ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                     6 Alinacittajatakam
     alinacittam nissayati idam sattha jetavane viharanto ekam
osatthaviriyam bhikkhum arabbha kathesi.
     Vatthum ekadasanipate samvarajatake avibhavissati.
     So pana bhikkhu satthara saccam kira tvam bhikkhu viriyam osajjiti
vutte saccam bhagavati aha. Atha nam sattha nanu tvam bhikkhu pubbe
viriyam katva mamsapesisadisassa daharakumarassa dvadasayojanike
baranasinagare rajjam gahetva adasi, idani kasma evarupe sasane
pabbajitva viriyam osajjasiti vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente baranasito
avidure vaddhakigamo ahosi. Tattha pancasata vaddhaki vasanti.
Te navaya uparisotam gantva aranne pavisimsu. Te gehasambharadaruni
kottetva tattheva ekabhumikadvibhumikadibhede pasade 1-
sajjetva thambhato patthaya sabbadarusu sannam katva naditiram netva navam
aropetva anusotena nagaram agantva, ye yadisani gehani
akankhanti, tesam tadisani katva kahapane gahetva puna tattheva
gantva gehasambhare aharanti. Evam tesam jivitam kappentanam
ekasmim kale aranne khandhavaram bandhitva daruni kottentanam
avidure eko hatthi khadirakhanukam akkami. Tassa so khanuko
@Footnote: 1 gehetipi.
Padam vijjhi. Balavavedana vattanti. Pado uddhumayitva
pubbam ganhi. So vedanappatto tesam darukottanasaddam sutva
ime vaddhaki nissaya mayham sotthi bhavissatiti mannamano tihi
padehi tesam santikam gantva avidure nipajji. Vaddhaki tam
uddhumatapadam disva upasankamitva pade khanukam disva tikhinaya
vasiya khanukassa samantato odhikam katva rajjuya bandhitva
akaddhamana khanukam niharitva pubbam mocitva unhodakena dhovitva
tadanurupehi bhesajjehi na cirasseva vanam phasukam karimsu. Hatthi
arogo hutva cintesi maya ime vaddhaki nissaya jivitam laddham,
idani tesam maya upakaram katum vattatiti. So tato patthaya
vaddhakihi saddhim rukkhe niharitva tacchantanam parivattetva deti
vasiadini upasamharati. Sondaya vethetva kalasuttakotiyam
ganhati. Vaddhakipissa bhojanavelaya ekekam pindam datva
panca pindasatani denti. Tassa pana hatthissa putto sabbaseto
hatthajaniyapotako atthi. Tenassa etadahosi aham etarahi
mahallako idani maya imesam vaddhakinam kammakaranatthaya puttam
datva gantum vattatiti. So vaddhakinam anacikkhitvava arannam
pavisitva puttam anetva ayam hatthipotako mama putto, tumhehi
mayham jivitam dinnam, aham vo vejjavetanatthaya imam dammi, ayam
tumhakam ito patthaya kammani karissatiti vatva ito patthaya
puttaka maya kattabbam kammam tvam karohiti puttam ovaditva vaddhakinam
Datva sayam arannam pavisi. Tato patthaya hatthipotako vaddhakinam
vacanam karoti ovadakkhamo hutva sabbakiccani karoti. Tepi tam
pancahi pindasatehi posenti. So kammam katva nadim otaritva
nhayitva kilitva agacchati. Vaddhakidarakapi tam sondadisu
gahetva udakepi thalepi tena saddhim kilanti. Ajaniya pana
hatthinopi assapi purisapi udake uccaram va passavam va na
karonti. Tasmapi so udake uccaram va passavam va akatva
bahinaditire yeva karoti. Athekasmim divase uparinadiya devo vassi.
Atha sukkham hatthilandam udakena nadim otaritva gacchantam baranasinagare
titthe ekasmim gumbe laggitva atthasi. Atha ranno
hatthigopaka hatthi nhapessamati panca hatthisatani nayimsu. Te
ajaniyalandassa gandham ghayitva ekopi hatthi nadim otaritum
na ussahi, sabbepi nanguttham ukkhipitva palayitum arabhimsu.
