ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     8 Kūṭavāṇijajātakaṃ
     saṭhassa sātheyyamidanti idaṃ satthā jetavane viharanto ekaṃ
kūṭavāṇijaṃ ārabbha kathesi.
     Sāvatthivāsino hi kūṭavāṇijo ca paṇḍitavāṇijo ca dve
janā pattikā hutvā pañcasakaṭasatāni bhaṇḍassa pūretvā pubbantato
aparantaṃ vicaramānā vohāraṃ katvā bahulābhaṃ labhitvā sāvatthiṃ
paccāgamiṃsu. Paṇḍitavāṇijo kūṭavāṇijaṃ āha samma bhaṇḍaṃ
bhājemāti. Kūṭavāṇijo ayaṃ dīgharattaṃ dukkhaseyyāya dubbhojanena
kilamanto attano ghare nānaggarasabhattaṃ bhuñjitvā ajīrakena marissati,

--------------------------------------------------------------------------------------------- page241.

Athassa sabbametaṃ bhaṇḍaṃ mayhameva bhavissatīti cintetvā nakkhattaṃ na manāpaṃ, divaso na manāpo, sve jānissāmi punadivase jānissāmīti kālaṃ khepeti. Atha naṃ paṇḍitavāṇijo nippīḷetvā bhājāpetvā gandhamālaṃ ādāya satthu santikaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā kadā āgatosīti pucchi. Aḍḍhamāsamattaṃ 1- me bhante āgatassāti vatvā atha kasmā evaṃ papañcetvā buddhupaṭṭhānaṃ na āgatosīti puṭṭho taṃ pavattiṃ ārocesi. Satthā na kho upāsaka idāneva pubbepesa kūṭavāṇijo yevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa vinicchayāmacco ahosi. Tadā gāmavāsī ca nagaravāsī ca dve vāṇijā mittā ahesuṃ. Gāmavāsī nagaravāsissa santike pañca phālasatāni ṭhapesi. So te phāle vikkīṇitvā mūlaṃ gahetvā phālānaṃ ṭhapitaṭṭhāne mūsikavaccaṃ ākiritvā ṭhapesi. Aparabhāge gāmavāsī āgantvā phāle me dehīti āha. Kūṭavāṇijo phālā te mūsikāhi khāditāti mūsikavaccaṃ dasseti. Itaro khāditāva hontu, mūsikāhi khādite kiṃ sakkā kātunti nahānatthāya tassa puttaṃ ādāya gacchanto ekassa sahāyakassa gehe imassa dārakassa katthaci gantuṃ mādatthāti vatvā antogabbhe @Footnote: 1 aḍḍhamāsamattotipi.

--------------------------------------------------------------------------------------------- page242.

Nisīdāpetvā sayaṃ nahātvā kūṭavāṇijassa gehaṃ agamāsi. So putto me kahanti āha. Samma tava puttaṃ tīre ṭhapetvā mama udake nimuggakāle eko kulalo āgantvā tava puttaṃ nakhapañjarena gahetvā ākāsaṃ pakkhandi, ahaṃ pāṇiṃ paharitvā viravitvā vāyamantopi mocetuṃ nāsakkhinti. Tvaṃ musā bhaṇasi, kulalo dārake gahetvā gantuṃ samattho nāma natthīti. Samma yuttampi hotu ayuttampi hotu, ahaṃ kiṃ karomi, kulaleneva te putto nītoti. So taṃ santajjetvā are duṭṭhacora manussamāraka idāni taṃ vinicchayaṃ gantvā kathāpessāmīti nikkhami. So mama 1- ruccanameva kathesīti 2- teneva saddhiṃ vinicchayaṭṭhānaṃ agamāsi. Kūṭavāṇijo bodhisattaṃ āha ayaṃ sāmi mama puttaṃ gahetvā nahāyituṃ gato kahaṃ me puttoti vutte kulalena hatoti āha, vinicchinatha me aṭṭanti. Bodhisatto saccaṃ bhaṇasīti itaraṃ pucchi. So āha sāmi ahaṃ taṃ ādāya gatoti. Senena pana hatabhāvo saccamevāti. Saccameva sāmīti. Kiṃ pana loke kulalā nāma dārakaṃ harantīti. Sāmi ahampi tumhe pucchāmi kulalā dārake gahetvā ākāse gantuṃ na sakkonti, mūsikā pana ayaphāle khādantīti. Idaṃ kinnāmāti. Sāmi mayā etassa ghare pañca phālasatāni ṭhapitāni, svāyaṃ phālā te mūsikāhi khāditāti vatvā idante phāle khāditamūsikānaṃ vaccanti vaccaṃ dasseti, sāmi mūsikā sace phāle khādanti, kulalāpi dārake harissanti, @Footnote: 1 tavātipi . 2 karosītipi.

