ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Seggujātakaṃ
     sabbo lokoti idaṃ satthā jetavane viharanto ekaṃ paṇṇikaṃ
upāsakaṃ ārabbha kathesi. Vatthu ekanipāte vitthāritameva.
     Idhāpi satthā taṃ upāsakaṃ kiṃ  upāsaka cirassaṃ āgatosīti
pucchi. Dhītā me bhante niccaṃ hasitamukhī, tamahaṃ   vīmaṃsitvā
ekassa kuladārakassa adāsiṃ, tattha itikattabbatāya tumhākaṃ
dassanāya āgantuṃ okāsaṃ na labhinti āha. Atha naṃ satthā
na kho upāsaka idāneva sā sīlavatī pubbepi sīlavatī, tvañca
na idāneva taṃ vīmaṃsasi pubbepi vīmaṃsasi yevāti vatvā atītaṃ
āhari.

--------------------------------------------------------------------------------------------- page239.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rukkhadevatā ahosi. Tadā ayameva paṇṇikaupāsako dhītaraṃ vīmaṃsissāmīti araññaṃ netvā kilesavasena icchanto viya hatthe gaṇhi. Atha naṃ paridevamānaṃ paṭhamagāthāya ajjhabhāsi. Sabbo loko attamano ahosi, akovidā gāmadhammassa seggu, komāriko nāma tavajja dhammo yaṃ tvaṃ gahitā pavane parodasīti. Tattha sabbo loko attamano ahosīti amma sakalopi sattaloko etissā kāmasevanāya attamano jāto. Akovidā gāmadhammassa seggūti seggūti tassā nāmaṃ, tena tvaṃ pana amma seggu akovidā gāmadhammassa. Imasmiṃ gāmadhamme vasaladhamme akusalāsīti vuttaṃ hoti. Komāriko nāma tavajja dhammoti amma kumāriko nāmesa tavajja sabhāvo. Yaṃ tvaṃ gahitā pavane parodasīti tvaṃ mayā imasmiṃ pavane santhavavasena hatthe gahitā parodasi na sampaṭicchasi, ko esa tava sabhāvo, kiṃ kumārī yeva tvanti pucchati. Taṃ sutvā kumārikā āma tāta kumārikā yevāhaṃ, nāhaṃ methunadhammaṃ nāma jānāmīti vatvā paridevamānā dutiyaṃ gāthamāha yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ so me pitā dubbhi vane karoti,

--------------------------------------------------------------------------------------------- page240.

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasā karotīti. Sā heṭṭhā kathitā yeva. Iti so paṇṇiko tadā dhītaraṃ vīmaṃsitvā gehaṃ netvā kuladārakassa datvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne paṇṇikaupāsako sotāpattiphale patiṭṭhahi. Tadā dhītā dhītā yeva, pitā pitā yeva ahosi. Tassa pana kāraṇassa paccakkhakārī rukkhadevatā pana ahamevāti. Seggujātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 238-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4713&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4713&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=283              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1641              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1627              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1627              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]