ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                     8 Kutavanijajatakam
     sathassa satheyyamidanti idam sattha jetavane viharanto ekam
kutavanijam arabbha kathesi.
     Savatthivasino hi kutavanijo ca panditavanijo ca dve
jana pattika hutva pancasakatasatani bhandassa puretva pubbantato
aparantam vicaramana voharam katva bahulabham labhitva savatthim
paccagamimsu. Panditavanijo kutavanijam aha samma bhandam
bhajemati. Kutavanijo ayam digharattam dukkhaseyyaya dubbhojanena
kilamanto attano ghare nanaggarasabhattam bhunjitva ajirakena marissati,
Athassa sabbametam bhandam mayhameva bhavissatiti cintetva nakkhattam
na manapam, divaso na manapo, sve janissami punadivase janissamiti
kalam khepeti. Atha nam panditavanijo nippiletva bhajapetva
gandhamalam adaya satthu santikam gantva sattharam pujetva vanditva
ekamantam nisidi. Sattha kada agatositi pucchi. Addhamasamattam 1-
me bhante agatassati vatva atha kasma evam papancetva
buddhupatthanam na agatositi puttho tam pavattim arocesi.
Sattha na kho upasaka idaneva pubbepesa kutavanijo yevati
vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
amaccakule nibbattitva vayappatto tassa vinicchayamacco ahosi.
Tada gamavasi ca nagaravasi ca dve vanija mitta ahesum.
Gamavasi nagaravasissa santike panca phalasatani thapesi. So te
phale vikkinitva mulam gahetva phalanam thapitatthane musikavaccam
akiritva thapesi. Aparabhage gamavasi agantva phale me
dehiti aha. Kutavanijo phala te musikahi khaditati musikavaccam
dasseti. Itaro khaditava hontu, musikahi khadite kim sakka
katunti nahanatthaya tassa puttam adaya gacchanto ekassa sahayakassa
gehe imassa darakassa katthaci gantum madatthati vatva antogabbhe
@Footnote: 1 addhamasamattotipi.
Nisidapetva sayam nahatva kutavanijassa geham agamasi. So
putto me kahanti aha. Samma tava puttam tire thapetva mama
udake nimuggakale eko kulalo agantva tava puttam nakhapanjarena
gahetva akasam pakkhandi, aham panim paharitva viravitva vayamantopi
mocetum nasakkhinti. Tvam musa bhanasi, kulalo darake gahetva
gantum samattho nama natthiti. Samma yuttampi hotu ayuttampi
hotu, aham kim karomi, kulaleneva te putto nitoti. So tam
santajjetva are dutthacora manussamaraka idani tam vinicchayam gantva
kathapessamiti nikkhami. So mama 1- ruccanameva kathesiti 2- teneva
saddhim vinicchayatthanam agamasi. Kutavanijo bodhisattam aha ayam
sami mama puttam gahetva nahayitum gato kaham me puttoti vutte
kulalena hatoti aha, vinicchinatha me attanti. Bodhisatto
saccam bhanasiti itaram pucchi. So aha sami aham tam adaya
gatoti. Senena pana hatabhavo saccamevati. Saccameva samiti.
Kim pana loke kulala nama darakam harantiti. Sami ahampi
tumhe pucchami kulala darake gahetva akase gantum na sakkonti,
musika pana ayaphale khadantiti. Idam kinnamati. Sami maya
etassa ghare panca phalasatani thapitani, svayam phala te musikahi
khaditati vatva idante phale khaditamusikanam vaccanti vaccam
dasseti, sami musika sace phale khadanti, kulalapi darake harissanti,
@Footnote: 1 tavatipi .   2 karositipi.
Sace na khadanti, senapi tam na harissanti, eso pana phala te
musikahi khaditati vadati, tesam khaditabhavam va akhaditabhavam va
janatha, attam me vinicchinathati. Bodhisatto sathassa patisatheyyam
katva jinissamiti imina cintitam bhavissatiti natva sutthu te
cintitanti vatva ima gatha avoca
               sathassa satheyyamidam sucintitam,
               paccodditam patikutassa kutam,
               phalam ce adeyyum musika,
               kasma kumaram kulala no hareyyum.
               Kutassa hi santi kutakuta,
               bhavati paro nikatino nikatya,
               dehi puttanattha phalanatthassa phalam,
               ma te puttamahasi phalanatthoti.
     Tattha sathassati sathabhavena keratikena ekam upayam katva
parasantakam khaditum vattatiti sathassa. Satheyyamidam sucintitanti idam
patisatheyyam cintentena taya sutthu cintitam. Paccodditam patikutassa
kutanti kutassa puggalassa taya patikutam sutthu paccodditam, patibhagam
katva odditasadisameva katanti attho. Phalam ce adeyyum musikati
yadi musika phale khadeyyum, kasma kumaram kulala no hareyyunti,
musikasu phale khadantisu kulala kimkarana kumaram no hareyyum.
Kutassa hi santi kutakutati tvam ahameva musikahi phale khadapitapuriso
Kutoti mannasi, tadisassa pana kutassa imasmim loke bahukuta
santi. Kutassa 1- kutapatikutanam etam namam. Kutassa patikuta
nama santiti vuttam hoti. Bhavati paro nikatino nikatyati
nikatino nekatikassa vancanakarakassa puggalassa nikatya aparo
nikatikarako vancanakapuriso bhavati yeva. Dehi puttanattha phalanatthassa
phalanti ambho natthaputtapurisa etassa natthaphalassa phale dehi.
Ma te puttamahasi phalanatthoti sace hissa phalam na dassasi,
puttante harissati, tante esa ma haratu, phalamassa dehiti.
     Demi sami, sace me puttam detiti. Demi sami, sace
phale me detiti. Evam natthaputto puttam natthaphalo ca phalam
patilabhitva ubhopi yathakammam gata.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi.
Tada kutavanijo idani kutavanijo, panditavanijo panditavanijo
yeva, vinicchayamacco pana ahamevati.
                   Kutavanijajatakam atthamam.
@Footnote: 1 kutassa kutatipi.



             The Pali Atthakatha in Roman Book 37 page 240-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4755&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4755&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1650              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1638              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1638              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]