ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page248.

10 Dhammaddhajajātakaṃ sukhaṃ jīvitarūposīti idaṃ satthā veḷuvane viharanto vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā na bhikkhave idāneva pubbepi devadatto mayhaṃ vadhāya parisakkateva, tāsamattampi kātuṃ nāsakkhīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ yasapāṇī nāma rājā dhammena rajjaṃ kāresi. Kāḷako nāmassa senāpati ahosi. Tadā bodhisatto tasseva purohito ahosi nāmena dhammaddhajo. Rañño panassa sīsapasādhanakappako chattapāṇī nāma. Rājā dhammena rajjaṃ kāresi. Senāpati panassa vinicchayaṃ karonto lañcaṃ khādati parapiṭṭhimaṃsiko viya lañcaṃ gahetvā asāmike sāmike karoti. Athekadivasaṃ vinicchaye parājito manusso bāhā paggayha kandanto vinicchayā nikkhanto rājupaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu patitvā tumhādisesu nāma sāmi rañño atthañca dhammañca anusāsantesu kāḷakasenāpati lañcaṃ gahetvā asāmike sāmike karotīti attano parājitabhāvaṃ kathesi. Bodhisatto kāruññaṃ uppādetvā ehi bhaṇe, aṭṭaṃ te vinicchinissāmīti taṃ gahetvā vinicchayaṭṭhānaṃ agamāsi. Mahājano sannipati. Bodhisatto taṃ aṭṭaṃ paṭivinicchitvā sāmikaṃ yeva sāmikaṃ akāsi. Mahājano sādhukāraṃ adāsi. So saddo

--------------------------------------------------------------------------------------------- page249.

Mahā ahosi. Rājā taṃ sutvā kiṃsaddo nāmesoti pucchi. Deva dhammaddhajapaṇḍitena dubbinicchito aṭṭo suvinicchito, tattheso sādhukārasaddoti. Rājā tuṭṭho bodhisattaṃ pakkosāpetvā aṭṭo kira te ācariya vinicchitoti pucchitvā āma mahārāja kāḷakena dubbinicchitaṃ aṭṭaṃ vinicchitanti vutte itodāni paṭṭhāya tumhe va aṭṭaṃ vinicchinatha, mayhañca kaṇṇasukhaṃ bhavissati, lokassa ca vuḍḍhīti vatvā anicchantampi taṃ sattānudayāya vinicchaye nisīdathāti yācitvā sampaṭicchāpeti. Tato paṭṭhāya bodhisatto vinicchaye nisīdati. Sāmike yeva sāmike karoti. Kāḷako tato paṭṭhāya lañcaṃ alabhanto lābhato parihāyitvā mahārāja dhammaddhajapaṇḍito te rajjaṃ patthetīti bodhisattaṃ rañño antare paribhindi. Rājā asaddahanto mā evaṃ avacāti paṭikkhipi. Puna tena sace me na saddahatha, tassāgamanakāle vātapānena oloketha, atha tena sakalanagarassa attano hatthe katabhāvaṃ passissathāti vutte rājā tassa aṭṭakārakaparisaṃ disvā etasseva parisāti saññāya bhijjitvā kiṃ karoma senāpatīti pucchi. Deva etaṃ māretuṃ vaṭṭatīti. Oḷārikadosaṃ apassantā kathaṃ māressāmāti. Attheko upāyoti. Katarūpāyoti. Asayhamassa kammaṃ āropetvā taṃ kātuṃ asakkontaṃ tena dosena māressāmāti. Kiṃ panassa asayhakammanti. Mahārāja uyyānaṃ nāma sārabhūmiyaṃ ropitaṃ paṭijaggiyamānaṃ tīhi

--------------------------------------------------------------------------------------------- page250.

