ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                      3 Putabhattajatakam
     name namantassati idam sattha jetavane viharanto ekam kutumbikam
arabbha kathesi.
     Savatthinagaravasi kireko kutumbiko ekena janapadakutumbikena
saddhim voharam akasi. So attano bhariyam adaya tassa dharanakassa
santikam agamasi. Dharanako datum na sakkomiti na kinci adasi.
Itaro kujjhitva bhattam abhunjitvava nikkhami. Atha nam antaramagge
chatajjhattam disva maggapatipanna purisa bhariyayapi datva
bhunjahiti bhattaputam adamsu. So tam gahetva tassa adatukamo
hutva bhadde idam coranam titthanatthanam, tvam purato yahiti tam
uyyojetva sabbam bhattam bhunjitva tucchaputam dassetva bhadde
Abhattakatucchaputam adamsuti aha. Sa tena ekena bhuttabhavam natva
domanassappatta ahosi. Te ubhopi jetavanapitthiviharena gacchanta
paniyam pivissamati jetavanam pavisimsu. Satthapi tesanneva agamanam
olokento  migam gahetva thitaluddako viya gandhakuticchayaya nisidi.
Te sattharam disva upasankamitva vanditva nisidimsu. Sattha tehi
saddhim patisantharam katva kim upasike ayam te bhatta hitakamo
sasnehoti pucchi. Bhante aham etassa sasneha, ayam pana mayham
nisneho, titthantu anne divasa, ajjevesantaramagge putabhattam
labhitva mayham adatva attanava bhunjatiti. Upasike niccakalampi
tvam etassa hitakama sasneha, ayam nisnehova, yada pana
pandite nissaya tava gune janati, tada sabbissariyam niyyadetiti
vatva taya yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
amaccakule nibbattitva vayappatto tassa atthadhammanusasako ahosi.
Atha nam raja padubbheyyapi me ayanti attano puttam asankanto
nihari. So attano bhariyam gahetva nagara nikkhamma ekasmim
kasikagame vasam kappesi. So aparabhage pitu kalakatabhavam sutva
kulasantakam rajjam ganhissamiti baranasim paccagacchanto antaramagge
bhariyayapi datva bhunjahiti putabhattam labhitva tassa adatva
sayameva bhunji. Sa kakkhalo vatayam purisoti domanassappatta
ahosi. So baranasiyam rajjam gahetva tam aggamahesitthane
Thapetva ettakameva etissa alanti na annam sakkaram va
sammanam va karoti, katham yapesitipi nam na pucchati. Bodhisatto
cintesi ayam devi ranno bahuppakara sasneha, raja panetam
kisminci na mannati, sakkarasammanamassa karessamiti tam
upasankamitva upacaram katva ekamantam thatva kintatati vutte katham
samutthapetum mayam devi tumhe upatthahama, kim nama mahallakanam
matapitunam vatthakkhandam va bhattapindam va datum na vattatiti aha.
Tata aham attanapi kinci na labhami, tumhakam kim dassami, nanu
labhanakale adasim, idani pana me raja na kinci deti,  titthatu
annam danam, rajjam ganhitum agacchanto antaramagge bhattaputam
labhitva bhattamattampi me adatva attanava bhunjiti. Kim pana
amma ranno santike evam kathetum sakkhissathati. Sakkhissami
tatati. Tena hi ajjeva mama ranno santike thitakale mayi
pucchante evam kathetha, ajjeva vo gunam janapessamiti. Evam
vatva bodhisatto purimataram gantva ranno santike atthasi.
Sapi gantva ranno santike atthasi. Atha nam bodhisatto amma
tumhe ativiya kakkhala, kinnama pitunam vatthakkhandam va
bhattapindamattam va datum na vattatiti. Tata ahameva ranno santika
kinci na labhami, tumhakam kim dassamiti. Nanu aggamahesitthanam
vo laddhanti. Tata kisminci sammane asati aggamahesitthanam
kim karissati, idani me tumhakam raja kim dassati, so antaramagge
Bhattaputam labhitva tato kinci adatva sayameva bhunjiti. Bodhisatto
evam kira maharajati pucchi. Raja adhivasesi. Bodhisatto tassa
adhivasanam viditva tena hi amma ranno appiyakalato patthaya
kim tumhakam idha vasena, lokasmim hi appiyasampayogova dukkho,
tumhakam idha vase sati ranno appiyasampayogo dukkham bhavissati,
ime satta nama bhajantam bhajanti, abhajantam abhajanabhavam natva
annattha gantabbam, mahanto hi lokasannivasoti vatva ima gatha
avoca
                name namantassa, bhaje bhajantam,
                kiccanukubbassa kareyya kiccam,
                nanatthakamassa kareyya attham,
                asambhajantampi na sambhajeyya.
                Caje cajantam, vanatham na kayira,
                apetacittena na sambhajeyya,
                dijo dumam khinaphalamva natva
                annam samekkheyya, maha hi lokoti.
     Tattha name namantassa bhaje bhajantanti yo attano namati
tasseva patinameyya, yo ca bhajati tanneva bhajeyya. Kiccanukubbassa
kareyya kiccanti attano uppannam kiccam anukubbantasseva tassapi
uppannakiccam patikareyya. Caje cajantam, vanatham na kayirati attanam
jahantam jahetheva, kinci tasmim tanhasankhatam vanatham na kareyya.
Apetacittenati vigatacittena vipallatthacittena. Na sambhajeyyati
tatharupena saddhim na samagaccheyya. Dijo dumanti yatha sakuno
pubbe phalitampi rukkham phale khine khinaphalo ayanti natva tam chaddetva
annam samekkhati pariyesati evam annam samekkheyya, maha hi esa
loko, avassam tumhesu sasneham ekam purisam labhissathati.
     Tam sutva baranasiraja deviya sabbissariyam adasi. Tato
patthaya samagga sammodamana vasimsu.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane dve jayapatika sotapattiphale
patitthahimsu. Tada jayapatika imeva dve jayapatika ahesum,
panditamacco pana ahamevati.
                    Putabhattajatakam tatiyam.
                        -------



             The Pali Atthakatha in Roman Book 37 page 269-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5344&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5344&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1690              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]