassa brāhmaṇassa brāhmaṇī
dussīlā pāpadhammā aticāraṃ carati. Athekadivasaṃ kenacideva
karaṇīyena brāhmaṇe bahigate tassā jāro taṃ khaṇaṃ oloketvā
taṃ gehaṃ pāvisi. Sā tena saddhiṃ aticaritvā muhuttaṃ bhattaṃ
bhuñjitvā va gamissasīti 1- bhattaṃ sampādetvā sūpabyañjanasampannaṃ
uṇhaṃ bhattaṃ vaḍḍhitvā bhuñjāhīti tassa datvā sayaṃ brāhmaṇassa
āgamanaṃ olokayamānā dvāre aṭṭhāsi. Bodhisatto brāhmaṇiyā
jārassa bhuñjanaṭṭhāne piṇḍaṃ  paccāsiṃsanto aṭṭhāsi. Tasmiṃ khaṇe
brāhmaṇo gehābhimukho āgacchati. Brāhmaṇī taṃ āgacchantaṃ
disvā vegena pavisitvā uṭṭhehi, brāhmaṇo āgacchatīti jāraṃ koṭṭhe
otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṃ upanetvā
hatthadhovanaṃ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhabhattaṃ
vaḍḍhitvā brāhmaṇassa adāsi. So bhatte hatthaṃ otāretvā upari
uṇhaṃ heṭṭhā bhattaṃ sītalaṃ disvā cintesi iminā aññassa bhuttādhikena
ucchiṭṭhabhattena bhavitabbanti. So brāhmaṇiṃ pucchanto paṭhamaṃ gāthamāha
      añño uparimo vaṇṇo,    añño vaṇṇo ca heṭṭhimo,
      brāhmaṇi tveva pucchāmi   kiṃ heṭṭhā kiñca ūparīti.
     Tattha vaṇṇoti ākāro. Ayaṃ hi uparimassa uṇhabhāvaṃ
heṭṭhimassa ca sītalabhāvaṃ pucchanto evamāha. Kiṃ heṭṭhā kiñca
ūparīti bhadde vaḍḍhitabhattena nāma upari sītalena heṭṭhā uṇhena
@Footnote: 1 gamissāmīti vuttetipi.
Bhavitabbaṃ, idañca na tādisaṃ, tena taṃ pucchāmi kena kāraṇena
uparibhattaṃ uṇhaṃ heṭṭhimaṃ sītalanti.
     Brāhmaṇī attanā katakammassa uttānabhāvabhayena brāhmaṇe
punappunaṃ kathentepi tuṇhī yeva ahosi. Tasmiṃ khaṇe naṭaputtassa
etadahosi koṭṭhe nisīdāpitapurisena jārena bhavitabbaṃ, iminā gehasāmikena,
brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na
kathesi, handāhaṃ imissā kammaṃ pakāsetvā jārassa koṭṭhake
nisīdāpitabhāvaṃ brāhmaṇassa kathessāmīti. So brāhmaṇassa gehā
nikkhantakālato paṭṭhāya itarassa gehappavesaṃ aticaraṇaṃ aggabhattabhuñjanaṃ
brāhmaṇiyā dvāre ṭhatvā maggaṃ olokanaṃ itarassa
koṭṭhe otāritabhāvanti sabbantaṃ pavuttiṃ ācikkhitvā dutiyaṃ gāthamāha
         ahaṃ naṭosmi bhaddante    bhikkhakosmi idhāgato,
         ayaṃ hi koṭṭhamotiṇṇo    ayaṃ so yaṃ gavesasīti.
     Tattha ahaṃ naṭosmi bhaddanteti sāmi ahaṃ naṭajātiko varāko
bhavāmi. Bhikkhakosmi idhāgatoti svāhaṃ imaṃ ṭhānaṃ bhikkhako bhikkhaṃ
pariyesamāno āgatosmi. Ayaṃ hi koṭṭhamotiṇṇoti ayaṃ pana
etassā jāro imaṃ bhattaṃ bhuñjanto tava bhayena koṭṭhaṃ otiṇṇo.
Ayaṃ so yaṃ gavesasīti yaṃ tvaṃ kassa nu kho iminā ucchiṭṭhakena
bhavitabbanti gavesasi, ayaṃ so.
     Cūḷāya naṃ gahetvā pothetvā koṭṭhā nīharitvā yathā na
punevarūpaṃ pāpaṃ karoti tathāssa taṃ jānāhīti vatvā pakkami.
Brāhmaṇo ubhopi yathā na punevarūpaṃ pāpaṃ karonti, tajjanapothanehi
tathā sikkhāpetvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi.
Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito,
naṭaputto pana ahamevāti.
                  Ucchiṭṭhabhattajātakaṃ dutiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 222-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4383              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4383              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1587              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1587              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]