Hatthigopaka hatthacariyanam arocesum. Te udake paripanthena
bhavitabbanti udakam sodhapetva tasmim gumbe tam ajaniyalandam
disva idamettha karananti natva patim aharapetva udakassa
puretva tam tattha madditva hatthinam sariresu sincapesum. Sarirani
sugandhani ahesum. Tasmim kale te nadim otaritva nhayimsu.
Hatthacariya ranno tam pavattim arocetva tam hatthajaniyam
pariyesitva anetum vattati devati ahamsu. Raja navasanghatehi
Nadim pakkhanditva uddhamgamihi navasanghatehi vaddhakinam vasanatthanam
sampapuni. Hatthipotako nadiyam kilanto bherisaddam sutva gantva
vaddhakinam santike atthasi. Vaddhaki ranno paccuggamanam katva
deva sace daruhi attho, kimkarana agatattha, kim pesetva aharapetum
na vattatiti ahamsu. Naham bhane darunam atthaya agatomhi,
imassa pana hatthissa atthaya agatomhiti. Gahapetva gaccha
devati. Hatthipotako gantum na icchi. Kim karapeti bhane
hatthiti. Vaddhakinam posavanikam aharapeti devati. Sadhu
bhaneti raja hatthissa catunnam padanam sondaya nangutthassa ca
santike satasahassasatasahassa kahapane thapapesi. Hatthi ettakenapi
agantva sabbesam vaddhakinam dussayugesu dinnesu vaddhakibhariyanam
nivasanasatakesu dinnesu ettakenapi agantva saddhim kilitadarakananca
darikananca darakaparihare kate nivattitva vaddhaki ca
itthiyo ca darake ca oloketva ranna saddhim agamasi.
Raja tam adaya nagaram gantva nagaranca hatthisalanca alankarapetva
hatthim nagaram padakkhinam karetva hatthisalam pavesetva
sabbalankarena alankaritva abhisekam katva upavuyham katva attano
sahayatthane thapetva upaddharajjam hatthissa datva attana
samanapariharam akasi. Hatthissa agatakalato patthaya ranno
sakalajambudipe rajjam hatthagatameva ahosi. Evam kale gacchante
bodhisatto tassa ranno aggamahesiya kucchimhi patisandhim ganhi.
Tassa gabbhaparipakakale raja kalamakasi. Hatthi pana sace
ranno kalakatabhavam janeyya, tatthevassa hadayam phaleyya, tasma
hatthim ranno kalakatabhavam ajanapetva va upatthahimsu. Ranno
pana kalakatabhavam sutva tuccham kira rajjanti anantarasamanto kosalaraja
mahatiya senaya agantva nagaram parivaresi. Nagaravasino
nagaradvarani pidahitva kosalaranno sasanam pahinimsu amhakam
ranno aggamahesi paripunnagabbha, ito kira sattame divase
puttam vijayissatiti angavijjapathaka ahamsu, sace sa puttam
vijayissati, mayam sattame divase yuddham dassama na rajjam, ettakam
kalam agamethati. Raja sadhuti sampaticchi. Devi sattame
divase puttam vijayi. Namaggahanadivase pana mahajanassa linacittam
pagganhanto jatoti alinacittakumarotvevassa namam karimsu.
Jatadivasato patthaya panassa nagara kosalaranna saddhim yujjhimsu.