Catūhi saṃvaccharehi phalaṃ deti, tumhe taṃ pakkosāpetvā paṇḍita mayaṃ purāṇauyyāne ciraṃ kīḷimhā, idāni navauyyāne kīḷitukāmamhā, sve uyyānaṃ kīḷissāma, uyyānaṃ me māpehīti vadatha, so māpetuṃ na sakkhissati, atha naṃ tasmiṃ dose māressāmāti. Rājā bodhisattaṃ āmantetvā paṇḍita mayaṃ purāṇauyyāne ciraṃ kīḷimhā, idāni navauyyāne kīḷitukāmamhā, sve kīḷissāma, uyyānaṃ no māpehi, sace māpetuṃ na sakkhissasi, jīvitaṃ te natthīti. Bodhisatto kāḷakena lañcaṃ alabhamānena rājā paribhinno bhavissatīti ñatvā sakkonto jānissāmi mahārājāti vatvā gehaṃ gantvā subhojanaṃ bhuñjitvā cintayamāno sayane nipajji. Sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento bodhisattassa cittaṃ ñatvā vegenāgantvā sirigabbhaṃ pavisitvā ākāse ṭhatvā kiṃ cintesi paṇḍitāti pucchi. Kosi tvanti. Sakkohamasmīti. Rājā me 1- navauyyānaṃ māpesi, kinti katvā māpessāmīti cintesinti. Paṇḍita mā cintayi, ahaṃ te nandanavanacittalatāvanasadisaṃ uyyānaṃ māpessāmi, katarasmiṃ ṭhāne māpehīti āha. Asukaṭṭhāne māpehīti. Sakko māpetvā devanagarameva gato. Punadivase bodhisatto uyyānaṃ paccakkhato disvā gantvā rañño ārocesi niṭṭhitaṃ te mahārāja uyyānaṃ, kīḷissathāti 2-. Rājā gantvā aṭṭhārasahatthena manosilāvaṇṇena pākārena parikkhittaṃ dvāraṭṭālakasampannaṃ @Footnote: 1 mantipi . 2 kīlassūtipi.

--------------------------------------------------------------------------------------------- page251.

Pupphaphalabhārabharitanānārukkhapaṭimaṇḍitaṃ uyyānaṃ disvā kāḷakasenāpatiṃ pucchi paṇḍitena amhākaṃ vacanaṃ kataṃ, idāni kiṃ karomāti. Mahārāja ekarattena uyyānaṃ māpetuṃ sakkonto rajjaṃ gahetuṃ kiṃ na sakkotīti. Kiṃ dāni karomāti. Ayampi naṃ asayhakammaṃ kāremāti. Kiṃ kammaṃ nāmāti. Sattaratanamayaṃ pokkharaṇiṃ māpethāti. Rājā sādhūti bodhisattaṃ āmantetvā ācariya uyyānaṃ tāva te māpitaṃ, etassa pana anucchavikaṃ sattaratanamayaṃ pokkharaṇiṃ māpehi, sace māpetuṃ nāsakkhissasi, jīvitaṃ te natthīti āha. Bodhisatto mahārāja sakkonto māpessāmīti. Atha sakko pokkharaṇiṃ māpesi sobhaggappattaṃ satatitthaṃ sahassavaṅkaṃ pañcavaṇṇapadumasañchannaṃ nandanapokkharaṇīsadisaṃ. Punadivase bodhisatto tampi paccakkhaṃ katvā rañño ārocesi māpitā te deva pokkharaṇīti. Rājā tampi disvā idāni kiṃ karomāti kāḷakaṃ pucchi. Uyyānassa anucchavikaṃ gehampi māpetuṃ āṇāpehi devāti. Rājā idāni ācariya imassa uyyānassa ceva pokkharaṇiyā ca anucchavikaṃ sabbadantamayaṃ gehaṃ māpehi, no ce māpessasi, jīvitante natthīti āha. Athassa sakko gehampi māpesi. Bodhisatto punadivase taṃ paccakkhaṃ katvā rañño ārocesi. Rājā tampi disvā idāni kiṃ karomāti kāḷakaṃ pucchi. Gehassa anucchavikaṃ maṇiṃ māpetuṃ āṇāpehi mahārājāti āha. Rājā bodhisattaṃ āmantetvā paṇḍita imassa dantamayagehassa anucchavikaṃ maṇiṃ māpehi, maṇiālokena carissāmi,

--------------------------------------------------------------------------------------------- page252.