--------------------------------------------------------------------------------------------- page243.

Sace na khādanti, senāpi taṃ na harissanti, eso pana phālā te mūsikāhi khāditāti vadati, tesaṃ khāditabhāvaṃ vā akhāditabhāvaṃ vā jānātha, aṭṭaṃ me vinicchinathāti. Bodhisatto saṭhassa paṭisātheyyaṃ katvā jinissāmīti iminā cintitaṃ bhavissatīti ñatvā suṭṭhu te cintitanti vatvā imā gāthā avoca saṭhassa sātheyyamidaṃ sucintitaṃ, paccoḍḍitaṃ paṭikūṭassa kūṭaṃ, phālaṃ ce adeyyuṃ mūsikā, kasmā kumāraṃ kulalā no hareyyuṃ. Kūṭassa hi santi kūṭakūṭā, bhavati paro nikatino nikatyā, dehi puttanaṭṭha phālanaṭṭhassa phālaṃ, mā te puttamahāsi phālanaṭṭhoti. Tattha saṭhassāti saṭhabhāvena kerāṭikena ekaṃ upāyaṃ katvā parasantakaṃ khādituṃ vaṭṭatīti saṭhassa. Sātheyyamidaṃ sucintitanti idaṃ paṭisātheyyaṃ cintentena tayā suṭṭhu cintitaṃ. Paccoḍḍitaṃ paṭikūṭassa kūṭanti kūṭassa puggalassa tayā paṭikūṭaṃ suṭṭhu paccoḍḍitaṃ, paṭibhāgaṃ katvā oḍḍitasadisameva katanti attho. Phālaṃ ce adeyyuṃ mūsikāti yadi mūsikā phāle khādeyyuṃ, kasmā kumāraṃ kulalā no hareyyunti, mūsikāsu phāle khādantīsu kulalā kiṃkāraṇā kumāraṃ no hareyyuṃ. Kūṭassa hi santi kūṭakūṭāti tvaṃ ahameva mūsikāhi phāle khādāpitapuriso

--------------------------------------------------------------------------------------------- page244.

Kūṭoti maññasi, tādisassa pana kūṭassa imasmiṃ loke bahukūṭā santi. Kūṭassa 1- kūṭapaṭikūṭānaṃ etaṃ nāmaṃ. Kūṭassa paṭikūṭā nāma santīti vuttaṃ hoti. Bhavati paro nikatino nikatyāti nikatino nekatikassa vañcanakārakassa puggalassa nikatyā aparo nikatikārako vañcanakapuriso bhavati yeva. Dehi puttanaṭṭha phālanaṭṭhassa phālanti ambho naṭṭhaputtapurisa etassa naṭṭhaphālassa phāle dehi. Mā te puttamahāsi phālanaṭṭhoti sace hissa phālaṃ na dassasi, puttante harissati, tante esa mā haratu, phālamassa dehīti. Demi sāmi, sace me puttaṃ detīti. Demi sāmi, sace phāle me detīti. Evaṃ naṭṭhaputto puttaṃ naṭṭhaphālo ca phālaṃ paṭilabhitvā ubhopi yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā kūṭavāṇijo idāni kūṭavāṇijo, paṇḍitavāṇijo paṇḍitavāṇijo yeva, vinicchayāmacco pana ahamevāti. Kūṭavāṇijajātakaṃ aṭṭhamaṃ. @Footnote: 1 kūṭassa kūṭātipi.


             The Pali Atthakatha in Roman Book 37 page 240-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4755&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4755&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1650              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1638              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1638              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]