Vinayakatta sangamassa mahantampi balam yujjhamanam thokam thokam
osakkati. Amacca deviya tamattham arocetva ayye mayam
evam osakkamane bale parajayabhavassa bhayama, amhakam pana
ranno kalakatabhavam puttassa jatabhavam kosalaranno agantva
yujjhanabhavanca ranno sahayako mangalahatthi na janati, janapema
nanti pucchimsu. Sa sadhuti sampaticchitva puttam alankaritva
dukulacumbatake nipajjapetva pasada oruyha amaccaganaparivuta
hatthisalam gantva bodhisattam hatthissa padamule nipajjapetva
Sami sahayo te kalakato, mayam tumhakam hadayaphalanabhayena
narocayimha, ayante sahayassa putto, kosalaraja agantva nagaram
parivaretva tava puttena saddhim yujjhati, balam osakkati, tava puttam
tvanneva ma marehi rajjamassa ganhitva dehiti aha. Tasmim
kale hatthi bodhisattam sondaya paramasitva ukkhipitva kumbhe
thapetva roditva paridevitva bodhisattam otaretva deviya hatthe
nipajjapetva kosalarajanam ganhissamiti hatthisalato nikkhami.
Athassa amacca cammam 1- patimuncitva alankaritva nagaradvaram
apapuritva tam parivaretva nikkhamimsu. Hatthi nagara nikkhamitva
koncanadam katva mahajanam santasetva palapetva balakotthakam
bhinditva kosalarajanam culaya gahetva anetva bodhisattassa
padamule nipajjapetva maranatthayassa utthite varetva ito
patthaya appamatto hohi, kumaro daharoti sannam ma kariti
ovaditva uyyojesi. Tato patthaya sakalajambudipe rajjam
bodhisattassa hatthagatameva jatam. Anno patisattu nama utthatum samattho
nahosi. Bodhisatto sattavassikakale abhisekam patva alinacittaraja
nama hutva dhammena rajjam karetva jivitapariyosane saggapadam
puresi.
     Sattha imam atitam aharitva abhisambudadho hutva ima
gatha abhasi
@Footnote: 1 vammantipi.
         Alinacittam nissaya       pahattha mahati camu
         kosalam senasantuttham     jivagaham agahayi,
         evam nissayasampanno     bhikkhu araddhaviriyo
         bhavayam kusalam dhammam       yogakkhemassa pattiya
         papune anupubbena      sabbasamyojanakkhayanti.
     Tattha alinacittam nissayati alinacittam rajakumaram nissaya.
Pahattha mahati camuti pavenirajjam no laddhanti hatthatuttha hutva
mahati sena. Kosalam senasantutthanti kosalarajanam sena rajjena
asantuttham pararajjalobhena agatam. Jivagaham agahayiti amaretva
va sa camu tam rajanam hatthina jivagaham ganhapesi. Evam
nissayasampannoti yatha sa camu evam annopi kulaputto
nissayasampanno kalyanamittam buddham va buddhasavakam va paccekabuddham va
nissayam labhitva. Bhikkhuti parisuddhadhivacanametam. Araddhaviriyoti
paggahitaviriyo catudosapagatena viriyena samannagato. Bhavayam
kusalam dhammanti kusalam niralayam dhammam sattatimsabodhipakkhiyasankhatadhammam
bhavento. Yogakkhemassa pattiyati catuhi yogehi khemassa nibbanassa
papunatthaya tam dhammam bhavento. Papune anupubbena sabbasamyojanakkhayanti
evam vipassanato patthaya imam kusalam dhammam bhavento
so kalyanamittupanissayasampanno bhikkhu anupubbena vipassanananani
ca hetthimani maggaphalani ca papunanto pariyosane dasannampi
samyojananam khayante uppannatta sabbasamyojanakkhayasankhatam arahattam
Papunati. Yasma ca nibbanamagamma sabbe samyojana khiyanti
tasma tampi sabbasamyojanakkhayameva. Evam anupubbena nibbanasankhatam
sabbasamyojanakkhayam papunatiti attho.
     Iti bhagava amatamahanibbanena dhammadesanaya kutam gahetva
uttarampi saccani pakasetva jatakam samodhanesi. Saccapariyosane
osatthaviriyo bhikkhu arahatte patitthahi. Tada mata mahamaya
ahosi, pita suddhodano maharaja ahosi, rajjam gahetva dinnahatthi 1-
ayam osatthaviriyo bhikkhu, hatthissa pita sariputto, alinacittakumaro
pana ahamevati.
                   Alinacittajatakam chattham.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 23-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=452&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=452&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1046              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]