ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                      7 Guthapanajatakam
     suro surena sangammati idam satta jetavane viharanto
annataram bhikkhum arabbha kathesi.
     Tasmim kira kale jetavanato gavutaddhayojanamatte 1- eko
nigamagamo ahosi. Tattha bahuni salakabhattapakkhikabhattani atthi.
@Footnote: 1 gavutadviyojanamattetipi.
Tattheko panhapucchako kondo vasati. So salakabhattapakkhikabhattanam
atthaya gate daharabhikkhu ca samanere ca ke pivanti,
ke khadanti, ke bhunjantiti panham pucchitva kathetum asakkonte
lajjapesi. Te tassa kondassa bhayena salakabhattapakkhikabhattatthaya
tam gamam na gacchanti. Athekadivasam ekopi bhikkhu salakaggam gantva
bhante asukagame salakabhattam va pakkhikabhattam va atthiti pucchitva
atthavuso, tattha paneko kondo panham pucchati, kathetum asakkonte
akkosati paribhasati, tassa bhayena keci gantum na sakkontiti vutte
bhante tattha bhattani mayham papetha, ahantam dametva nibbisevanam
katva tato patthaya amhe disva palayanakam karissamiti aha.
Bhikkhu sadhuti sampaticchitva tassa tattha bhattani papesum.
So tattha gantva gamadvare civaram parupi. Tam disva kondo
candamendako viya vegena upagantva panham me samana kathehiti
aha. Upasaka game caritva yagum adaya asanasalantava
agantum me dehiti. So yagum adaya asanasalam agatepi
tasmim tatheva aha. Sopi tam yagum tava me patum dehi, asanasalam
sammajjitum dehi, salakabhattam tava me aharitum dehiti vatva
salakabhattam aharitva tameva pattam gahapetva ehi, panham te
kathessamiti bahigamam netva civaram samharitva anse thapetva tassa
hatthato pattam gahetva atthasi. Tatthapi nam so samana panham
me kathehiti aha. Atha nam kathemi te panhanti ekappahareneva
Patetva atthini sancunnanto viya pothetva gutham mukhe pakkhipitva
itodani patthaya imam gamam agatabhikkhum kinci panham pucchitakale
janissamiti santajjetva pakkami. So tato patthaya bhikkhum
disva palayati. Aparabhage tassa bhikkhuno sa kiriya bhikkhusanghe
pakata jata. Athekadivasam bhikkhu dhammasabhayam katham samutthapesum
avuso asukabhikkhu kira kondassa mukhe gutham pakkhipitva gatoti.
Sattha agantva kayanuttha bhikkhave etarahi kathaya sannisinnati
pucchitva imaya namati vutte na bhikkhave so bhikkhu idaneva
tam milhena asadesi, pubbepi asadesi yevati vatva atitam
ahari.
     Atite angamagadhavasino annamannassa rattham gacchanta
ekadivasam dvinnam ratthanam simantare ekam gharam nissaya vasitva
suram pivitva macchamamsam khaditva patova yanani yojetva
pakkamimsu. Tesam gatakale eko guthakhadakapanako guthagandhena
agantva tesam nisinnatthane chadditasuram disva paniyam pipasaya
pivitva matto hutva guthapunjam abhiruhi. Allagutham tasmim arulhe
thokam onami. So pathavi mam dharetum na sakkotiti viravati.
Tasminneva khane eko mattavarano tam padesam patva guthagandham
ghayitva jigucchanto patikkami. So tam disva esa mama bhayena
palayiti sanni hutva imina me saddhim sangamam katum vattatiti tam
avhayanto pathamam gathamaha
        Suro surena sangamma      vikkantena paharina
        ehi naga nivattassu,     kinnu bhito palayasi,
        passantu angamagadha       mamam tuyhanca vikkamanti.
     Tassattho tvam suro maya surena saddhim samagantva viriyavikkamena
vikkantena paharadanasamatthataya paharina kimkarana asangamatthaya
gacchasi, nanu nama ekasampaharo databbo siya, tasma
ehi naga nivattassu, ettakeneva maranabhayatajjito hutva kinnu
bhito palayasi, ime imam simantaram katva vasanta passantu
angamagadha mama tuyhanca vikkamam ubhinnampi amhakam parakkamam
passantuti. So hatthi uccaretva tassa vacanam sutva nivattitva
tassa santikam gantva tam apasadento dutiyam gathamaha
        na tam pada vadhissami    na dantena na sondiya,
        milhena tam vadhissami,    puti hannatu putinati.
     Tassattho na tam padadihi vadhissami, tuyham pana anucchavikena
milhena tam vadhissamiti evanca pana vatva putiguthapanako putina
va hannatuti.
     Tassa matthake mahantam landam patetva udakam vissajjetva
tattheva tam jivitakkhayam papetva koncanadam nadanto arannameva
pavisi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi. Tada
Guthapanako kondo ahosi, varano so bhikkhu, tam karanam paccakkhato
disva tasmim vanasande nibbattadevata pana ahamevati.
                   Guthapanakajatakam sattamam.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 278-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5533&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5533&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1726              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]