ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      5 Kacchapajātakaṃ
     avadhi vata attānanti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Vatthu mahātakkārijātake āvibhavissati.
     Tadā pana satthā na bhikkhave kokāliko idāneva vācāya
hato pubbepi vācāya hato yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako
@Footnote: 1 asaraṇantipi.

--------------------------------------------------------------------------------------------- page234.

Ahosi. So pana rājā bahubhāṇī ahosi. Tasmiṃ kathente aññesaṃ vacanassa okāso nāma natthi. Bodhisatto tassa taṃ bahubhāṇitaṃ vāretukāmo ekaṃ upāyaṃ upadhārento vicarati. Tasmiṃ hi kāle himavantappadese ekasmiṃ sare kacchapo vasati. Dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ agamaṃsu. Te daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ āhaṃsu samma kacchapa amhākaṃ himavante cittakūṭapabbatatale kāñcanaguhāyaṃ vasanaṭṭhānaṃ ramaṇīyo padeso, gacchasi amhākaṃ saddhinti. Ahaṃ kinti katvā gamissāmīti. Mayaṃ taṃ gahetvā gamissāma, sace tvaṃ mukhaṃ rakkhituṃ sakkhissasi, kassaci kiñci na kathesīti. Sakkhissāmi, gahetvā maṃ gacchathāti. Te sādhūti vatvā ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā ākāse pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā dve haṃsā kacchapaṃ daṇḍakena harantīti āhaṃsu. Kacchapo yadi maṃ sahāyakā nenti, tumhākaṃ ettha kiṃ duṭṭhaceṭakāti vattukāmo haṃsānaṃ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāse patitvā dvebhāgo ahosi. Kacchapo ākāsato patitvā dvedhā bhinnoti ekakolāhalaṃ ahosi. Rājā bodhisattaṃ ādāya amaccagaṇaparivuto taṃ ṭhānaṃ gantvā kacchapaṃ disvā bodhisattaṃ pucchi paṇḍita kinti katvā patitoti. Bodhisatto cirapaṭikaṃkhohaṃ rājānaṃ ovaditukāmo upāyaṃ upadhārento carāmi, iminā kacchapena haṃsehi saddhiṃ vissāso kato bhavissati,

--------------------------------------------------------------------------------------------- page235.

Tahi imaṃ himavantaṃ nessāmāti daṇḍakaṃ ḍaṃsāpetvā ākāsaṃ pakkhandehi bhavitabbaṃ, atha iminā kassaci vacanaṃ sutvā arakkhitamukhatāya kiñci vattukāmena daṇḍako vissaṭṭho bhavissati, evaṃ ākāsato patitvā jīvitakkhayaṃ pattena bhavitabbanti cintetvā āma mahārāja atimukharā nāma apariyantavacanā evarūpaṃ dukkhaṃ pāpuṇanti yevāti vatvā imā gāthā avoca avadhi vata attānaṃ kacchapo va pabyāharaṃ, suggahitasmiṃ kaṭṭhasmiṃ vācāya sakiyā vadhi, etampi disvā naravīraseṭṭha vācaṃ pamuñce kusalaṃ nātivelaṃ, passasi bahubhāṇena kacchapaṃ byasanaṃ gatanti. Tattha avadhi vatāti ghāṭesi vata. Pabyāharanti byāharanto. Suggahitasmiṃ kaṭṭhasminti mukhena suṭṭhu ḍaṃsitvā gahite daṇḍake. Vācāya sakiyā vadhīti atimukharatāya akāle vācaṃ nicchārento daṭṭhaṭṭhānaṃ vissajjetvā tāya sakāya vācāya attānaṃ vadhi ghāṭesi, evameva jīvitakkhayaṃ patto na aññathāti. Etampi disvāti etampi kāraṇaṃ disvā. Naravīraseṭṭhāti naresu viriyena seṭṭha uttamaviriya rājavara. Vācaṃ pamuñce kusalaṃ nātivelanti saccādipaṭisaṃyuttaṃ kusalameva paṇḍitapuriso muñceyya nicchāreyya, tampi hitaṃ kālayuttaṃ na ativelaṃ atikkantakālaṃ apariyantavācaṃ bhāseyya. Passasīti nanu paccakkhato passasi. Bahubhāṇenāti bahubhāṇanena. Kacchapaṃ byasanaṃ

--------------------------------------------------------------------------------------------- page236.

Gatanti evaṃ kacchapaṃ jīvitakkhayaṃ pattanti. Rājā maṃ sandhāya bhāsatīti ñatvā amhe sandhāya kathesi paṇḍitāti āha. Bodhisatto mahārāja tvaṃ vā hotu añño vā yo koci pamāṇātikkantaṃ bhāsento evarūpaṃ byasanaṃ pāpuṇātīti pākaṭaṃ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā kacchapo kokāliko ahosi, dve haṃsapotakā dve mahātherā, rājā ānando, amaccapaṇḍito pana ahamevāti. Kacchapajātakaṃ pañcamaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4612&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4612&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1624              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1611              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]