Sace māpetuṃ na sakkosi, jīvitante natthīti āha. Athassa sakko maṇiṃ māpesi. Bodhisatto punadivase taṃ paccakkhaṃ katvā rañño ārocesi. Rājā tampi disvā idāni kiṃ karomāti kāḷakaṃ pucchi. Mahārāja dhammaddhajabrāhmaṇassa icchiticchitadāyikā devatā atthi maññe, idāni yaṃ devatāpi māpetuṃ na sakkoti, taṃ āṇāpehi, caturaṅgasamannāgataṃ nāma manussaṃ devatāpi māpetuṃ na sakkoti, tasmā caturaṅgasamannāgataṃ me uyyānapālaṃ māpehīti naṃ vadāhīti āha. Rājā bodhisattaṃ āmantetvā ācariya tayā amhākaṃ uyyānapokkharaṇī- dantamayapāsādo tassa ālokakaraṇatthāya maṇiratanañca māpitaṃ, idāni me uyyānarakkhaṇakaṃ caturaṅgasamannāgataṃ uyyānapālaṃ māpehi, no ce māpessasi, jīvitante natthīti āha. Bodhisatto hotu labhamānā 1- jānissāmāti gehaṃ gantvā subhojanaṃ bhuñjitvā nipanno paccūsakāle pabujjhitvā sayanapiṭṭhe nisinno cintesi sakko devarājā yaṃ attanā sakkā māpetuṃ taṃ māpesi, caturaṅgasamannāgataṃ pana uyyānapālaṃ na sakkā māpetuṃ, evaṃ sante paresaṃ hatthe maraṇato araññe anāthamaraṇameva varataranti. So kassaci anārocetvā pāsādā otaritvā aggadvāreneva nagarā nikkhamitvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle sataṃ dhammaṃ āvajjamāno nisīdi. Sakko taṃ kāraṇaṃ ñatvā vanacarako viya hutvā bodhisattaṃ upasaṅkamitvā brāhmaṇa tvaṃ sukhumālo kadāci adiṭṭhapubbadukkharūpo @Footnote: 1 labhamāno jānissāmītipi.

--------------------------------------------------------------------------------------------- page253.

Viya imaṃ araññaṃ pavisitvā kiṃ karonto nisinnosīti imamatthaṃ pucchanto paṭhamaṃ gāthamāha sukhaṃ jīvitarūposi raṭṭhā vivanamāgato, so ekako (araññasmiṃ) rukkhamūle kapaṇo viya jhāyasīti. Tattha sukhaṃ jīvitarūposīti tvaṃ sukhena jīvitasadiso sukhe ṭhito sukhaparihato viya. Raṭṭhāti ākiṇṇamanussaṭṭhānā. Vivanamāgatoti nirudakaṭṭhānaṃ araññaṃ paviṭṭho. Rukkhamūleti rukkhasamīpe. Kapaṇo viya jhāyasīti kapaṇo viya ekako nisinno jhāyasi pajjhāyasi, kinnāmetaṃ cintesīti pucchi. Taṃ sutvā bodhisatto dutiyaṃ gāthamāha sukhaṃ jīvitarūposmi raṭṭhā vivanamāgato, so ekako (araññasmiṃ) rukkhamūle kapaṇo viya jhāyāmi sataṃ dhammaṃ anussaranti. Tattha sataṃ dhammaṃ anussaranti samma saccametaṃ, ahaṃ sukhaṃ jīvitarūpo raṭṭhato vivanamāgato, sohaṃ ekakova imasmiṃ araññe rukkhamūle nisīditvā kapaṇo viya jhāyāmi, yaṃ vacanaṃ vadesi kinnāmetaṃ cintesīti taṃ te vadāmi. Sataṃ dhammanti ahaṃ hi sataṃ dhammaṃ anussaranto idha nisinno. Sataṃ dhammanti buddhapaccekabuddhasāvakānaṃ sataṃ sappurisānaṃ paṇḍitānaṃ dhammaṃ lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ayaṃ hi aṭṭhavidho lokadhammo, iminā pana abbhāhatā santo na kampenti na vedhenti ayamettha akampanasaṅkhāto sataṃ

--------------------------------------------------------------------------------------------- page254.

