ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      5 Kacchapajātakaṃ
     avadhi vata attānanti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Vatthu mahātakkārijātake āvibhavissati.
     Tadā pana satthā na bhikkhave kokāliko idāneva vācāya
hato pubbepi vācāya hato yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako
@Footnote: 1 asaraṇantipi.
Ahosi. So pana rājā bahubhāṇī ahosi. Tasmiṃ kathente aññesaṃ
vacanassa okāso nāma natthi. Bodhisatto tassa taṃ bahubhāṇitaṃ
vāretukāmo ekaṃ upāyaṃ upadhārento vicarati. Tasmiṃ hi kāle
himavantappadese ekasmiṃ sare kacchapo vasati. Dve haṃsapotakā
gocarāya carantā tena saddhiṃ vissāsaṃ agamaṃsu. Te daḷhavissāsikā
hutvā ekadivasaṃ kacchapaṃ āhaṃsu samma kacchapa amhākaṃ himavante
cittakūṭapabbatatale kāñcanaguhāyaṃ vasanaṭṭhānaṃ ramaṇīyo padeso,
gacchasi amhākaṃ saddhinti. Ahaṃ kinti katvā gamissāmīti. Mayaṃ taṃ
gahetvā gamissāma, sace tvaṃ mukhaṃ rakkhituṃ sakkhissasi, kassaci kiñci
na kathesīti. Sakkhissāmi, gahetvā maṃ gacchathāti. Te sādhūti vatvā
ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā
ākāse pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā
dve haṃsā kacchapaṃ daṇḍakena harantīti āhaṃsu. Kacchapo yadi maṃ
sahāyakā nenti, tumhākaṃ ettha kiṃ duṭṭhaceṭakāti vattukāmo haṃsānaṃ
sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle
daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāse patitvā dvebhāgo
ahosi. Kacchapo ākāsato patitvā dvedhā bhinnoti ekakolāhalaṃ
ahosi. Rājā bodhisattaṃ ādāya amaccagaṇaparivuto taṃ ṭhānaṃ gantvā
kacchapaṃ disvā bodhisattaṃ pucchi paṇḍita kinti katvā patitoti.
Bodhisatto cirapaṭikaṃkhohaṃ rājānaṃ ovaditukāmo upāyaṃ upadhārento
carāmi, iminā kacchapena haṃsehi saddhiṃ vissāso kato bhavissati,
Tahi imaṃ himavantaṃ nessāmāti daṇḍakaṃ ḍaṃsāpetvā ākāsaṃ
pakkhandehi bhavitabbaṃ, atha iminā kassaci vacanaṃ sutvā
arakkhitamukhatāya kiñci vattukāmena daṇḍako vissaṭṭho bhavissati, evaṃ
ākāsato patitvā jīvitakkhayaṃ pattena bhavitabbanti cintetvā āma
mahārāja atimukharā nāma apariyantavacanā evarūpaṃ dukkhaṃ pāpuṇanti
yevāti vatvā imā gāthā avoca
        avadhi vata attānaṃ     kacchapo va pabyāharaṃ,
        suggahitasmiṃ kaṭṭhasmiṃ    vācāya sakiyā vadhi,
             etampi disvā naravīraseṭṭha
             vācaṃ pamuñce kusalaṃ nātivelaṃ,
        passasi bahubhāṇena     kacchapaṃ byasanaṃ gatanti.
     Tattha avadhi vatāti ghāṭesi vata. Pabyāharanti byāharanto.
Suggahitasmiṃ kaṭṭhasminti mukhena suṭṭhu ḍaṃsitvā gahite daṇḍake.
Vācāya sakiyā vadhīti atimukharatāya akāle vācaṃ nicchārento
daṭṭhaṭṭhānaṃ vissajjetvā tāya sakāya vācāya attānaṃ vadhi ghāṭesi,
evameva jīvitakkhayaṃ patto na aññathāti. Etampi disvāti etampi
kāraṇaṃ disvā. Naravīraseṭṭhāti naresu viriyena seṭṭha uttamaviriya
rājavara. Vācaṃ pamuñce kusalaṃ nātivelanti saccādipaṭisaṃyuttaṃ
kusalameva paṇḍitapuriso muñceyya nicchāreyya, tampi hitaṃ kālayuttaṃ
na ativelaṃ atikkantakālaṃ apariyantavācaṃ bhāseyya. Passasīti nanu
paccakkhato passasi. Bahubhāṇenāti bahubhāṇanena. Kacchapaṃ byasanaṃ
Gatanti evaṃ kacchapaṃ jīvitakkhayaṃ pattanti.
     Rājā maṃ sandhāya bhāsatīti ñatvā amhe sandhāya kathesi
paṇḍitāti āha. Bodhisatto mahārāja tvaṃ vā hotu añño
vā yo koci pamāṇātikkantaṃ bhāsento evarūpaṃ byasanaṃ pāpuṇātīti
pākaṭaṃ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā kacchapo kokāliko ahosi, dve haṃsapotakā dve mahātherā,
rājā ānando, amaccapaṇḍito pana ahamevāti.
                    Kacchapajātakaṃ pañcamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4612              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4612              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1624              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1611              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]