ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page276.

6 Kosiyajātakaṃ kāle nikkhamanā sādhūti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Sokalarājā paccantaṃ vūpasamanatthāya akāle nikkhami. Vatthu heṭṭhā vuttanayameva. Satthā pana atītaṃ āharitvā āha. Mahārāja atīte bārāṇasirājā akāle nikkhamitvā uyyāne khandhāvāraṃ nivāsesi. Tasmiṃ kāle eko ulūkasakuṇo veḷugumbaṃ pavisitvā nilīyi. Kākasenā āgantvā nikkhamantameva taṃ gaṇhissāmāti parivāresuṃ. So suriyatthagamanaṃ anoloketvāva akālasseva nikkhamitvā palāyituṃ ārabhi. Atha naṃ kākā parivāretvā tuṇḍehi koṭṭetvā paripātesuṃ. Rājā bodhisattaṃ āmantetvā kiṃ nu kho paṇḍita ime kākā kosiyaṃ paripātentīti pucchi. Bodhisatto akāle mahārāja attano vasanaṭṭhānā nikkhamantā evarūpaṃ dukkhaṃ paṭilabhanti yeva, tasmā akāle attano vasanaṭṭhānā nikkhamituṃ na vaṭṭatīti imamatthaṃ pakāsento imaṃ gāthādvayamāha kāle nikkhamanā sādhu, nākāle sādhu nikkhamo, akālena hi nikkhamma ekakampi bahujjano na kiñci atthaṃ jāteti 1- dhaṃkasenāva kosiyaṃ. @Footnote: 1 jānetītipi.

--------------------------------------------------------------------------------------------- page277.

Dhīro vidhividhānaññū paresaṃ vivarānugū sabbāmitte vasīkatvā kosiyova sukhī siyāti. Tattha kāle nikkhamanā sādhūti mahārāja nikkhamanā nāma nikkhamanaṃ vā parakkamanaṃ vā yuttamattakāle sādhu nākāle sādhu nikkhamoti akāle pana attano vasanaṭṭhānato aññattha gantuṃ nikkhamanaṃ vā parakkamanaṃ vā na sādhu. Akālena hīti ādīsu catūsu padesu paṭhamapadena saddhiṃ tatiyaṃ dutiyena catutthaṃ yojetvā evaṃ attho veditabbo, attano vasanaṭṭhānato hi koci puriso akāle nikkhamitvā vā parakkamitvā vā na kiñci atthaṃ jāteti attano appamattakampi vuḍḍhiṃ uppādetuṃ na sakkoti. Atha kho ekakampi bahujjano bahupi so paccatthikajano ekaṃ akāle nikkhamantaṃ vā parakkamantaṃ vā ekakaṃ samparivāretvā mahāvināsaṃ pāpeti. Tatrāyaṃ upamā, dhaṃkasenā va kosiyanti yathā ayaṃ dhaṃkasenā imaṃ akāle nikkhamantañca parakkamantañca kosiyaṃ tuṇḍehi vitudantā mahāvināsaṃ pāpeti, tathā. Tasmā tiracchānagate ādiṃ katvā kenaci akāle attano vasanaṭṭhānato na nikkhamitabbaṃ na parakkamitabbanti. Dutiyagāthāya dhīroti paṇḍito. Vidhīti porāṇakapaṇḍitehi ṭhapitapaveṇi. Vidhānanti koṭṭhāso vā saṃvidahanaṃ vā. Vivarānugūti vivaraṃ anugacchanto jānanto. Sabbāmitteti sabbe amitte. Vasīkatvāti attano vase katvā. Kosiyovāti imamhā bālakosiyā añño paṇḍitakosiyo viya. Idaṃ vuttaṃ hoti yo ca kho paṇḍito imasmiṃ kāle nikkhamitabbaṃ

--------------------------------------------------------------------------------------------- page278.

Parakkamitabbaṃ imasmiṃ kāle na nikkhamitabbaṃ na parakkamitabbanti porāṇapaṇḍitehi ṭhapitassa paveṇisaṅkhātassa vidhino koṭṭhāsasaṅkhātaṃ vidhānaṃ tassa vā vidhino vidhānaṃ saṃvidahanaṃ anuṭṭhānaṃ jānāti. So vidhividhānaññū paresaṃ attano paccāmittānaṃ vivaraṃ ñatvā yathā nāma paṇḍito kosiyo rattisaṅkhātena attano kālena nikkhamitvā ca parakkamitvā ca tattha tattha sayitānaññeva kākānaṃ sīsāni chindamāno te sabbe amitte vasīkatvā sukhī siyā evaṃ dhīropi kāle nikkhamitvā parakkamitvā attano paccāmitte vasīkatvā sukhī niddukkho bhaveyyāti. Rājā bodhisattassa vacanaṃ sutvā nivatti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti. Kosiyjātakaṃ chaṭṭhaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 276-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5479&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5479&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1724              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1716              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1716              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]