Dhammo, iti imaṃ dhammaṃ anussaranto nisinnomhīti dīpeti. Atha naṃ sakko evaṃ sante brāhmaṇa imasmiṃ ṭhāne kasmā nisinnosīti. Rājā caturaṅgasamannāgataṃ uyyānapālaṃ āharāpesi, tādisaṃ na sakkomi laddhuṃ, sohaṃ kiṃ me parassa hatthamaraṇena, araññaṃ pavisitvā anāthamaraṇaṃ marissāmīti cintetvā idha āgantvā nisinnomhīti. Brāhmaṇa ahaṃ sakko devarājā mayā te uyyānādīni māpitāni, caturaṅgasamannāgataṃ uyyānapālaṃ māpetuṃ na sakkomi, tumhākaṃ rañño sīsapasādhanakappako chattapāṇī nāma caturaṅgasamannāgato, uyyānapālena atthe sati, etaṃ kappakaṃ uyyānapālaṃ kātuṃ vadehīti. Iti sakko bodhisattassa ovādaṃ datvā mā bhāyīti samassāsetvā attano devapurameva gato. Bodhisatto gehaṃ gantvā bhuttapātarāso rājadvāraṃ gantvā chattapāṇimpi tattheva disvā taṃ hatthe gahetvā tvaṃ kira samma chattapāṇi caturaṅgasamannāgatosīti pucchitvā ko te mayhaṃ caturaṅgasamannāgatabhāvaṃ ācikkhīti vutte sakko devarājāti vatvā kiṃkāraṇā ācikkhīti vutte iminā kāraṇena ācikkhīti sabbaṃ ācikkhi. So āma ahaṃ caturaṅgasamannāgatoti āha. Atha naṃ bodhisatto hatthe gahetvā rañño santikaṃ gantvā ayaṃ mahārāja chattapāṇī caturaṅgasamannāgato, uyyānapālena atthe sati, imaṃ uyyānapālaṃ karothāti āha. Atha naṃ rājā tvaṃ kira caturaṅgasamannāgatosīti pucchi. Āma mahārājāti. Katamehi caturaṅgehi samannāgatosīti.

--------------------------------------------------------------------------------------------- page255.

Anussuyyako ahaṃ deva amajjapāyako ahaṃ nisnehako ahaṃ deva akkodhanaadhiṭṭhitoti. Mayhaṃ mahārāja ussuyyā nāma natthi, majjaṃ me na pivitapubbaṃ, paresu sineho vā kodho vā na bhūtapubbo, imehi caturaṅgehi samannāgatomhīti. Atha naṃ rājā chattapāṇi anussuyyakosmīti vadesīti. Āma deva anussuyyakomhīti. Kiṃ kāraṇaṃ disvā anussuyyako jātosīti. Suṇohi devāti attano anussuyyakakāraṇaṃ kathento imaṃ gāthamāha itthiyā kāraṇā rāja bandhāpesiṃ purohitaṃ, so maṃ atthe nivesesi, tasmāhaṃ anussuyyakoti. Tassattho ahaṃ hi pubbe imasmiṃ yeva bārāṇasinagare tādiso ca rājā hutvā itthiyā kāraṇā purohitaṃ bandhāpesiṃ abaddhā tattha bajjhanti yattha bālā ca bhāsare, baddhāpi tattha muccanti yattha dhīrā ca bhāsareti, imasmiṃ jātake āgatanayeneva ekasmiṃ kāle ayaṃ chattapāṇi rājā hutvā catusaṭṭhiyā pādamūlikehi saddhiṃ padussitvā bodhisattaṃ attano manorathaṃ apūrentaṃ nāsetukāmāya deviyā paribhinno bandhāpesi. Tadā bandhitvā ānīto bodhisatto yathābhūtaṃ deviyā dosaṃ ārocetvā sayaṃ mutto raññā bandhāpite sabbepi te pādamūlike mocāpetvā etesañca deviyā ca aparādhaṃ khamatha mahārājāti ovadati. Sabbaṃ heṭṭhāvuttanayeneva vitthārato veditabbaṃ. Taṃ sandhāyāha

--------------------------------------------------------------------------------------------- page256.

Itthiyā kāraṇā rāja bandhāpesiṃ purohitaṃ, so maṃ atthe nivesesi, tasmāhaṃ anussuyyakoti. Tadā pana so cintesi ahaṃ soḷasasahassā itthiyo pahāya etaṃ ekameva kilesavasena saṅgaṇhantopi taṃ santappetuṃ nāsakkhiṃ, evaṃ duppūraṇīyānaṃ itthīnaṃ kujjhanaṃ nāma, nivatthavatthe kilissante kasmā kilissatīti kujjhanasadisaṃ hoti, bhuttabhatte gūthabhāvaṃ āpajjante kasmā etaṃ gūthabhāvaṃ āpajjatīti kujjhanasadisaṃ viya ca hoti, itodāni paṭṭhāya yāva arahattaṃ na pāpuṇāmi tāva kilesaṃ nissāya mayhaṃ ussuyyā mā uppajjatūti adhiṭṭhahiṃ. Tato paṭṭhāya anussuyyako jāto. Idaṃ sandhāya tasmāhaṃ anussuyyakoti āha. Atha naṃ rājā samma chattapāṇi kiṃ ārammaṇaṃ disvā amajjapo jātosīti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha pamattohaṃ 1- mahārāja puttamaṃsāni khādasiṃ, tassa sokenāhaṃ phuṭṭho majjapānaṃ vivajjayinti. Ahaṃ mahārāja pubbe tādiso va bārāṇasirājā hutvā majjena vinā vattituṃ nāsakkhiṃ, amaṃsakabhattampi bhuñjituṃ nāsakkhiṃ. Nagare uposathadivasesu māghāṭo hoti. Bhattakārako pakkhassa terasiyaññeva maṃsaṃ gahetvā ṭhapesi. Taṃ dunnikkhittaṃ sunakhā khādiṃsu. Bhattakārako uposathadivase maṃsaṃ alabhitvā rañño nānaggarasabhojanaṃ pacitvā pāsādaṃ āropetvā upanāmetuṃ asakkonto deviṃ @Footnote: 1 matto ahantipi.

