ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       6 Macchajātakaṃ
     na māyamaggi tapatīti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
pucchitvā saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti puṭṭho
purāṇadutiyikāyāti āha. Atha naṃ satthā ayaṃ te bhikkhu itthī
anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūlena vijjhitvā aṅgāresu
pacitvā khāditabbataṃ patto paṇḍite nissāya jīvitaṃ labhīti vatvā
atītaṃ āhari.

--------------------------------------------------------------------------------------------- page237.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi. Athekadivasaṃ kevaṭṭā jāle laggaṃ macchaṃ uddharitvā uṇhavālukāpiṭṭhe ṭhapetvā aṅgāresu naṃ pacitvā khādissāmāti sūlaṃ tacchesuṃ. Maccho macchiṃ ārabbha paridevamāno imā gāthā avoca na māyamaggi tapati na sūlo sādhu tacchito, yañca maṃ maññate macchī aññaṃ so ratiyā gato so maṃ dahati rāgaggi cittañcūpatapeti maṃ, jālino muñcathayirā, na kāme haññate kvacīti. Tattha na māyamaggīti na maṃ ayaṃ aggi tapati na tāpaṃ janeti na socayatīti attho. Na sūloti ayaṃ sūlopi sādhu tacchito maṃ na tapati na me sokaṃ uppādeti. Yañca maṃ maññate macchīti yaṃ pana maṃ macchī evaṃ maññati aññaṃ macchiṃ so pañcakāmaguṇaratiyā gatoti tadeva maṃ tapati socayati maṃ dahati. So maṃ dahatīti yo panesa rāgaggi so maṃ dahati jhāpeti. Cittañcūpatapeti manti rāgasampayuttakaṃ mama cittameva maṃ upatāpeti kilameti viheṭheti. Jālinoti kevaṭṭe ālapati. Te hi jālassa atthitāya jālinoti vuccanti. Muñcathayirāti paṭimuñcatha me 1- sāminoti yācati. Na kāme haññate kvacīti kāme patiṭṭhito kāmena nīyamāno satto na kvaci haññati. Na hi taṃ tumhādisā hanituṃ anucchavikāti @Footnote: 1 mantipi.

--------------------------------------------------------------------------------------------- page238.

Paridevati. Atha vā kāmeti hetuvacane bhummaṃ, kāmahetu macchiṃ anubandhamāno nāma kvaci tumhādisehi haññatīti paridevati. Tasmiṃ khaṇe bodhisatto nadītīraṃ gato tassa macchassa paridevitaṃ sutvā kevaṭṭe upasaṅkamitvā taṃ macchaṃ moceti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi. Tadā macchī purāṇadutiyikā ahosi, ukkaṇṭhitabhikkhu maccho, purohito pana ahamevāti. Macchajātakaṃ chaṭṭhaṃ. -------


             The Pali Atthakatha in Roman Book 37 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4673&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4673&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1632              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1619              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]