--------------------------------------------------------------------------------------------- page257.

Upasaṅkamitvā devi ajja me maṃsaṃ na laddhaṃ, amaṃsakabhojanaṃ upanāmetuṃ na sakkomi, kiṃ karomīti āha. Tāta mayhaṃ putto rañño piyo manāpo, puttaṃ me disvā rājā tameva cumbanto parissajanto attano atthinatthibhāvampi na jānāti, ahaṃ puttaṃ maṇḍitvā rañño ūrumhi nisīdāpessāmi, tassa puttena saddhiṃ kīḷanakāle tvaṃ bhattaṃ upaneyyāsīti. Sā evaṃ vatvā attano puttaṃ pilandhanakumāraṃ maṇḍitvā rañño ūrumhi nisīdāpesi. Rañño puttena saddhiṃ kīḷanakāle bhattakārako bhattaṃ upanesi. Rājā surāmadamatto pātiyaṃ maṃsaṃ adisvā maṃsaṃ kuhinti pucchitvā ajja deva uposathe māghāṭatāya maṃsaṃ na laddhanti vutte mayhaṃ maṃsaṃ nāma dullabhanti vatvā ūrumhi nisinnassa piyaputtassa gīvaṃ vaṭṭetvā jīvitakkhayaṃ pāpetvā bhattakārakassa purato khipitvā vegena sampādetvā āharāti āha. Bhattakārako tathā akāsi. Rājā puttamaṃsena bhattaṃ bhuñji. Rañño bhayena ekopi kandituṃ vā kathetuṃ vā samattho nāhosi. Rājā bhuñjitvā sayanapiṭṭhe niddaṃ upagantvā paccūsakāle pabujjhitvā viggatamado puttaṃ me āharāti āha. Tasmiṃ kāle devī kandamānā pādamūle nipati. Kiṃ kandesīti vutte deva hiyyo te puttaṃ māretvā puttamaṃsena bhattaṃ bhuttanti āha. Rājā puttasokena roditvā idaṃ me dukkhaṃ surāpānaṃ nissāya uppannanti surāpāne dosaṃ disvā ito paṭṭhāya yāva arahattaṃ na pāpuṇāmi tāva evarūpaṃ vināsakārakaṃ suraṃ nāma na pivissāmīti paṃsuṃ

--------------------------------------------------------------------------------------------- page258.

Gahetvā mukhaṃ puñchitvā adhiṭṭhāsi. Tato paṭṭhāya majjaṃ nāma na pivi. Imamatthaṃ sandhāya pamattohaṃ 1- mahārājāti imaṃ gāthamāha. Atha naṃ rājā kiṃ pana samma ārammaṇaṃ disvā nisneho jātosīti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha kitavāso nāmāhaṃ rājā, putto paccekabodhi me pattaṃ bhinditvā cavito, nisneho tassa kāraṇāti. Mahārāja pubbe ahaṃ bārāṇasiyaṃ kitavāso nāma rājā. Tassa me putto vijāyi. Jātakāle lakkhaṇapāṭhakā taṃ disvā mahārāja ayaṃ kumāro pānīyaṃ alabhitvā marissatīti āhaṃsu. Duṭṭhakumārotissa nāmaṃ ahosi. So viññutaṃ patto uparajjaṃ kāresi. Rājā kumāraṃ purato vā pacchato vā katvā vicari. Pānīyaṃ alabhitvā maraṇabhayena cassa catūsu dvāresu antonagaresu ca tattha tattha pokkharaṇiyo kāresi. Catukkādīsu maṇḍape kārāpetvā pānīyacāṭiyo ṭhapāpesi. So ekadivasaṃ alaṅkatapaṭiyatto pāto yeva uyyānaṃ gacchanto antarāmagge paccekabuddhaṃ passi. Mahājanopi paccekabuddhaṃ disvā tameva vandati pasaṃsati añjaliñcassa paggaṇhāti. So kumāro cintesi mādisena saddhiṃ gacchantā imaṃ muṇḍakaṃ vandanti pasaṃsanti añjaliñcassa paggaṇhantīti. So kupito hatthito oruyha paccekabuddhaṃ upasaṅkamitvā laddhante samaṇa bhattanti vatvā āma kumārāti @Footnote: 1 matto ahantipi.

--------------------------------------------------------------------------------------------- page259.

Vutte tassa hatthato pattaṃ gahetvā bhūmiyaṃ pātetvā saddhiṃ bhattena madditvā pādappahārena cuṇṇavicuṇṇaṃ akāsi. Paccekabuddho naṭṭho vatāyaṃ sattoti tassa mukhaṃ olokesi. Kumāro ahaṃ samaṇa kitavāsarañño putto nāmena duṭṭhakumāro nāma, tvaṃ me kuddho akkhīni ummīletvā olokento kiṃ karissasīti āha. Paccekabuddho bhinnapatto 1- hutvā vehāsaṃ abbhuggantvā uttarahimavante nandamūlakapabbhārameva gato. Kumārassāpi taṃ khaṇaññeva pāpakammaṃ paripacci. So ḍayhāmīti samuggatasarīraḍāho tattheva pati. Tattha tattheva yattakaṃ pānīyaṃ, tattakaṃ pānīyaṃ sabbaṃ chijji. Mātikā sussiṃsu. Tattheva jīvitakkhayaṃ patvā avīcimhi nibbatti. Rājā taṃ pavattiṃ sutvā puttasokena abhibhūto cintesi ayaṃ me soko piyavatthuto uppajji, sace me sineho nābhavissa, soko na uppajjissa, itodāni me paṭṭhāya saviññāṇake vā aviññāṇake vā kismiñci vatthusmiṃ sineho nāma mā uppajjīti adhiṭṭhāsi. Tato paṭṭhāya sineho nāma natthi. Taṃ sandhāya kitavāso nāmāhanti gāthamāha. Tattha putto paccekabodhi me pattaṃ bhinditvā cavitoti mama putto paccekabodhipattaṃ bhinditvā cavito. Nisneho tassa kāraṇāti tadā uppannassa piyavatthussa kāraṇā nisneho jātoti attho. Atha naṃ rājā kiṃ pana samma ārammaṇaṃ disvā nikkodho @Footnote: 1 chinnabhattotipi.

--------------------------------------------------------------------------------------------- page260.

Jātosīti pucchi. So taṃ ācikkhanto imaṃ gāthamāha arako hutvā mettacittaṃ satta vassāni bhāvayiṃ, satta kappe brahmaloke, tasmā akkodhano ahanti. Tassattho ahaṃ mahārāja arako nāma tāpaso hutvā satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmaloke vasiṃ, svāhaṃ dīgharattaṃ mettābhāvanāya āciṇṇapariciṇṇatāya akkodhano jātoti. Evaṃ chattapāṇinā attano catūsu aṅgesu kathitesu rājā parisāya iṅgitasaññaṃ adāsi. Taṃ khaṇaññeva amaccā ca brāhmaṇagahapatikādayo ca uṭṭhahitvā are lañcakhādaka duṭṭhacora tvaṃ lañcaṃ alabhitvā paṇḍitaṃ māretukāmo jātoti kāḷakaṃ hatthapādesu gahetvā rājanivesanā otaritvā gahitagahitehi pāsāṇamuggarehi sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā pādesu gahetvā kaḍḍhantā saṅkāraṭṭhānesu chaḍḍesuṃ. Tato paṭṭhāya rājā dhammena rajjaṃ kārento yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā kāḷako senāpati devadatto ahosi, chattapāṇikappako sāriputto, dhammaddhajo pana ahamevāti. Dhammaddhajajātakaṃ dasamaṃ. Bīraṇatthambhakavaggo sattamo. ------------


             The Pali Atthakatha in Roman Book 37 page 248-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4903&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4903&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1658              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1658              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]